DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः

Through DAV Sanskrit Book Class 8 Solutions Pdf and DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः, students can easily access answers to the questions presented in the textbook.

DAV Class 8 Sanskrit Chapter 12 Solutions – स्वाध्यायात् मा प्रमदः

DAV Class 8 Sanskrit Ch 12 Solutions – स्वाध्यायात् मा प्रमदः

1. पाठं पठित्वा वदन्तु लिखन्तु च ‘आम्’ अथवा ‘नहि’-

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः 1

i. कि जनाः सर्वदा सत्यं वदेयु:? _________
ii. किं छात्राः गुरूणां दुर्गुणान् अपि स्वीकुर्युः? _________
iii. कि व्यं सत्यस्य आचरणे आलस्यं कुर्याम? _________
iv. किं वयं मातु: देवतावत् सेवां कुर्याम? _________
v. किं जनाः विद्वद्भि: सह तिष्ठेयु:? _________
उत्तराणि :
i. आम्
ii. नहि
iii. नहि
iv. आम्
v. नहि

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः

2. मज्जूषायां प्रदत्त-पदैः रिक्तस्थानानि पूरयन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः 2

i. त्वम् मातृदेव: _________
ii. मनुष्यः सदा धर्मम् _________
iii. यूयं सर्वदा सत्यं _________
iv. छात्राः गुरुजनानां सुचरितानि एव _________
v. गुरुशिष्यौ परस्परं मधुरं _________
vi.त्वम् सर्वदा सत्यं मधुर च _________
उत्तराणि :
i. भव
ii. चरतु
iii. वद्त
iv. पालयन्तु
v. वद्ताम्
vi. वद

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः

3. मज्जूषायाः उचितम् अर्थं चित्वा लिखन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः 3

i. उपास्यानि ________
ii. सुचरितानि ________
iii. अनवद्यानि ________
iv. स्वाध्यायप्रवचनाभ्याम् ________
v. चर ________
vi.इतराणि ________
उत्तराणि :
i. पालनीयानि
ii. सत्यकार्याणि
iii. अनिन्दनीयानि
iv. पठनपाठनाभ्याम्
v. पालय
vi.अन्यानि

4. एतेषां प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च-

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः 4

i. जनाः कस्य पालनं कुर्यः? _________
ii. जनाः आचार्यस्य कथम् आदर कुर्यु:? _________
iii. वयं कीदृशानि कर्माणि न कुर्याम? _________
iv. छात्राः स्वाध्यायप्रवचनाभ्यां कि न कुर्यु:? _________
v. ‘आचार्यः शिष्यम् उपदिशति।’ अत्र ‘उपदिशति’ इति क्रिया पदस्य कर्तृपद किम्? _________
उत्तराणि :
i. धर्मस्य
ii. आसनेन
iii. अवधानि
iv. प्रमाद्म्
v. आचार्य:

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः

5. एतेषां प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-

i. अध्ययनस्य पश्चात् आचार्य: कि करोति?
ii. छात्रै: कीदृशानि कर्माणि सेवितव्यानि?
iii. छात्रा: पितु: कथम् आदर कुर्यु:?
iv. शिष्यै: गुरुजनानां कानि उपास्यानि?
v. जनाः कस्य आचरण कुर्वन्तु?
उत्तराणि :
i. अध्ययनस्य पश्चात् आचार्यः शिष्यम् उपदिशति।
ii. छात्रै: अनवद्यानि कर्माणि सेवितव्यानि।
iii. छात्राः पितुः देवतावत् आदर कुर्युः।
iv. शिष्यै: गुरुजनानाम् सुचरितानि उपास्यानि।
v. जना: धर्मस्य आचरणं कुर्वन्तु।

6. स्थूल पदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु-

i. आचार्यः शिष्यम् उपदिशति।
ii. जनाः कार्येषु आलस्यं न कुर्वन्तु।
iii. छात्रा: गुरूणाम् देवतावत् सेवां कुर्वन्तु।
iv. स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्।
v. धर्मस्य कार्य प्रमाद: न करणीयः।
उत्तराणि :
i. आचार्यः कम् उपदिशति?
ii. जनाः केषु आलस्यं न कुर्वन्तु?
iii. छात्राः केषाम् देवतावत् सेवां कुर्वन्तु?
iv. काभ्यां न प्रमदितव्यम्?
v. कस्य कार्य प्रमाद: न करणीय:?

