DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

Through DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्, students can easily access answers to the questions presented in the textbook.

DAV Class 8 Sanskrit Chapter 7 Solutions – सफलं तस्य जीवितम्

DAV Class 8 Sanskrit Ch 7 Solutions – सफलं तस्य जीवितम्

1. पाठं पठित्वा वदन्तु लिखन्तु च ‘आम्’ अथवा ‘नहि’-

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम् 1

i. किं नद्यः स्वजलं स्वयं पिबन्ति? _________
ii. किं ज्ञानहीन: मनुष्य: शेभते? _________
iii. किं क्रोध: नरकस्य कारणम् अस्ति? _________
iv. किम् अस्माकं वाणी मधुरा भवेत्? _________
v. किं चिन्ता शरीरस्य पोषणं करोति? _________
vi. किं यथाशक्ति दान कुर्यात्? _________
उत्तराणि :
i. नहि
ii. नहि
iii. आम्
iv. आम्
v. नहि
vi. आम्

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

2. मज्जूषायां प्रदत्तपदै: रिक्तस्थानानि पूरयन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम् 2

i. गुणहीनाः जनाः पशवः इव _________
ii. ज्ञानम् इव शरीरस्य आभूषणं न _________
iv. नरकस्य द्वारम् त्रिविधं _________
iii. मनुष्यः परिश्रमेण कार्याणि _________
v. वृक्षाः फलानि अन्येक्य: _________
उत्तराणि :
i. भ्रमन्ति
ii. अस्ति
iii. कुर्यात्
iv. भवति
v. यच्छन्ति

3. मज्जूषायां उचितं पर्यायपदं चित्वा लिखन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम् 3

i. विद्या _________
ii. लक्ष्मी: _________
iii. वारिवाहा: _________
iv. मृगा: _________
v. काम: _________
उत्तराणि :
i. ज्ञानम्
ii. धनम्
iii. मेघा:
iv. पशव:
v. इच्छा

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

4. एतेषां प्रश्नानाम् उत्तराणि : एकपदेन वदन्तु लिखन्तु च-

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम् 4

i. गुणहीना: जनाः कुत्र भारभूताः ध्रमन्ति? _________
ii. सज्जनानां सम्पत्तयः किमर्थ भवन्ति? _________
iii. कया समं शरीररक्षण न अस्ति? _________
iv. अस्माकं वाणी कीदृशी भवेत्? _________
v. लोभ: कस्य द्वारं भवति? _________
vi. ‘मनुष्यरुपेण मृगाः चरन्ति’ अत्र ‘चरन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
उत्तराणि :
i. भुवि
ii. परोपकाराय
iii. क्षमया
iv. रसवती
v. नरकस्य
vi. मृगा:

5. एतेषां प्रश्नानाम् उत्तराणि : पूर्णवाक्येन वदन्तु लिखन्तु च-

प्रश्न i.
के स्वफलानि स्वयं न खादन्ति?
उत्तरम् :
वृक्षाः स्वफलानि स्वयं न खादन्ति।

प्रश्न ii.
कया समं शरीरभूषण न अस्ति?
उत्तरम् :
विद्यया समं शरीरभूषणं न अस्ति।

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

प्रश्न iii.
के नरकस्य द्वारं भवन्ति?
उत्तरम् :
काम:, क्रोधः तथा लोभः नरकस्य द्वारं भव्वन्ति।

प्रश्न iv.
मनुष्यरूपेण मृगाः इव के भ्रमन्ति?
उत्तरम् :
येषां न विद्या तप: न दान ज्ञान न शीलं गुणः न धर्मः भवन्ति ते जनाः मनुष्यरूपेण मृगाः इव भ्रमन्ति।

प्रश्न v.
अस्मांक वाणी कीदृशी भवेत्?
उत्तरम् :
अस्माकं वाणी रसवती भवेत्।

6. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु-

प्रश्न i.
लक्ष्मीः दानवती भवेत्।
उत्तरम् :
का दानवती भवेत्?

प्रश्न ii.
क्रोध: नरकस्य द्वारं मन्यते।
क: नरकस्य द्वारं मन्यते?

प्रश्न iii.
दानेन हीना: मनुष्याः न शोभन्ते।
उत्तरम् :
केन हीना: मनुष्या: न शोभन्ते?

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

प्रश्न iv.
क्रोधः मनुष्यस्य नाशं करोति।
उत्तरम् :
क्रोधः कस्य नाशं करोति?

प्रश्न v.
क्षुधया समं शरीरपीडनं न भवति।
उत्तरम् :
कया समं शरीरपीडनं न भवति?

