DAV Class 5 Sanskrit Book Solutions Chapter 5 अस्माकम् प्रियमित्राणि (पक्षिणः)

Through DAV Class 5 Sanskrit Book Solutions Chapter 5 अस्माकम् प्रियमित्राणि (पक्षिणः), students can easily access answers to the questions presented in the textbook.

DAV Class 5 Sanskrit Chapter 5 Solutions – अस्माकम् प्रियमित्राणि (पक्षिणः)

Surbhi Sanskrit Book Class 5 Solutions Pdf DAV Chapter 5 अस्माकम् प्रियमित्राणि (पक्षिणः)

1. चित्रं दृष्ट्वा खगस्य नाम लिखत (चित्र को देखकर पक्षी का नाम लिखिए)-

DAV Class 5 Sanskrit Book Solutions Chapter 5 अस्माकम् प्रियमित्राणि (पक्षिणः) 1
उत्तराणि :
(क) एष: काकः अस्ति।
(ख) एषः मयूरः अस्ति।
(ग) एषः कपोतः अस्ति।
(घ) एषः शुकः अस्ति।
(ङ) एषः उलूकः अस्ति।
(च) एषः बकः अस्ति।
(छ) एषः हंस: अस्ति।

DAV Class 5 Sanskrit Book Solutions Chapter 5 अस्माकम् प्रियमित्राणि (पक्षिणः)

2. मेलनं कुरुत (मिलान कीजिए)

DAV Class 5 Sanskrit Book Solutions Chapter 5 अस्माकम् प्रियमित्राणि (पक्षिणः) 2

उत्तराणि :
DAV Class 5 Sanskrit Book Solutions Chapter 5 अस्माकम् प्रियमित्राणि (पक्षिणः) 7

3. उदाहरणानुसारं शब्दनिर्माणं कुरुत (उदाहरण के अनुसार शब्द का निर्माण कीजिए)

DAV Class 5 Sanskrit Book Solutions Chapter 5 अस्माकम् प्रियमित्राणि (पक्षिणः) 3

उत्तराणि :
DAV Class 5 Sanskrit Book Solutions Chapter 5 अस्माकम् प्रियमित्राणि (पक्षिणः) 8

4. खगानां नामानि लिखत येषाम् अन्ते ‘क:’ वर्ण: भवति (पक्षियों के नाम लिखिए जिनके अंत में ‘कः’ वर्ण होता है)-

DAV Class 5 Sanskrit Book Solutions Chapter 5 अस्माकम् प्रियमित्राणि (पक्षिणः) 4

उत्तराणि :
(क) पिक:
(ख) काकः
(ग) शुक:
(घ) बक:

5. पाठे प्रदत्तं चित्रं दृष्ट्वा रिक्तस्थानानि पूरयत (पाठ में दिए गए चित्र को देखकर खाली स्थानों को भरिए)-

DAV Class 5 Sanskrit Book Solutions Chapter 5 अस्माकम् प्रियमित्राणि (पक्षिणः) 5

उत्तराणि :
(क) मयूरः नृत्यति।
(ख) पिकः मधुरं गायति।
(ग) कोकिल: कूजति।
(घ) शुक: मरीचिकाम् खादति।
(ङ) हंस जले तरति।
(च) उलूक: रात्रौ जागर्ति।
(छ) बकः मत्स्यं खादति।

DAV Class 5 Sanskrit Book Solutions Chapter 5 अस्माकम् प्रियमित्राणि (पक्षिणः)

6. कस्यापि पक्षिणः चित्रम् / चित्राणि रचयित्वा तत्/तानि वर्णै: रख्जयन्तु (किसी भी पक्षी का चित्र/चित्रों को बनाकर उसे/उनको रंगों से सजाइए)-

DAV Class 5 Sanskrit Book Solutions Chapter 5 अस्माकम् प्रियमित्राणि (पक्षिणः) 6
उत्तराणि :
स्वयं करोति/स्वयं करें।

रमा – राजीव! अस्मिन् चित्रे त्वं किम् पश्यसि।
राजीव: – रमे! चित्रे तु अनेके खागाः सन्ति।
उमा – किम् त्वम् एतेषां नामानि जानासि?
उमेशः – आम्, अत्र मयूरः, बक: , कुक्कुट: च सन्ति।
रमा – तत्र शुकः, काकः, उलूकः च अपि सन्ति।
राजीव: – किम् चटका हंस: च न स्तः?
उमा – आम्, चित्रे चटका हंसः च स्तः। अत्र तु कपोतः पिकः च अपि स्तः।
उमेशः – अधुना वद, मयूर: किम् करोति?
राजीव: – मयूर: नृत्यति।
रमा – बकः कुत्र तिष्ठति?
उमा – बकः तु जले तिष्ठन्ति।
उमेशः – अन्ये खगा: कुत्र तिष्ठन्ति।
रमा – अन्ये खगा: तु वृक्षस्य शाखासु तिष्ठन्ति।