7. उचित भावं (✓) इति चिह्नेन अड्कितं कुर्तन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः 5

(क) सत्यं वद-
i. सर्वदा सत्यं वदेयुः।
ii. यदा-कदा सत्यं वदेयुः।
iii. सत्यम् असत्यं च वदेयुः।
(ख) धर्म चर-
i. धर्मस्य आचरण यदा-कदा कुर्यु:
ii. धर्मस्य मार्ग न चलेयु:
iii. सदैव धर्मस्य मार्ग चलेयुः।
उत्तराणि :
(क) i. (✓)
ii. ??
iii. ??
(ख) i. ??
ii. ??
iii. (✓)

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः

8. चित्राणां समक्ष पाठात् उचितां पडिक्क्तं चित्वा लिखन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः 6

उत्तराणि :
i. आचार्यदेवो भव।
ii. स्वाध्यायात् मा प्रमदः।
iii. पितृदेवो भव।
iv. अतिथिदेवो भव।

मूल्यात्मक: प्रश्न:

भवन्तः अस्मिन् पाठे आचार्यस्य अनेकान् उपदेशान् अपठन्। अधुना वदन्तु-स्वधर्म पालयितुम् अध्ययनं, मातरं, पितरम्, अतिथिं प्रति च कथम् आचरिष्यन्ति?
उत्तराणि :
i. अहं स्वधर्म पालयितुं उचितरूपेण समयानुसारम् स्व-अध्ययनम् करिष्यामि। पश्चात् आवश्यकतानुसारं समातरं पितरम् अन्येषां पारिवारिक जनानामपि सेवां करिष्यामि।
ii. यदा कोऽपि अतिथिः मम गृहम् आगमिव्यति तदा तस्य सेवामपि अहम् उचित रुपेण करिष्यामि तस्य च आशीर्वादमपि ग्रहीष्यामि।

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः

गतिविधि:

वेदेभ्य: पक्च-उपदेशात्मक-वाक्यानि चित्व! सूचनापट्टे श्लेषयन्तु तानि कक्षायां श्रावयन्तु च। उत्तराणि बेदानाम् अन्ये पन्च उपदेशात्मकानि वाक्यानि सन्ति-
i. गोस्तु मात्रा न विद्यते।
ii. केवलाद्यो भवति केवलादी।
iii. कुर्वन्नेवेह कर्माणि जिजीविषेच्छत समाः।
iv. अग्ने नय सुपथा राये।
v. ईशावास्यमिद सर्व यत्किज्च जगत्यां जगत्।
एताः सूक्तीः सूचनापट्टे लिखित्वा कक्षायां श्लेषयन्तु भवन्तः।

व्याकरणम् :

अभ्यास:

1. अधोलिखितेषु वाक्येषु पक्चमीविभक्तेः रूपैः रिक्तस्थानानि पूरयन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः 7

i. अहम् ______ फलम् आनयामि। (आपणस्य / आपणात् / आपणम्)
ii. महिला ______ जलम् आहरति। (सरोवरात् / सरोवरे / सरोवराय)
iii. बालक: ______ पुष्पं त्रोटयति। (लता / लतायाम् / लताया:)
iv. अहम् ______ आगच्छामि। (उद्यानात् / उद्यानेन / उद्यानम्)
v. मम माता ______ आगच्छति।( देवालयः / देवालये / देवालयात्)
vi.उल्काः पतन्ति। (आकाशे / आकाशात् / आकाशः)
उत्तराणि :
i. आपणात्
ii. सरोवरात्
iii. लताया:
iv. उद्यानात्
v. देवालयात्
vi.आकाशात्