7. उचितं भावं (✓) इति चिह्नेन अड्कित कुर्वन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम् 5

(क) वाणी रसवती यस्य-
i. नर: सर्वदा मधुरां वाणीं वदेत्।
ii. नर: सरलां कठोरां च वाणीं वदेत्।
iii. नर: यदा-कदा मधुरां वाणीं वदेत्।
(ख) परोपकाराय सतां विभूतय:-
i. सज्जनानां सम्पत्तिः आत्मरक्षायै भवति।
ii. सज्जनानां सम्पत्तिः स्वकल्याणाय भवति।
iii. सज्जनानां सम्पत्तिः अन्येषां परोपकाराय भवति।
उत्तराणि :
(क) i. नरः सर्वदा मधुरां वाणीं वदेत्। (✓)
(ख) iii. सज्जनानां सम्पत्तिः अन्येषां परोपकाराय भवति। (✓)

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

मूल्यात्मक: प्रश्न:

भवन्तः अपठन् यत् जनाः मधुरां वाणीं वदेयुः, दानिन: भवेयुः, विद्यायुक्ताः क्षमाशीलाः च भवेयुः इति। अधुना वदन्तु भवन्तः कान्-कान् गुणान् धारयिष्यन्ति।
उत्तरम् :
वयम् स्वजीवनम् उत्तमं धन्यं च कतुं विद्याभ्यासं, दानं, परदु:खकातरतां, निराश्रितानां सेवां यज्ञादीनां श्रेष्ठकार्याणाम् अनुष्ठानम् आदीन गुणान् धारयिष्यामः। यै: जीवन धन्यं कतुं साहाय्यं मिलिष्यति।

गतिविधि:

1. विद्यायाः उपरि पज्चश्लोकानां सड़्ग्रहं कृत्वा कक्षायां स्वरेण श्रावयन्तु उत्तरपुस्तिकायां च लिखन्तु।
2. कस्यापि देशभक्तस्य चित्र निर्माय तस्मिन् पज्च वाक्यानि रचयित्वा कक्षायां श्रावयन्तु उत्तरपुस्तिकायां च लिखन्तु।
उत्तराणि :
i. इदं चित्र अमर बलिद्वानी-भगतरिंहस्य अस्ति।
ii. अयं महाभागः अस्माकं देशस्य पंजाब प्रान्ते अजायत्।
iii. स: पराधीन स्वदेशं स्वतन्त्रं कारयितुं स्वबलिदानम् अयच्छत्।
iv. तं देशभक्ति भावनाः स्वपरिवारेण अमिलन्।
v. तेन सह तस्य द्वे मित्रे श्रीराजगुरुः श्री सुखदेवश्चापि तस्मिन् दिने स्वं बलिदानम् अयच्छताम्।

व्याकरणम् :

वृद्धिसन्धिः

पाठ्यपुस्तक सुरभि: की पृष्ठ संख्या 81-82 को पढ़कर समझिए।

अभ्यास:

1. एतां तालिकां दृष्ट्वा उदाहरणानुसारं सन्धिं कृत्वा लिखन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम् 6
उत्तराणि :
DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम् 10

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

यण् सन्धिः

पाठ्यपुस्तक सुरभि: की पृष्ठ संख्या 83 को पढ़कर समझिए।

अभ्यास:

1. उदाहरण दृष्ट्वा सन्धिं कृत्वा लिखन्तु-
DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम् 7
उत्तराणि :
DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम् 11

1. वाणी रसवती यस्य, यस्य श्रमवती क्रिया।
लक्ष्मी: दानवती यस्य, सफलं तस्य जीवितम्॥

हिन्दी अनुवाद – जिसकी वाणी आनंद से युक्त है, जिसका काम मेहनत से युक्त है। जिसका धन दान से युक्त है, उसका जीवन सफल है।
शब्दार्था: – वाणी-वचन। रसवती-आनंद् से युक्त। श्रमवती-मेहनत से युक्त। क्रिया-काम। लक्ष्मी:-धन-सम्पत्ति। दानवती-दान से युक्त (दान देने वाली)। सफलम्-सफल है। जीवितम्-जीवन।
मज्जूषा – श्रमवती, जीवितं, वाणी, लक्ष्मी:
उत्तराणि :
(i) वाणी
(ii) श्रमवती
(iii) लक्ष्मीः
(iv) जीवित।

भावार्थ: – य: मनुष्य: सर्वदा ……..(i)…….. वदति, यः च सर्वाणि ……..(ii)…….. परिश्रमेण करोति। य: जन: ……..(iii)…….. धनस्य आवश्यकतानुसारं यथाशक्ति दानं करोति। स: जीवने सर्वदा ……..(iv) ………. प्राप्नोति।
मज्जूषा – कार्याणि, सफलतां, मधुरं, अर्जितस्य
उत्तराणि :
(i) मधुरं
(ii) कार्याणि
(iii) अर्जितस्य
(iv) सफलता।

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

2. क्षुधासमं नास्ति शरीरपीडनम् चिन्तासम नास्ति शरीरशोषणम्।
विद्यासमं नास्ति शरीरभूषणं क्षमासमं नास्ति शरीररक्षणम्॥

हिन्दी अनुवाद – भूख के समान कोई दूसरा शरीर को पीड़ा (तकलीफ) देने वाला नहीं है। चिन्ता की तरह कोई और शरीर को सुखा देने वाला नहीं है। विद्या के समान कोई अन्य शरीर का आभूषण (ज़ेवर) नहीं है। क्षमा (माफ़ करने) के समान कोई अन्य शरीर का रक्षक नहीं है।