हिंदी अनुवाद –
रमा – हे राजीव! इस चित्र में तुम क्या देखते हो?
राजीव – हे रमा! चित्र में तो अनेक पक्षी हैं।
उमा – क्या तुम इनके नामों को जानते हो?
उमेश – हाँ, यहाँ मोर, बगुला और मुर्गा हैं।
रमा – वहाँ तोता, कौआ और उल्लू भी हैं।
राजीव – क्या चिड़िया और हंस नहीं हैं?
उमा – हाँ, चित्र में चिड़िया और हंस हैं। यहाँ तो
कबूतर और कोयल भी हैं।
उमेश – अब बोलो, मोर क्या करता है?
राजीव – मोर नाचता है।
रमा – बगुला कहाँ खड़ा है?
उमा – बगुला तो जल में खड़ा है।
उमेश – अन्य (दूसरे) पक्षी कहाँ बैठे हैं?
रमा – अन्य (दूसरे) पक्षी तो वृक्ष की शाखाओं पर बैठे हैं।

DAV Class 5 Sanskrit Book Solutions Chapter 5 अस्माकम् प्रियमित्राणि (पक्षिणः)

मिलकर गाओ, जानो और व्यवहार करो-

न कश्चित् कस्यचित् मित्रं न कश्चित् कस्यचित् रिपुः।
व्यवहारेण जायन्ते मित्राणि रिपवस्तथा।।

भावार्थ : संसार में कोई भी व्यक्ति बिना किसी कारण के ही किसी का मित्र अथवा शत्रु (दुश्मन) नहीं होता है। लोगों के व्यवहार से ही उसके मित्र और शत्रु होते हैं। इसलिए हमें सभी के साथ विनम्रता का ही व्यवहार करना चाहिए।

शब्दार्था:-अस्मिन्- इस( में)। खगा:-पक्षीगण। एतेषाम्- इनके। आम्-हाँ। कुक्कुट:-मुर्गा। चटका-चिड़िया। स्त:-(दो) हैं। अधुना-अब। करोति-करता है। कुत्र-कहाँ। शाखासु-टहनियों पर।

DAV Class 5 Sanskrit Ch 5 Solutions – अस्माकम् प्रियमित्राणि (पक्षिणः)

निम्न संवादं पठित्वा तस्य आधारे दत्तानां प्रश्नानाम् उत्तराणि लिखत (निम्नलिखित संवाद् को पढ़कर उसके आधार पर दिए गए प्रश्नों के उत्तर लिखिए)-

रमा – राजीव! अस्मिन् चित्रे त्वं किम् पश्यसि।
राजीव: – रमे! चित्रे तु अनेके खागा: सन्ति।
उमा – किम् त्वम् एतेषां नामानि जानासि?
उमेशः – आम्, अत्र मयूरः, बकः, कुक्कुटः च सन्ति।
रमा – तत्र शुकः, काकः, उलूकः च अपि सन्ति।
राजीव: – किम् चटका हंस: च न स्तः?
उमा – आम्, चित्रे चटका हंस: च स्तः। अत्र तु कपोत: पिक: च अपि स्तः।
उमेशः – अधुना वद, मयूरः किम् करोति?
राजीव: – मयूरः नृत्यति।
रमा – बकः कुत्र तिष्ठति?
उमा – बकः तुम जले तिष्ठति।
उमेशः – अन्ये खगा: कुत्र तिष्ठनि।
रमा – अन्ये खगाः तु वृक्षस्य शाखासु तिष्ठन्ति।

I. एकपदेन उत्तरत (एक शब्द में उत्तर दें)-

(क) चित्रे अनेके के सन्ति?
(ख) कः नृत्यति?
(ग) खगा: कस्य शाखासु तिष्ठन्ति?
(घ) बकः कुत्र तिष्ठति?
उत्तराणि :
(क) खगाः
(ख) मयूरः
(ग) वृक्षस्य
(घ) जले

DAV Class 5 Sanskrit Book Solutions Chapter 5 अस्माकम् प्रियमित्राणि (पक्षिणः)

II. पूर्णवाक्येन उत्तरत (पूरे वाक्य में उत्तर दीजिए)-

(क) तत्र के खगा: सन्ति?
(ख) अत्र कौ खगो अपि स्त:?
उत्तराणि-
(क) तत्र शुकः, काकः, उलूक: च अपि सन्ति।
(ख) अत्र कपोतः पिकः च अपि स्तः।