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः

2. उदाहरणं दृष्टवा रिक्तस्थानानि पूरयन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः 8

i. राम: ग्रामात् बहि: गच्छति। (ग्राम)
ii. छात्र: __________ बहि : गच्छति। (पुस्तकालय)
iii. जना: __________ अनन्तरं ध्रमेयुः। (भोजन)
iv. _______ ऋते क: अस्माकं मित्रम्। (कृष्ण)
v. ________ विना राम: न गच्छति। (मित्र)
vi.______ ऋते क: अस्मान् शिक्षयति।। (अध्यापक)
vii. छात्र: ______ विना सफलतां न लभते। (परिश्रम)
viii. बालक: ______ पृथक् न तिष्ठति। (मातृ)
उत्तराणि :
i. ग्रामात्
ii. पुस्तकालयात्
iii. भोजनात्
iv. कृष्णात्
v. मित्रात्
vi.अध्यापकात्
vii. परिश्रमात्
viii. मातु:

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः

अभ्यास:

1. अधोलिखितेषु वाक्येषु षष्ठीविभक्तेः रूपै: रिक्तस्थानानि पूरयन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः 9

i. इदं गृहं ________ अस्ति। (देवात् / देवस्य / देवम्)
ii. एतत् चित्रं ________ अस्ति। (जनकः / जनकेन / जनकस्य)
iii. राम: ________ पुत्रः आसीत्। (दशरथः / दशरथस्य / दशरथाय)
iv. लता ________ भगिनी अस्ति। (रमाया : / रमा / रमया)
v. वने ________ आश्रमः अस्ति। (साधुः / साधुना / साधो:)
vi.शिष्य ________ सेवां करोति। (मुनिम् / मुनेः / मुनये)
उत्तग़णि :
i. देवस्य
ii. जनकस्य
iii. दशरथस्य
iv. रमाया:
v. साधो:
vi.मुने:

[ध्यातव्यम् यत्-उपरि, अधः, पुरतः, पृष्ठतः एतेषां पदानां योगे अपि षष्ठी विभक्तिः प्रयुज्यते।]

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः

2. उदाहरणं दृष्टवा रिक्तस्थानानि पूरयन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः 10

i. ______ उपरि हिमम् अस्ति। (पर्वत)
ii. वानरा: ______ उपरि कूर्दन्ति। (वृक्ष)
iii. ______ पुरतः नदी अस्ति। (मन्द्रि)
iv. ______ अधः जलम् अस्ति। (भूमि)
v. ______ पृष्ठतः उपवनम् अस्ति। (देवालय)
vi.______ पुरतः शिष्यः अस्ति। (गुरु)
उत्तराणि :
i. पर्वतस्य
ii. वृक्षस्य
iii. मन्द्रिस्य
iv. भूमे:
v. देवालयस्य
vi. गुरो:

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः

‘अधिकरण’ कारकम् (सप्तमी विभक्ति:)

अभ्यास:

1. अधोलिखितेषु वाक्येषु सप्तमीविभक्तेः रूपै: रिक्तस्थानानि पूरयन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः 11

i. एका बालिका ___________ क्रीडति। (उद्यानम् / उद्याने / उद्यानस्य)
ii. वृक्षस्य ___________ एक: वानर: तिष्ठति। (शाखाया: / शाखा / शाखायाम्)
iii. जना: ___________ स्नानं कुर्वन्ति। (नदी / नद्याम् / नद्या)
iv. ___________ चित्राणि सन्ति। (कक्षाया: / कक्षायाम् / कक्षा)
v. ___________ एकम् उद्यानम् अस्ति। (विद्यालये / विद्यालयः / विद्यालयस्य)
vi.___________ पुष्पाणि विकसन्ति। (वाटिका / वाटिकया / वाटिकायाम्)
उत्तराणि:
i. उद्याने
ii. शाखायाम्
iii. नद्याम्
iv. कक्षायाम्
v. विद्यालये
vi.वाटिकायाम्

[ध्यातव्यम् यत्-स्निह्, वि+श्वस्, निपुण, इति पदानां योगे अपि सप्तमी विभक्तिः प्रयुज्यते।]