शब्दार्था:-क्षुधा-भूख। समम्-के समान। शरीर पीडनम्-शरीर को तकलीफ देने वाला। न-नहीं। अस्ति-है। चिन्ता समम्-चिन्ता के समान। शरीर-शरीर (को)। शेषणम्-सुखाने वाला। विद्यासमम्-विद्या की तरह। शरीर भूषणम्-शरीर का ज़ेवर (सजावट)। क्षमा समम्-क्षमा (करने) की तरह। शरीर रक्षणम्-शरीर की रक्षा करनेवाला।
अन्वय: – क्षुधासमं …..(i)….. नास्ति, …..(ii)….. शरीरशोषणम् नास्ति। विद्यासमम् शरीरभूषणम् …..(iii )….., क्षमासमम् …..(iv)…. नास्ति।
मज्जूषा – नास्ति, शरीरपीडनम्, शरीररक्षणम्, चिन्तासमं
उत्तराणि :
(i) शरीरपीडनम् (ii) चिन्तासमं (iii) नास्ति (iv) शरीररक्षणम्।

भावार्थः – अस्मिन् संसारे …..(i)….. सदृशं शरीरस्य कृते किमपि अन्यत् कष्टदायकं न अस्ति। चिन्ता इव शरीरस्य किमपि नास्ति।

मज्जूषा – साधनम्, बुभुक्षया, नाशकं, तुल्यं
उत्तराणि :
(i) बुभुक्षया
(ii) नाशकं
(iii) तुल्य
(iv) साधनम्

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

3. पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः॥

हिन्दी अनुवाद-नदियाँ खुद ही (अपना) जल नहीं पीती हैं। पेड़ अपने फल खुद ही नहीं खाते हैं। बादल (मेघ) निश्चित रूप से फसलों को नहीं खाते हैं। सज्जनों की वस्तुएँ (चीज़ें) परोपकार के लिए होती हैं।

शब्दार्था: – नद्यः-नदियाँ। स्वयम्-खुद। एव-ही। पिबन्ति-पीती हैं। वृक्षा:-पेड़। फलानि-फलों को। खादन्ति-खाते हैं। सस्यम्-फसल को। परोपकाराय-परोपकार (दूसरों की भलाई) के लिए। सताम्- सज्जन लोगों की। विभूतय:-वस्तुएँ (चीज़ें)। – (iii) …….., सतां ……..(iv)……… परोपकाराय (भवन्ति)।

मज्जूषा – वृक्षाः, अदन्ति, विभूतय:, अम्भ:
उत्तराणि :
(i) अम्भः (ii) वृक्षाः (iii) अदन्ति (iv) विभूतयः।

भावार्थः – यथा नद्य: …..(i)….. स्वयं न पिबन्ति अपितु एतासां जलम् अन्येभ्यः भवति, …..(ii)….. अपि स्वफलानि परेभ्य: अन्येषां परोपकाराय (उपकाराय) एव भवन्ति।

मज्जूषा – सत्पुरुषाः, वृक्षा:, स्वजलं, उत्पादनार्थं
उत्तराणि :
(i) स्वजलं
(ii) वृक्षा:
(iii) उत्पादनार्थं
(iv) सत्पुरुषाः

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

4. त्रिविधं नरकस्येद द्वारं नाशनमात्मनः।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्॥

हिन्दी अनुवाद – काम, क्रोध तथा लोभ (लालच) आत्मा का नाश करनेवाले ये तीनों नरक के द्वार (दरवाज़े/रास्ते) हैं। इसलिए ये तीनों त्यागने (छोड़ने) योग्य हैं अर्थात् इन तीनों को छोड़ देना चाहिए।

शब्दार्था: – त्रिविधम्-तीन प्रकार के। नरकस्य-नरक (दुख) के। इदम्-यह। द्वारम्-रास्ते/दरवाज़े। काम:-काम (अत्यधिक इच्छा)। क्रोध:-गुस्सा। तथा-तथा। लोभ:-लालच। तस्मात्- तो (इसलिए)। एतत्-यह। त्रयम्-तीनों। त्यजेत्-छोड़ देना चाहिए (छोड़ने योग्य हैं)
अन्वय:-आत्मन : …..(i)…… इद त्रिविध …….(ii)…… द्वारम् (अस्ति)-काम : …..(iii) ……. तथा लोभः। तस्मात् एतत् ……..(iv)……. त्यजेन्।

मज्जूषा – त्रयं, नाशनम्, नरकस्य, क्रोधः
उत्तराणि :
(i) नाशनम् (ii) नरकस्य (iii) क्रोधः (iv) त्रयं।
भवन्ति तेषां पतन निश्चितम् एव भवति। अतः …..(iv)….. इच्छन् नरः एतान् त्रीन् दोषान् शीघ्रम् एव त्यजेन्।
मज्जूषा – मनुष्येषु, स्वकल्याणम्, लोभ:, द्वाराणि
उत्तराणि :
(i) लोभ:
(ii) द्वाराणि
(iii) मनुष्येषु
(iv) स्वकल्याणम्

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

5. येषां न विद्या न तपो न दानम् ज्ञानं न शीलं न गुणो न धर्मः।
ते मर्त्यलोके भुवि भारभूताः मनुष्यरूपेण मृगाः चरन्ति॥