III. भाषिक कार्यम् (भाषा संबंधी कार्य)-

प्रश्न क.
‘बकः कुत्र तिष्ठति।’ अत्र प्रश्नवाचकं पदं किम्?
(i) बक:
(ii) कुत्र
(iii) तिष्ठति
(iv) तिष्ठन्ति
उत्तरम् :
(ii) कुत्र

प्रश्न ख.
‘अस्मिन् चित्रे त्वं कि पश्यसि?’ अत्र ‘चित्रे’ पदस्य विशेषणं किम्?
(i) त्वम्
(ii) किम्
(iii) पश्यसि
(iv) अस्मिन्
उत्तरम् :
(iv) अस्मिन्

प्रश्न ग.
संवादे ‘खगः’ पदस्य बहुवचनं किम् अस्ति?
(i) खगान्
(ii) खगा:
(iii) खगै:
(iv) खगानाम्
उत्तरम् :
(ii) खगा:

DAV Class 5 Sanskrit Book Solutions Chapter 5 अस्माकम् प्रियमित्राणि (पक्षिणः)

प्रश्न घ.
‘बकः तु जले तिष्ठति’। अत्र क्रियापद किम्?
(i) तिष्ठति
(ii) जले
(iii) गतु
(iv) बक:
उत्तरम् :
(i) तिष्ठति।

IV. कर्तृ (कर्ता) पदै: सह समुचितं क्रियापदं संयोजयत (कर्तापदों के साथ उचित क्रियापदों को जोडिए)-

‘क’ ‘ख’
(क) बक: स्तः
(ख) खगा: पश्यसि
(ग) त्वम् सन्ति
(घ) चटका हंस: च तिष्ठति
(ङ) मयूर: तिष्ठति
(च) शुक:, काक:, उलूक: च सन्ति

उत्तराणि :

‘क’ ‘ख’
(क) बक: तिष्ठति
(ख) खगा: तिष्ठन्ति
(ग) त्वम् पश्यसि
(घ) चटका हंस: च स्त:
(ङ) मयूर: नृत्यति
(च) शुक:, काक:, उलूक: च सन्ति

DAV Class 5 Sanskrit Book Solutions Chapter 5 अस्माकम् प्रियमित्राणि (पक्षिणः)

V. वचनं लिखत (निम्न पदों के वचन लिखिए)-

(क) जानासि – _________
(ख) खगा: – _________
(ग) त्वम् – _________
(घ) तिष्ठति – _________
(ङ) स्तः – _________
(च) चटका – _________
(छ) तिष्ठन्ति – _________
उत्तराणि :
(क) एकवचनम्
(ख) बहुवचनम्
(ग) एकवचनम्
(घ) एकवचनम्
(ङ) द्विवचनम्
(च) एकवच्गम्
(छ) बहुवचनम्।

VI. वचनं परिवर्त्य वाक्यानि पुनर्लिखत (वचन बदलकर वाक्यों को फिर से लिखिए)-

(क) मयूर: नृत्यति। (बहुवचने) ________
(ख) अन्ये खगा: कुत्र तिष्ठति? (एकवचने) ________
(ग) बकः कुत्र तिष्ठति? (द्विवचने) ________
(घ) चित्रे त्वं किम् पश्यसि? (बहुवचने) ________
(ङ) मयूर: किं करोति। (बहुवचने) ________
(च) चित्रे तु अनेके खगा: सन्ति। (एकवचने) ________
उत्तराणि :
(क) मयूराः नृत्यन्ति।
(ख) अन्यः खगः कुत्र तिष्ठति?
(ग) बकौ कुत्र तिष्ठतः?
(घ) चित्रेषु यूयं किम् पश्यथ।
(ङ) मयूराः कि कुर्वन्ति?
(च) चित्रे तु अनेक: खगः अस्ति।

DAV Class 5 Sanskrit Book Solutions Chapter 5 अस्माकम् प्रियमित्राणि (पक्षिणः)

VII. सड्ख्याभि: सह पदानाम् उचितं मेलनं कुरुत (संख्याओं के साथ पदों का उचित मिलान कीजिए)-

‘क’ ‘ख’
(क) एक: मयूरः, बकः, कुक्कुटः च
(ख) द्वौ चटके
(ग) त्रय: मयूर:
(घ) एकम् फलानि
(ङ) द्वे काक-उलूका
(च) त्रीणि फलम्

उत्तराणि :

‘क’ ‘ख’
(क) एक: मयूर:
(ख) द्वौ काक:-उलूकौ
(ग) त्रय: मयूरः, बकः कुक्कुटः च
(घ) एकम् फलम्
(ङ) द्वे चटके
(च) त्रीणि फलानि