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः

2. उदाहरणं दृष्टवा रिक्तस्थानानि पूरयन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः 12

i. माता ______ स्निह्यति।
ii. बालक: ______ विश्वसिति।
iii. आचार्य: ______ स्निह्यति।
iv. पुत्र: ______ विश्वसिति।
v. सुरेश: ______ निपुणः अस्ति।
vi. सज्जना: ______ स्निह्यन्ति।
उत्तराणि :
i. पुत्रे
ii. गुरौ
iii. छात्रे/ब्तेतु
iv. पितरि
v. क्रीडायाम्
vi.सर्वेषु

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः

‘सम्बोधनम्’

अभ्यास:

1. अधोलिखितेषु वाक्येषु सम्बोधनपदै: रिक्तस्थानानि पूरयन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः 13

i. ______ ! अधुना पाठं पठ। (हे देवेन / हे देव / देवात्)
ii. ______ ! भोजनं यच्छ। (हे मातः / हे मातुः / हे मात्रा)
iii. ______ ! तत्र मा क्रीड। (हे नरेन्द्राय / हे नरेन्द्र / हे नरेन्द्रेण)
iv. ______ ! आशीर्वादं यच्छ। (हे गुरु: / हे गुरो / हे गरवे)
उत्तराणि :
i. हे देव
ii. हे मात:
iii. हे नरेन्द्र
iv. हे गुरो

मिश्रित: अभ्यास:

1. कोष्ठकात् समुचित पदं चित्वा रिक्तस्थानानि पूरयन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः 14

i. राम: ________ वसति। (वनस्य / वने / वनम्)
ii. ________ जलं निर्गच्छात। (पर्वतेन / पर्वते / पर्वतात्)
iii. लक्ष्मण: ________ भ्राता आसीत्। (रामस्य / रामाय / राम:)
iv. कपोता: ________ उत्पतन्ति। (आकाशम् / आकशः / आकाशे)
v. बालका: ________ सेवां कुर्युः। (माता / मातुः / मात्रे)
vi.आगरानगरं ________ तटे स्थितम् अस्ति। (यमुनाया: / यमुनाम् / यमुना)
उत्तराणि :
i. वने
ii. पर्वतात्
iii. रामस्य
iv. आकाशे

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः

2. स्थूलपदानां विभक्ति तत् कारणं च लिखन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः 15

i. गुरु: शिष्ये विश्वसिति। _________
ii. ग्रामात् बहि: एका नदी अस्ति। _________
iii. गृहस्य पुरतः मन्दिरम् अस्ति। _________
iv. गुरु: शिष्ये स्निह्यति। _________
v. बालकः अध्ययनात् अनन्तरं क्रीडति। _________
उत्तराणि :
i. सप्तमी, ‘विश्वस्’ योगे
ii. प्चमी, बहि: योगे
iii. षष्ठी, पुरतः योगे
iv. सप्तमी, स्निह् योगे
v. पज्चमी, अनन्तर योगे

Surbhi Sanskrit Book Class 8 Solutions Pdf DAV Chapter 12 स्वाध्यायात् मा प्रमदः

1. निम्नलिखितम् अनुच्छेद पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत-

(क) वेदाध्ययनात् अनन्तरम् आचार्यः शिष्यम् उपदिशति-सत्यं वद। धर्म चर। स्वाध्यायात् मा प्रमदः सत्यात् न प्रमदितव्यम्। धर्मात् न प्रमदितव्यम्। कुशलात् न प्रमवितव्यम्। स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्।

प्रश्ना:

I. एकपदेन उत्तरत-

प्रश्न i.
क: शिष्यम् उपदिशति?
(क) पिता
(ख) माता
(ग) अतिथि:
(घ) आचार्य:
उत्तरम् :
(घ) आचार्य:

प्रश्न ii.
शिष्य: कम् चरतु?
(क) धर्मम्
(ख) अन्नम्
(ग) फलम्
(घ) घासम्
उत्तरम् :
(क) धर्मम्