हिन्दी अनुवाद – जिनके (पास) न विद्या है, न तपस्या (मेहनत) है, न दान है, न ज्ञान है, न शील (अच्छा स्वभाव) है, न गुण है और न ही धर्म (धर्माचरण) है। वे (लोग) इस मृत्युलोक में धरती पर भार के रूप में मनुष्य शरीर (लोक) में पशु की तरह आचरण करते हैं।

शब्दार्था: – येषाम्-जिनके पास। तपः-तपस्या (परिश्रम/मेहनत)। शीलम्-अच्छा स्वभाव। धर्मः-धर्म कार्य (धार्मिक कर्म)। मर्त्यलोके-मृत्युलोक में। भुवि-धरती पर। भारभूताः-भाररूप होते हुए। मृगा:-पशु की तरह। चरन्ति-आचरण करते हैं। भुवि भारभूता: …..(iv)….. मृगाः (इव) चरन्ति।

मज्जूषा – मर्त्यलोके, तपः, मनुष्यरूपेण, शीलम्
उत्तराणि :
(i) तप:
(ii) शीलम्
(iii) मर्त्यलोके
(iv) मनुष्यरूपेण।

भावार्थः – यः मनुष्यः संसारे …..(i)….. परिश्रमहीनः दानहीनः ज्ञानहीन: गुणहीन: अव्यावहारिकः च अस्ति अर्थात्-येषां जनानां समीपे कोऽपि मानवीयः गुणः न भवति। ते (जनाः) तु अस्यां पृथिव्यां केवल …..(ii)….. (एव) भ्रमन्ति, खादन्ति पिबन्ति

मज्ञूषा – समाजाय/संसाराय, पशव:, भाररूपेण, विद्याहीन:
उत्तराणि :
(i) विद्याहीन:
(ii) भाररूपेण
(iii) समाजाय/संसाराय
(iv) पशवः।

Surbhi Sanskrit Book Class 8 Solutions Pdf DAV Chapter 7 सफलं तस्य जीवितम्

1. निम्नलिखितानि श्लोकानि पठित्वा तेषाम् प्रश्नानाम् उत्तराणि देयानि-

(क) वाणी रसवती यस्य, यस्य श्रमवती क्रिया।
लक्ष्मीः दानवती यस्य, सफल तस्य जीवितम्॥

प्रश्नाः

I. एकपदेन उत्तरत-

प्रश्न i.
जीवनस्य साफल्यार्थ कीदृशी वाणी आवश्यकी?
(क) श्रमवती
(ख) दानवती
(ग) रसवती
(घ) दीप्तिवती
उत्तरम् :
(ग) रसवती

प्रश्न ii.
का दानवती भवेत्?
(क) लक्ष्मी:
(ख) धनम्
(ग) क्रिया
(घ) वाणी
उत्तरम् :
(क) लक्ष्मी:

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

II. पूर्णवाक्येन उत्तरत-

कस्य जीवनं सफल भवति?
उत्तरम् :
यस्य वाणी रसवती, क्रिया श्रमवती लक्ष्मी: च दानवती भवन्ति तस्य जीवनं सफलं भवति।

III. भाषिक कार्यम्-

प्रश्न i.
‘जीवनम्’ इत्यस्य पदस्य अर्थे श्लोके किं पदम् आगतम्?
(क) क्रिया
(ख) जीवितम्
(ग) लक्ष्मी:
(घ) जीवम्
उत्तरम् :
(ख) जीवितम्

प्रश्न ii.
श्लोके ‘धनम्’ पद्स्य क: पर्याय: लिखित:?
(क) लक्ष्मी:
(ख) जीवितम्
(ग) वित्तम्
(घ) क्रिया
उत्तरम् :
(क) लक्ष्मी:

प्रश्न iii.
‘वाणी रसवती’ अनयो: पद्यो: विशेषणपद किम्?
(क) वाणी
(ख) रस:
(ग) रसवान्
(घ) रसवती
उत्तरम् :
(घ) रसवती

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

प्रश्न iv.
श्लोके यस्य तस्य च पदे कस्मै आगते?
(क) जीवाय
(ख) पशवे
(ग) मनुष्याय
(घ) जीवात्मने
उत्तरम् :
(ग) मनुष्याय

(ख) क्षुधासमं नास्ति शरीरपीडनम् चिन्तासमं नास्ति शरीरशोषणम्।
विद्यासमं नास्ति शरीरभूषणं क्षमासम नास्ति शरीररक्षणम्॥

प्रश्ना:

I. एकपदेन उत्तरत-

प्रश्न i.
क्षुधा समम् किं नास्ति?
(क) शरीरम्
(ख) शरीरपीडनम्
(ग) शरीरस्य
(घ) शरीरे
उत्तरम् :
(ख) शरीरपीडनम्

प्रश्न ii.
कया समं शरीररक्षणम नास्ति?
(क) क्षमया
(ख) क्षमा
(ग) क्षमाया:
(घ) क्षमायाम्
उत्तरम् :
(क) क्षमया

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

II. पूर्णवाक्येन उत्तरत-

चिन्तासम किं नास्ति?
उत्तरम् :
चिन्तासमं शरीरशोषणम् नास्ति।

III. भाषिक कार्यम्-

प्रश्न i.
प्रथमे वाक्ये ‘शरीरपीडनम्’ इति कर्तृपदस्य क्रियापद किम् अस्ति?
(क) क्षुधा
(ख) क्षुधासमम्
(ग) नास्ति
(घ) अस्ति
उत्तरम् :
(घ) अस्ति

प्रश्न ii.
‘देह’ इति पदस्य क: पर्याय: श्लोके आगतः?
(क) क्षमा
(ख) शरीर
(ग) भूषणम्
(घ) शोषणम्
उत्तरम् :
(ख) शरीर

(ग) पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः॥

प्रश्नाः

I. एकपदेन उत्तरत-

प्रश्न i.
नद्यः स्वयमेव के न पिबन्ति?
(क) नाम्भ:
(ख) अम्भम्
(ग) अम्भ :
(घ) अम्भा:
उत्तरम् :
(ग) अम्भ:

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

प्रश्न ii.
सतां विभूतयः कस्मै भवति?
(क) परोपकाराय
(ख) परोपकारम्
(ग) परोपकार:
(घ) परोपकारार्थम्
उत्तरम् :
(क) परोपकाराय

II. पूर्णवाक्येन उत्तरत-

वारिवाहा: खलु कि न अदन्ति?
उत्तरम् :
वारिवाहा खलु सस्यं न अदन्ति।

III. भाषिक कार्यम्-

प्रश्न i.
‘विटप’ इति पदस्य क: पर्यायः श्लोके आगत:?
(क) नद्या:
(ख) वृक्ष :
(ग) पर्वतः
(घ) तरिण
उत्तरम् :
(ख) वृक्षम्

प्रश्न ii.
‘स्वयं न खादन्ति फलानि वृक्षाः’। अत्र क्रियापदं किम्?
(क) वृक्षा
(ख) स्वयं
(ग) खादन्ति
(घ) फलानि
उत्तरम् :
(ग) खादन्ति

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

(घ) त्रिविधं नरकस्येद द्वारं नाशनमात्मनः।
कामः क्रोधस्तथा लोभस्तस्मावेतत्त्रयं त्यजेत्॥

प्रश्ना: I. एकपदेन उत्तरत-

प्रश्न i.
कस्य त्रिविधं द्वारम् अस्ति?
(क) नरकम्
(ख) नरक:
(ग) नरकस्य
(घ) नरके
उत्तरम् :
(ग) नरकस्य

प्रश्न ii.
कस्य नाशनस्य त्रिविध द्वारं वर्तते?
(क) आत्मन:
(ख) नरकस्य
(ग) देहस्य
(घ) कामस्य
उत्तरम् :
(क) आत्मन:

II. पूर्णवाक्येन उत्तरत-

त्रिविधं नरकस्य द्वाराणि कानि वर्तन्ते?
उत्तरम् :
त्रिविधं नरकस्य द्वाराणि कामः, क्रोधः तथा लोभः वर्तन्ते।

III. भाषिक कार्यम्-

प्रश्न i.
‘तस्मात् एतत् त्रयं त्यजेत्’। अत्र क्रियापद किम्?
(क) त्यजेत्
(ख) एतत्
(ग) त्रयम्
(घ) तस्मात्
उत्तरम् :
(क) त्यजेत्

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

प्रश्न ii.
‘त्रिविधं द्वारम्’ अत्र अनयो: पदयोः विशेषपद किम्?
(क) द्वारम्
(ख) द्वार
(ग) त्रिविध
(घ) त्रिविध:
उत्तरम् :
(ग) त्रिविध

(ङ) येषां न विद्या न तपो न दानम् ज्ञानं न शील न गुणो न धर्मः।
ते मर्त्यलोके भुवि भारभूताः मनुष्यरूपेण मृगा: चरन्ति॥

प्रश्ना: I. एकपदेन उत्तरत-

प्रश्न i.
दानहीना: जनाः धरायां कीदृशाः विचरन्ति?
(क) मानवा: इव
(ख) मृगा: इव
(ग) दानवाः इव
(घ) देवाः इव
उत्तरम् :
(ख) मृगाः इव

प्रश्न ii.
अज्ञानिनः जना: कुत्र भारभूता: भवन्ति?
(क) भुवि
(ख) आकाशे
(ग) सागरे
(घ) वने
उत्तरम् :
(क) भुवि

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

II. पूर्णवाक्येन उत्तरत-

केभ्य: गुणेम्यः हीनाः जनाः संसारे पशुवत् आचरन्ति?
उत्तरम् :
विद्या-तप-दान-ज्ञान-शील-गुण-धर्मेंभ्यः हीनाः जनाः संसारे पशुवत् आचरन्ति।

III. भाषिक कार्यम्-

प्रश्न i.
श्लोके ‘भुवि’ इति विशेष्यस्य विशेषणपद किं लिखितम्?
(क) ते
(ख) मर्त्यलोके
(ग) मनुष्यरूपेण
(घ) भारभूता:
उत्तरम् :
(ख) मर्त्यलोके