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः

II. पूर्णवाक्येन उत्तरत-

शिष्यैः काभ्यां न प्रमदितव्यम्?
उत्तरम् :
शिष्येः स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्।

III. भाषिक कार्यम्-

प्रश्न i.
अनुच्छेदे ‘उपदिशति’ इत्यस्य क्रिया पदस्य कर्तृपद् किमस्ति?
(क) वेदाध्ययनात्
(ख) शिष्यम्
(ग) आचार्य:
(घ) अनन्तरम्
उत्तरम् :
(ग) आचार्य:

प्रश्न ii.
‘स्वाध्यायात् मा प्रमदः।’ अत्र अव्यय: क:?
(क) प्रमद:
(ख) मा
(ग) स्वाध्याय :
(घ) स्वाध्यायात्
उत्तरम् :
(ख) मा

(ख) मातृदेवो भव। पितृदेवो भव। आचार्यदेवो भव। अतिथिदेवो भव। यानि अनवद्यानि कर्मांणि तानि सेवितव्यानि न इतराणि यानि अस्माकं सुचरितानि तानि त्वया उपास्यानि न इतराणि।

प्रश्ना:

I. एकपदेन उत्तरत-

प्रश्न i.
शिष्येण आचार्यस्य कानि उपास्यानि?
(क)अनवद्यानि
(ख) कर्माणि
(ग) सुचरितानि
(घ) विचाराणि
उत्तरम् :
(ग) सुचरितानि

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः

प्रश्न ii.
आचार्यस्य कानि शिष्येण सेवितव्यानि?
(क) कर्माणि
(ख) अनवद्यानि
(ग) व्यवहारम्
(घ) अनवद्य-कर्माणि
उत्तरम् :
(घ) अनवद्य-कर्माणि

II. पूर्णवाक्येन उत्तरत-

शिष्य: केषां देवो भवतु?
उत्तरम् :
शिष्य: मातृ-पितृ-आचार्य-अतिथिदेवो भवतु।

III. भाषिक कार्यम्-

प्रश्न i.
अनुच्छेदे ‘कर्माणि’ विशेष्यस्य विशेषण किम्?
(क) तानि
(ख) अनवद्यानि
(ग) यानि
(घ) सेवितव्यानि
उत्तरम् :
(ख) अनवद्यानि

प्रश्न ii.
‘उपास्यानि’ इति क्रियाया: कर्तृ पदं किं वर्तते?
(क) त्वया
(ख) तानि
(ग) अस्माकं
(घ) सुचरितानि
उत्तरम् :
(क) त्वया

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः

(ग) ये के अस्मत् श्रेयांसों ब्राह्मणाः तेषां त्वया आसनेन प्रश्वसितव्यम्। श्रद्धया देयम्। अश्रद्धया देयम्। श्रिया देयम्। हिया वेयम्। भिया देयम्। संविदा देयम्। अथ यदि ते कर्म विचिकित्सा वा वृत्तविचिकित्सा वा स्यात्, ये तत्र ब्राह्मणा: समदर्शिनो युक्ता अयुक्ता अलूक्षा धर्मकामाः स्युः यथा ते तत्र वर्तेरन् तथा तत्र वर्त्तेथाः। एष आदेश, एष उपदेश, एषा वेदोपनिषत्। एतदनुशासनम्। एवम् उपासितव्यम्।

प्रश्ना:

I. एकपदेन उत्तरत-

प्रश्न i.
श्रेयांसाम् ब्राह्मणानां केन प्रश्वसितव्यम् ?
(क) वचनेन
(ख) आसनेन
(ग) धनेन
(घ) दानेन
उत्तरम् :
(ख) आसनेन

प्रश्न ii.
कीदृशाणां ब्राह्मणानाम् इव शिष्याः बर्तेरन्?
(क) दर्शिनाम्
(ख) श्रेष्णनाम्
(ग) ज्येष्ठानाम्
(घ) समदर्शीणाम्
उत्तरम् :
(घ) समदर्शीणाम्