प्रश्न ii.
‘चरन्ति’ इति क्रियाया: श्लोके कर्तृपद् किम्?
(क) ते
(ख) मृगा:
(ग) येषां
(घ) मर्त्यलोके
उत्तरम् :
(क) ते

प्रश्न iii.
‘आचरणम्’ इति पदस्य क: पर्यायः अत्र लिखित:?
(क) ज्ञानम्
(ख) तप :
(ग) विद्या
(घ) शीलम्
उत्तरम् :
(घ) शीलम्

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

प्रश्न iv.
श्लोके ‘येषाम्’ पद के ध्य: आगतः?
(क) मनुष्येभ्य:
(ख) जीवेभ्य:
(ग) पशुभ्य:
(घ) कीटेभ्य:
उत्तरम् :
(क) मनुष्येभ्य:

2. निम्नपड्त्तीनाम् समुचित भावयुक्त वाक्यं विकल्पेभ्यः चित्त्वा लिखत-

(क) वाणी रसवती यस्य, यस्य श्रमवती क्रिया।
लक्ष्मी: दानवती यस्य, सफलं तस्य जीवितम्॥
i. सफल जीवनाय धनम् आवश्यकम् अस्ति परं श्रम न।
ii. सफलतायै जीवने धनं श्रमं वाणी च आवश्यकाः न वर्तन्ते।
iii. जीवने सफलतायै मधुरा वाणी, परिश्रम दानयुक्त धनक्च आवश्यकाः सन्ति।
उत्तराणि :
iii. जीवने सफलतायै मधुरा वाणी, परिश्रमं दानयुक्त धनज्च आवश्यकाः सन्ति।

(ख) विद्यासमं नास्ति शरीरभूषणम्-
i. विद्या एव एकमात्रं शरीरम् अलड्करोति।
ii. विद्या तु सम्यक् भूषण नास्ति।
iii. विद्यया जनानाम् केवलम् उन्नतिः एव भवति।
उत्तराणि :
i. विद्या एव एकमात्रं शरीरम् अलङ्करोति।

(ग) परोपकाराय सतां विभूतय:
i. सज्जनानां सम्पत्तयः स्वार्थाय एव भवन्ति।
ii. सज्जनाः स्व सम्पत्तीनाम् उपयोगं दुष्कर्मसु एव कुर्वन्ति।
iii. सज्जनाः स्व सम्पत्तिभिः परेषाम् उपकारं कुर्वन्ति।
उत्तराणि :
iii. सज्जना: स्व सम्पत्तिभि: परेषाम् उपकारं कुर्वन्ति।

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

(घ) त्रिविधं नरकस्येद द्वारं नाशनमात्मन:
काम: क्रोधस्तथा लोभस्तस्मादेतत्रयंत्यजेत्॥
i. कामक्रोधलोभा: जनानां हितानि कुवन्ति।
ii. कामक्रोधलोभाः आत्मनः नरकस्य द्वारं सन्ति।
iii. कामक्रोधलोभाः जनान् संसारात् पारं क्रुवन्ति।
उत्तराणि :
ii. कामक्रोधलोभाः आत्मनः नरकस्य द्वारं सन्ति।

(ङ) मनुष्य रूपेण मृगा: चरन्ति।
i. यस्य जनस्य जीवने गुणाः, तपः, विद्या, दानं, शीलं धर्मा: च सन्ति स: संसारे पशुवत् विचरति।
ii. यस्य जनस्य जीवने केचिद् गुणा: न भवन्ति स: संसारे मृगः भूत्वा भ्रमति।
iii. येषां जनानां जीवने गुणः, तपः, विद्या, दानं, शीलं धर्माश्च भवन्ति ते संसारे स्वजीवनं सफल कुर्वन्ति।
उत्तराणि :
iii. येषां जनानां जीवने गुणः, तपः, विद्या, दानं, शीलं, धर्माश्च भवन्ति ते संसारे स्वजीवन सफल कुर्वन्ति।

3. निम्नश्लोकानाम् अन्वयं मज्जूषायाः समुचितै: पदैः सम्पूर्ण लिखत-

(क) वाणी रसवती यस्य, यस्य श्रमवती क्रिया।
लक्ष्मी: दानवती यस्य, सफलं तस्य जीवितम्॥
अन्वयः-यस्य ……(i)………. रसवती, यस्य …….(ii)……. श्रमवती, यस्य लक्ष्मी: …..(iii)………. तस्य जीवितम् …….(iv)………. (भवति)।
मज्जूषा-क्रिया, दानवती, सफलं, वाणी
उत्तराणि :
i. वाणी
ii. क्रिया
iii. दानवती
iv. सफलं।

(ख) क्षुधासम नास्ति शरीरपीडनम् चिन्तासमं नास्ति शरीरशेषणम्।
विद्यासमं नास्ति शरीरभूषणं क्षमासमं नास्ति शरीररक्षणम्॥
अन्वयः – क्षुधासम ……(i)….. नास्ति चिन्तासमं ……(ii)…… नास्ति। ……(iii)……. शरीरभूषणं नास्ति …..(iv)…… शरीररक्षणम् नास्ति।
मज्जूषा – क्षमासमं, शरीरपीडनम्, शरीरशोषणम् विद्यासमम्
उत्तराणि :
i. शरीरपीडनम्
ii. शरीरशोषणम्
iii. विद्यासमम्
iv. क्षमासमं।

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

(ग) पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहा: परोपकाराय सतां विभूतयः॥
अन्वय: – नद्य: ……(i)……. अम्भ: न पिबन्ति, वृक्षाः स्वयं ……(ii)…… न खादन्ति। …….(iii) ….. खलु सस्यं न अदन्ति, सतां …….(iv)…… परोपकाराय (भवन्ति)।
मज्जूषा – वारिवाहा:, स्वयमेव, विभूतय:, फलानि
उत्तराणि :
i. स्वयमेव
ii. फलानि
iii. वारिवाहा:
iv. विभूतयः।

(घ) त्रिविधं नरकस्येद द्वारं नाशनमात्मनः।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्॥
अन्वयः-आत्मनः ……..(i)……. इद त्रिविध ……(ii)…… द्वारम् (अस्ति)। कामः क्रोधः तथा …..(iii) ….. तस्मात् एतत् …..(iv)…. त्यजेत्।
मक्जूषा-मत्रयं, नाशनं, लोभः, नरकस्य
उत्तराणि :
i. नाशनं ii. नरकस्य iii. लोभ: iv. त्रयं।

(ङ) येषां न विद्या न तपो न दानम्, ज्ञानं न शीलं न गुणो न धर्मः।
ते मर्त्यलोके भुवि भारभूता: मनुष्यरूपेण मृगा: चरन्ति॥
अन्वयः-येषां ……..(i)………. न तप: न दानं न ……(ii)……. न शीलं न गुणः न धर्मः (च) (अस्ति)। ते मर्त्यलोके ………(iii)……. भारभूताः (भूत्वा) मनुष्यरूपेण ……(iv)……. चरन्ति।
मऊ्जूषा-विद्या, भुवि, मृगा:, ज्ञानं
उत्तराणि : i. विद्या ii. ज्ञानं iii. भुवि iv. मृगा:।

4. निम्नवाक्येषु रेखाड्कितानां पदानां स्थाने मऊ्जूषाया: उचितै: पदै: प्रश्ननिर्माणं कुरुत-

प्रश्न i.
तस्य जीवित सफलं भवति।
(क) किम्
(ख) कथम्
(ग) कीदृशं
(घ) कम्
उत्तरम् :
(ग) कीदृशं

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

प्रश्न ii.
यस्य लक्ष्मी: दानवती अस्ति।
(क) का
(ख) कीदृशी
(ग) काम्
(घ) कथम्
उत्तरम् :
(ख) कीदृशी

प्रश्न iii.
यस्य क्रिया श्रमवती अस्ति तस्य जीवन सफल वर्तते।
(क) का
(ख) का:
(ग) कथम्
(घ) कीदृशी
उत्तरम् :
(क) का

प्रश्न iv.
क्षुधासम नास्ति शरीरपीडनम्।
(क) किम्
(ख) कम्
(ग) काम्
(घ) का
उत्तरम् :
(क) किम्

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

प्रश्न v.
चिन्तासमं नास्ति शरीरशोषणम्।
(क) कम्
(ख) काम्
(ग) कीदृशं
(घ) किम्
उत्तरम् :
(ग) कीदृशं

प्रश्न vi.
क्षमासमं नास्ति शरीररक्षणम्।
(क) कीदृशं
(ख) कम्
(ग) कथम्
(घ) क्रिम्
उत्तरम् :
(क) कीदृशं

प्रश्न vii.
नद्य: स्वयमेव अम्भः न पिबन्ति।
(क) के
(ख) का:
(ग) क:
(घ) का
उत्तरम् :
(ख) का:

प्रश्न viii.
अम्भ: नद्यः स्वयं न पिबन्ति।
(क) किम्
(ख) कम्
(ग) का
(घ) का:
उत्तरम् :
(क) किम्

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

प्रश्न ix.
वारिवाहा: सस्यं न स्वयम् अदन्ति।
(क) का:
(ख) का
(ग) क:
(घ) के
उत्तरम् :
(घ) के

प्रश्न x.
वृक्षाः स्वयं फलानि न खादन्ति।
(क) के
(ख) कान्
(ग) कानि
(घ) किम्
उत्तरम् :
(ग) कानि

प्रश्न xi.
परोपकाराय सतां विभूतयः।
(क) केषाम्
(ख) कासाम्
(ग) काम्
(घ) कम्
उत्तरम् :
(क) केषाम्

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

प्रश्न xii.
कामः क्रोधः तथा लोभाः त्यजेत्
(क) क:
(ख) का:
(ग) का
(घ) कम्
उत्तरम् :
(क) क:

प्रश्न xiii.
नरकस्य त्रिविधं द्वारम्।
(क) कस्या:
(ख) कस्य
(ग) क:
(घ) का
उत्तरम् :
(ख) कस्य