II. पूर्णवाक्येन उत्तरत-

यदि गुरुणां कर्मणि वृत्ते वा विचिकित्सा स्यात् तदा शिष्य: कथं वर्ते?
उत्तरम् :
यदि गुरुणां कर्मणि वृत्ते वा विचिकित्सा स्यात् तदा शिष्यः, ये तत्र ब्राह्मणाः समदर्शिनः युक्ताः अयुक्ताः अलूक्षा: धर्मकामाः स्युः यथा ते तत्र वर्तेरन्, तथैव तत्र वर्तन।

III. भाषिक कार्यम्-

प्रश्न i.
‘तेषां त्वया आसनेन प्रश्वसितव्यम्’। अत्र कर्तृपद किम्?
(क) तेषाम्
(ख) आसनेन
(ग) त्वया
(घ) प्रश्नासितव्यम्
उत्तरम् :
(ग) त्वया

प्रश्न ii.
अनुच्छेदे ‘अश्रद्धया’ पंदस्य किं विपरीत पदम् आगतम्?
(क) श्रद्धया
(ख) श्रिया
(ग) हिया
(घ) भिया
उत्तरम् :
(क) श्रद्धया

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः

2. निम्नपड्क्त्तीनां भावं मज्जूषाया: समुचितै: पदै: सम्पूरयत-

(क) “सत्यं वद। धर्म चर। स्वाध्यायात् मा प्रमदः। सत्यात् न प्रमदितव्यम्।”

अस्य भावोऽस्ति – आचार्यः विद्या समाप्तौ स्वशिष्यम् उपदिशति-भो! त्वं स्वजीवने सदैव ….i…. एव वदेः, कदापि अधर्माचरणं न कृत्वा सर्वदा …..ii…. आचरणमेव कुर्याः, श्रेष्ठ संस्काराणां गुणानाज्च प्रेरकाणां ….iii….. एत्र स्वाध्यायं कुर्याः, स्वजीवने कदापि असत्यस्य प्रयोगं सत्यात् च आलस्यं न कृत्वा सदैव …..iv….. एव कर्तव्यम्।
मज्जूषा-सत्यम्, धर्मस्य, सत्याचरणम्, ग्रन्थाणाम्
उत्तराणि :
i. सत्यम् ii. धर्मस्य iii. ग्रन्थाणाम् iv. सत्याचरणम्।

(ख) “स्वाध्यायप्रवचाभ्यां न प्रमदितव्यम्।”

अर्थात्-आचार्यः स्वशिष्यम् उपदिशन् कथयति यत् त्वं कदापि स्वजीवने सद् ….i…. अध्ययनं न त्यजेः एवम् असद्र्रन्थान् मा पठेः। स्वाध्यायेन जना: ….ii….. फलं प्राप्तुवन्ति। एवमेव स्वाध्यायस्य पश्चात् तस्य ….iii…. जनानाम् हिताय …iv…. अपि कर्तव्यम्। प्रवचनेन जनाः सुमार्ग प्रापुतन्ति। एतत् कार्य पुण्यं भवति।
मज्जूषा-प्रवचनम्, ग्रन्थाणाम्, इच्छितं, यथाशक्ति
उत्तराणि :
i. ग्रन्थाणाम् ii. इच्छितं iii. यथाशक्ति iv. प्रवचनम्।

(ग) “मातृदेवो भव। पितृदेवो भव। आचार्यदेवो भव। अतिथिदेवो भव।”

अस्य भावोऽयम् अस्ति – आचार्याः स्वशिष्यं कथयन्ति-भो वत्स! स्वगृहे गत्वा सदैव …i… देवीम् इव ज्ञात्वा तस्या: सम्मानं कुर्यात्। एवमेव जनकमपि …..ii… इव सम्मानयेत्। ये गुरव: त्वां विद्यया अलङ्कृत्य मनुष्यं कुर्वन्ति ….iii….. अपि देवान् इव पूजयेत्। यदा-कदा यः अतिथिः भवतः गृहम् आगत्य भवते …iv… सुमार्गदर्शनं वा यच्छति तम् अपि देवम् इव सदैव मन्येत। कदापि तस्य अपमानं मा कुर्याः।
मज्जूषा-तान्, ज्ञानं, मातरं, देवम्
उत्तराणि :
i. मातरं ii. देवम् iii. तान् iv. ज्ञान।

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः

(घ) “यानि अस्माकं सुचरितानि तानि त्वया उपास्यानि न इतराणि”

अर्थात्- आचार्य: ….i…. उपदेशं यच्छति यत् मम जीवनस्य यद् शोभनम् ….ii…. त्वम् अपश्यः तद् जीवने अवश्यमेव पालयेत्। यत् च मम …..iii….. वर्तते तत् कदापि ….iv…. न। इदं कदापि न ज्ञायेत यत् एतद्-दुष्कार्यं मम गुरुः अपि अकरोत् अतः मया अपि करणीयम्।
मज्जूषा-ग्रहणीयम्, कार्यम्, शिष्याय, दुर्गुणम्
उत्तराणि :
i. शिष्याय ii. कार्यम् iii. दुर्गुणम् iv. ग्रहणीयम्।

(ङ) “ये के अस्मत् श्रेयांसो ब्राह्मणा: तेषां त्वया आसनेन प्रश्वसितव्यम्”

अस्य भावो वर्तते-गुरुः स्वशिष्यं वदति यत गृहं गत्वा कदचिदपि मदपि श्रेष्ठा: …i….. ब्रृह्मज्ञानिनः जनाः तव गृहे आगच्छेमुः तदा त्वं …..ii….. विदुषाम् आसनेन ….iii…. …..iv…… च तेषां सेवां कुर्याः।
मज्जूषा-भोजनेन, सुवचनेन, विद्वांस:, तेषाम्
उत्तराणि :
i. विद्वांस: ii. तेषाम् iii. भोजनेन iv. सुवचनेन।

3. निम्नलिखितेषु वाक्येषु रेखाड्कितानां पदानां स्थाने विकल्पेथ्यः समुचितं पदं चित्वा प्रश्ननिर्माणं कुरुत –

प्रश्न i.
आचार्य: शिष्यम् उपदिशति।
(क) किम्
(ख) कम्
(ग) काम्
(घ) कथम्
उत्तरम् :
(ख) कम्

प्रश्न ii.
स्वाध्यायात् मा प्रमदः।
(क) कस्मात्
(ख) कुतः
(ग) कथम्
(घ) कस्या:
उत्तरम् :
(क) कस्मात्

प्रश्न iii.
स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्।
(क) काभ्याम्
(ख) केभ्य:
(ग) कुतः
(घ) कस्मात्
उत्तरम् :
(क) काभ्याम्

प्रश्न iv.
मातृदेवो भव।
(क) क:
(ख) कीदृशी
(ग) कीदृशः
(घ) का:
उत्तरम् :
(ग) कीदृश:

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः

प्रश्न v.
अस्माकम् अनवद्यानि कर्माणि एव त्वया उपास्यानि।
(क) कीदृशानि
(ख) कीदृशाणि
(ग) का:
(घ) कानि
उत्तरम् :
(घ) कानि

प्रश्न vi.
गुरूणाम् सुकर्माणि एव शिष्या: शिक्षेयुः।
(क) के
(ख) कासाम्
(ग) केषाम्
(घ) कथम्
उत्तरम् :
(ग) केषाम्

प्रश्न vii.
शिष्य: आचार्यस्य सुचरितानि एव धारयेत्।
(क) क:
(ख) कस्या:
(ग) कस्य
(घ) केषाम्
उत्तरम् :
(ग) कस्य

प्रश्न viii.
छात्र: आचार्यस्य सदाचरणानि एव शिक्षेत्।
(क) कानि
(ख) किम्
(ग) कम्
(घ) कान्
उत्तरम् :
(क) कानि

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः

प्रश्न xi.
त्वं धर्म चर।
(क) किम्
(ख) कथम्
(ग) काम्
(घ) कम्
उत्तरम् :
(घ) कम्

प्रश्न x.
त्वं सत्यं वद।
(क) कम्
(ख) किम्
(ग) काम्
(घ) कथम्
उत्तरम् :
(ख) किम्

प्रश्न xi.
तेषां त्वया आसनेन प्रश्वसितव्यम्।
(क) कथम्
(ख) कथा
(ग) केन
(घ) के
उत्तरम् :
(ग) केन

प्रश्न xii.
यदि ते कर्मविचिकित्सा स्यात्।
(क) का
(ख) किम्
(ग) कम्
(घ) कथम्
उत्तरम् :
(क) का

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः

प्रश्न xiii.
ये तत्र सम्दर्शिन: ब्राहमणा: स्युः।
(क) के
(ख) कीदृशा:
(ग) का:
(घ) क:
उत्तरम् :
(ख) कीदृशाः

प्रश्न xiv.
अश्रद्धया अपि देयम्।
(क) का
(ख) का:
(ग) केन
(घ) कथा
उत्तरम् :
(घ) कथा

प्रश्न xv.
ये के अस्मतु श्रेयांस: ब्राह्मणा: स्युः।
(क) कस्मात्
(ख) केन
(ग) कथम्
(घ) कथा।
उत्तरम् :
(क) कस्मात्।

DAV Class 8 Sanskrit Book Solutions Chapter 12 स्वाध्यायात् मा प्रमदः

4. निम्न ‘क’ वर्गीय पदानां ‘ख’ वर्गीय पदै: सह अर्थ मेलनं कुरुत-

‘क’ पदानि ‘ख’ अर्था:
i. अनन्तरम् छात्रम्
ii. उपदिशति अन्यानि
iii. शिष्यम् सदाचरणानि
iv. आचार्य: उपदेशं यच्छति
v. चर कुर्याः (कर्तव्यानि)
vi. मा पश्चात्
vii. प्रमद: अनिन्दितानि
viii. स्वाध्यायप्रवचनाभ्याम् कार्याणि
ix. मातृदेव: आलस्यं कुर्या:
x. पितृदेव: आलस्यं कर्तव्यम्
xi. अनवद्यानि आचरणं कुरु
xii. सेवितव्यानि मातरं देवीवत्
xiii. इतराणि गुरु:
xiv. सुचरितानि अध्ययनेन अध्यापनेन च
xv. उपास्यानि पितरं देवतावत्
xvi. कर्माणि धारणीयानि
xvii. प्रमदितव्यम्
xviii. श्रेयांस: श्रयेन
xix. प्रश्वसितव्यम् वेदानां शिक्षा
xx. भिया व्यवहारं कुर्यु:
xxi. संविदा श्रेष्ठा:
xxii. वर्तेरन् आचरितव्यम्
xxiii. उपासितव्यम् विश्वसेत्
xix. वेदापनिषत् प्रतिज्ञया

उत्तरम् :

‘क’ पदानि ‘ख’ अर्था:
i. अनन्तरम् पश्चात्
ii. उपदिशति उपदेशं यच्छति
iii. शिष्यम् छात्रम्
iv. आचार्य: गुरु:
v. चर आचरणं कुरु
vi. मा
vii. प्रमद: आलस्यं कुर्या:
viii. स्वाध्यायप्रवचनाभ्याम् अध्ययनेन अध्यापनेन च
ix. मातृदेव: मातरं देवीवत्
x. पितृदेव: पितरं देवतावत्
xi. अनवद्यानि अनिन्दितानि
xii. सेवितव्यानि कुर्याः (कर्तव्यानि)
xiii. इतराणि अन्यानि
xiv. सुचरितानि सदाचरणानि
xv. उपास्यानि धारणीयानि
xvi. कर्माणि कार्याणि
xvii. प्रमदितव्यम् आलस्यं कर्तव्यम्
xviii. श्रेयांस: श्रेष्ठा:
xix. प्रश्वसितव्यम् विश्वसेत्
xx. भिया भयेन
xxi. संविदा प्रतिज्ञया
xxii. वर्तेरन् व्यवहारं कुर्युः
xxiii. उपासितव्यम् आचरितव्यम्
xix. वेदापनिषत् वेदानां शिक्षा