प्रश्न xiv.
आत्मन: नाशनं त्रिविध नरकस्यद्वारम्।
(क) क:
(ख) कम्
(ग) कस्य
(घ) कस्या:
उत्तरम् :
(ग) कस्य

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

प्रश्न xv.
विद्यासमं शरीरभुषणं नास्ति।
(क) कम्
(ख) काम्
(ग) क:
(घ) किम्
उत्तरम् :
(घ) किम्

प्रश्न xvi.
अविद्याः जनाः भुवि भारभूताः सन्ति।
(क) कुत्र
(ख) के
(ग) कीदृशी
(घ) कीदृश:
उत्तरम् :
(क) कुत्र

प्रश्न xvii.
गुणहीना: जना: धरायां मृगा: इव विचरन्ति।
(क) का:
(ख) के
(ग) का
(घ) कीदृशा:
उत्तरम् :
(घ) कीदृशा:

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

प्रश्न xviii.
दुराचारिणः जनाः जगति भरभूताः भवन्ति।
(क) कीदृशा:
(ख) का:
(ग) का
(घ) कथम्
उत्तरम् :
(क) कीदृशा:

5. निम्न रेखाड्कितानां पदानाम् अर्थ विकल्पेथ्यः चित्त्वा लिखत-

प्रश्न i.
सफल तस्य जीवितमा।
(क) जीवधारिणाम्
(ख) जीवनम्
(ग) जीवम्
(घ) जीवमात्रम्
उत्तरम् :
(ख) जीवनम्

प्रश्न ii.
सफलजीवनस्य वाणी रसवती भवति।
(क) रसना
(ख) चरणम्
(ग) नासिका
(घ) ईक्षणम्
उत्तरम् :
(क) रसना

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

प्रश्न iii.
क्षुधासमं शरीरपीडनम् नास्ति।
(क) बुभुक्षयासम्
(ख) भोजनेन समम्
(ग) पिपासया समम्
(घ) दुःखेन समम्
उत्तरम् :
(क) बुभुक्षयासम

प्रश्न iv.
विद्यासमं शरीरभूषणं नास्ति।
(क) वस्त्रम्
(ख) हस्त:
(ग) अलंकारं
(घ) मन:
उत्तरम् :
(ग) अलंकारं

प्रश्न v.
नद्य: स्वयमेव अम्भ: न पिबन्ति।
(क) जलानि
(ख) फलानि
(ग) रसम्
(घ) दुग्धम्
उत्तरम् :
(क) जलानि

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

प्रश्न vi.
वृक्षाः स्वयमेव फलानि न खादन्ति।
(क) मूलानि
(ख) पादपा:
(ग) तरव:
(घ) जय:
उत्तरम् :
(ग) तरव:

प्रश्न vii
वारिवाहा: सस्यं न अदन्ति।
(क) नद्य:
(ख) मेघा:
(ग) जलम्
(घ) तडागा :
उत्तरम् :
(ख) मेघा:

प्रश्न viii.
परोपकाराय सतां विभूतयः।
(क) सम्पत्तय:
(ख) धनम्
(ग) बलम्
(घ) गृहम्
उत्तरम् :
(क) सम्पत्तय:

प्रश्न ix.
त्रिविध नरकस्य द्वारम्।
(क) सुखस्य
(ख) धनस्य
(ग) दुःखस्य
(घ) पीडाया:
उत्तरम् :
(ग) दुःखस्य

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

प्रश्न x.
काम: क्रोधः तथा लोभः सन्ति।
(क) अत्यधिक मोह:
(ग) अत्यधिक प्रेम
(ख) अत्यधिकं राग:
(घ) अत्यधिकी इच्छा
उत्तरम् :
(घ) अत्यधिकी इच्छा

प्रश्न xi.
नस्मत् एतत् त्रयं त्यजेत्।
(क) कति
(ख) कम्
(ग) किम्
(घ) काम्
उत्तरम् :
(क) कति

प्रश्न xii.
ते मनुष्यरूपेण मृगाः इव चरन्ति।
(क) पशव:
(ख) जना:
(ग) अधार्मिका:
(घ) कीटा:
उत्तरम् :
(ख) जना:

प्रश्न xiii.
विद्याहीनाः भुवि भारभूताः भवन्ति।
(क) धरायाम्
(ख) आकाशे
(ग) गृहे
(घ) समायाम्
उत्तरम् :
(क) धरायाम्

DAV Class 8 Sanskrit Book Solutions Chapter 7 सफलं तस्य जीवितम्

प्रश्न xiv.
मनुष्यरूपंण मृगा: चरन्ति।
(क) पिबन्ति
(ख) खादन्ति
(ग) हसन्ति
(घ) आचरन्ति
उत्तरम् :
(घ) आचरन्ति

प्रश्न xv.
अशीलः पशुवत् आचरणं कुर्वन्ति।
(क) उत्तमस्वभाव युक्तः
(ख) अनुत्तमस्वभावः
(ग) संयुक्तस्वभाव:
(घ) वियुक्तवभावयुक्तः
उत्तरम् :
(ख) अनुत्तमस्वभाव: