DAV Class 7 Sanskrit Book Solutions Chapter 7 बुद्धिः एव उत्तमा

Through Surbhi Sanskrit Book Class 7 Solutions Pdf DAV Chapter 7 बुद्धिः एव उत्तमा, students can easily access answers to the questions presented in the textbook.

DAV Class 7 Sanskrit Chapter 7 Solutions – बुद्धिः एव उत्तमा

Surbhi Sanskrit Book Class 7 Solutions Pdf DAV Chapter 7 बुद्धिः एव उत्तमा

1. एतानि वाक्यानि ‘शुद्धानि’ ‘अशुद्धानि’ वा वदन्तु लिखन्तु च-

DAV Class 7 Sanskrit Book Solutions Chapter 7 बुद्धिः एव उत्तमा 1

उत्तराणि :
i. चतुरः नरः वङ्चक: आसीत्। – शुद्धम्
ii. बज्चक: नगरे वसति स्म। – शुद्धम्
iii. बालक: मूर्ख: आसीत्। – अशुद्धम्
iv. बालक: वज्चकस्य पराजयम् अकरोत्। – शुद्धम्
v. जना: वज्चकाय एकसहस्र-सुवर्णमुद्राः दत्वा गच्छन्ति स्म। – अशुद्धम्
vi. बुद्धि: एव उत्तमा अस्ति। – शुद्धम्

2. कोष्ठकात् उचित पदं चित्वा रिक्तस्थानानि पूरयन्तु-

DAV Class 7 Sanskrit Book Solutions Chapter 7 बुद्धिः एव उत्तमा 2

i. नर: सर्वत्र __________ अकरोत्। – (घोषणा/घोषणाम्)
ii. जना: __________ लोभेन तस्य गृहम् आगच्छन्। – (सुवर्णपात्रस्य/सुवर्णपात्रेण)
iii. एक: __________ बालक: एतां वार्तां श्रुत्वा तस्य समीपे आगच्छत्। – (बुद्धिमन्तः/बुद्धिमान्)
iv. जना: तस्मै __________ सुवर्णमुद्राः दत्वा गच्छन्ति। – (एकसहसं/पन्चशतं)
v. जना: नवीनां __________ श्रावयितुं नरस्य समीपम् आगच्छन्। – (कथा:कथां)
उत्तराणि :
i. नरः सर्वत्र घोषणाम् अकरोत्।
ii. जना: सुवर्णपात्रस्य लोभेन तस्य गृहम् आगच्छन्।
iii. एक: बुद्धिमान् बालक: एतां वार्ता श्रुत्वा तस्य समीपे आगच्छत्।
iv. जना: तस्मै पज्चशतं सुवर्णमुद्राः दत्त्वा गच्छन्ति।
v. जना: नवीनां कथां श्रावयितुं नरस्य समीपम् आगच्छन्।

DAV Class 7 Sanskrit Book Solutions Chapter 7 बुद्धिः एव उत्तमा

3. मज्जूषायाः विपरीतार्थकपदं चित्वा लिखन्तु-

i. समीपम् __________
ii. विद्यायुक्त: __________
iii. चतुर: __________
iv. दत्वा ___________
v. नवीनाम् _________
vi. स्वीकृत्य __________
उत्तराणि :
i. दूरम्
ii. विद्याहीन:
iii. मूर्ख:
iv. गृहीत्वा
v. प्राचीनाम्
vi. अस्वीकृत्य।

4. एतेषां प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च-

DAV Class 7 Sanskrit Book Solutions Chapter 7 बुद्धिः एव उत्तमा 4

i. कः वज्चक: आसीत्?
ii. जनाः कति सुवर्णमुद्राः दत्वा गच्छन्ति?
iii. जनाः कस्य लोभेन नरस्य गृहम् आगच्छन्?
iv. क: बुद्धिमान् आसीत्?
v. बालक: कां श्रावयितुं तत्पर: अभवत्?
उत्तराणि :
i. चतुर-नर:
ii. पज्चशतम्
iii. सुवर्णपात्रस्य
iv. बालक:
v. कथाम्।

DAV Class 7 Sanskrit Book Solutions Chapter 7 बुद्धिः एव उत्तमा

5. एतेषां प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-

i. नर: किं कृत्वा धनसक्चयं करोति स्म?
ii. जना: किमर्थ नरस्य गृहम् आगच्छन्?
iii. वज्चक: बालकाय किम् अयच्छत्?
iv. प्रत्येकं कथां श्रुत्वा वज्चकः अन्ते किं वदति?
v. नर: सर्वत्र कां घोषणाम् अकरोत्?
उत्तराणि :
i. नरः भिन्न प्रकारेण जनान् वन्चयित्वा धनसज्चयं करोति स्म।
ii. जनाः सुवर्णपात्रस्य लोभेन स्व कथां श्रावयितुं नरस्य गृहम् अगच्छन्।
iii. वक्चक: बालकाय सुवर्णपात्रेण सह सुवर्णमुद्राः अपि अयच्छत्।
iv. प्रत्येक कथां श्रुत्वा वज्चकः अन्ते वदति-‘एतां कथाम् अहं पूर्वमेव श्रुतवान्’ इति।
v. नरः सर्वत्र घोषणाम् अकरोत्-“यः कोऽपि एकां नवीनां कथां श्रावयिष्यति तस्मै अहम् एतत् सुवर्णपात्रम् दास्यामि। किन्तु यदि सा कथा मया पूर्वश्रुता भविष्यति तदा सः मह्यं पज्चशतं सुवर्णमुद्राः दास्यति”।

6. स्थूलपदमाधृत्य प्रश्ननिमार्णं कुर्वन्तु-

i. जनाः अपूर्वां कथाम् अश्रावयन्। _________
ii. वज्चक: बालकाय सुवर्णपात्रम् अयच्छत्। _________
iii. नरस्य गृहे बहुमूल्यं सुवर्णपात्रम् आसीत्। _________
iv. बज्चक: स्वपराजयं स्वीकृतवान्। _________
v. नरः विद्यायुक्तः आसीत्। _________
उत्तराणि :
i. जनाः अपूर्वां कथाम् अश्रावयन्। – के अपूर्वां कथाम् अश्रावयन्?
ii. वज्चक: बालकाय सुवर्णपात्रम् अयच्छत्। – वज्चक: कस्मै सुवर्णपात्रम् अयच्छत्?
iii. नरस्य गृहे बहुमूल्यं सुवर्णपात्रम् आसीत्। – कस्य गृहे बहुमूल्यं सुवर्णपात्रम् आसीत्?
iv. बज्चक: स्वपराजयं स्वीकृतवान्। – क: स्वपराजयं स्वीकृतवान्?
v. नरः विद्यायुक्तः आसीत्। – कः विद्यायुक्तः आसीत्?

7. अधोलिखितवाक्यानि कधाक्रमानुसारेण लिखन्तु-

i. जनाः कथां श्रावयितुं नरस्य गृहम् आगच्छन्।
ii. बालक: वङ्चकस्य पराजयम् अकरोत्।
iii. एकः विद्यायुद्तः वक्चक: नरः आसीत्।
iv. सः तम् एकां कथाम् अश्रावयत्।
v. एकदा एक: बुद्धिमान् बालक: नरस्य समीपम् आगच्छत्।
vi. कथां श्रुत्वा वक्चक: वदति स्म ‘एताम् अहं पूर्वमेव श्रुतवान्’।
उत्तराणि :
i. एक: विद्यायुक्तः वज्चक: नरः आसीत्।
ii. जना: कथां श्रावयितुं नरस्य गृहम् आगच्छन्।
iii. कथां श्रुत्वा वज्चक: वदति स्म ‘एताम् अहं पूर्वमेव श्रुतवान्’।
iv. एकदा एक: बुद्धिमान् बालक: नरस्य समीपम् अगच्छत्।
v. स: तम् एकां कथाम् अश्रावयत्।
vi. बालक: वज्चकस्य पराजयम् अकरोत्।

DAV Class 7 Sanskrit Book Solutions Chapter 7 बुद्धिः एव उत्तमा

मूल्यात्मक: प्रश्न:-

अस्मिन् पाठे विद्यायुक्तः नरः विद्यायाः उपयोगं समाजस्य कल्याणाय न करोति।
i. भवन्तः वज्चकेभ्यः सावधानाः भवितुं किं करिष्यन्ति?
ii. भवन्त: विद्याया: उपयोगं किमर्थ करिष्यन्ति?
उत्तराणि :
i. (क) वयं वज्चकेभ्यः सावधानाः भवितुं तेषां सड्गत्याः दूरमेव स्थास्यामः।
(ख) तेषा सङ्गतिः कदापि न करिष्यामः।
ii. (क) वयं विद्याया: उपयोगं स्वकल्याणाय परोपकाराय च करिष्यामः।
(ख) वयं विद्याया: उपयोगं कृत्वा जनान् सुखिनः करिष्यामः।

गतिविधि:-

काज्चित् एतादृशीम् अन्यां कथाम् अन्विष्य कक्षायां श्रावयन्तु यत्र कश्चन बुद्देः प्रयोगं कृत्वा अतीव कठिनम् अपि कार्यं साधितवान्।
उत्तराणि :
एकदा ऋषिः दयानन्दः अनूपशहर नामके नगरे अतिष्ठत्। वैदिक धर्गस्य प्रचारं कुर्वन्तं तभ् श्रुत्वा जनाः प्रसीदन्ति स्म। तस्य प्रवचने जनानां सम्मर्दः आगच्छत्। पर केचिज्जनाः स्व-स्वार्थाय तस्य शत्रवः अपि अभवन्।
एकदा केचिद् दुष्टाः महर्षिम् हन्तुं द्वौ बलवन्तौ जनौ-अप्रेषयन्। तौ महर्षेः समीपं गत्वा सन्ध्यां कुर्वन्तं तं उत्थाय गंगायाः क्षेप्तुम् अनयताम्। ऋषिः दयानन्दः तयो: अभिप्राय ज्ञात्वा तौ नीत्वा एव गंगायाम् अकूर्दत् नदी तले च श्वासम् अवरोध्य अतिष्ठत्। किज्चिद् अन्तराले तौ जनौ स्वमरणम् अनुभूय ऋषेः भूयो-भूयः क्षमां याचितवन्तौ। पुनः भविष्ये ईदृशं कार्य न कर्तु शपथकुरुताम्। तदा दयालुः ऋषिः कृपां कृत्वा तौ नीत्वा जलस्य उपरि आगच्छत् मुक्तौ च अकरोत्।

व्याकरणम् :

विशेषणं विशेष्यम् च
पाठ्यपुस्तक सुरभिः की पृष्ठ संख्या 59 को पढ़कर समझें।
उपरिलिखित-पदानुसारं निम्नलिखितेषु रिक्तस्थानानि पूरयन्तु-
उत्तराणि :
i. शोभना मयूरी।
ii. शोभनम् पुष्पम्।
iii. शोभनम् पुस्तकम्।
iv. शोभनः बालक:।
v. शोभनम् दृश्यम्।
vi. शोभना बालिका।
vii. शोभना वाटिका।
viii. शोभन: वृक्षः।
ix. शोभनः मयूरः।

DAV Class 7 Sanskrit Book Solutions Chapter 7 बुद्धिः एव उत्तमा

एतेषु यानि विशेष्यपदानि सन्ति तानि निम्नलिखिते रिक्तस्थानेषु लिखन्तु-
उत्तराणि :
विशेष्यपदानि-
i. मयूरी।
ii. पुष्पम्।
iii. पुस्तकम्।
iv. बालकः।
v. दृश्यम्।
vi. बालिका।
vii. वाटिका।
viii. वृक्ष:।
ix. मयूरः।

अभ्यास:

1. निम्नलिखितेषु वाक्येषु विशेषण-पदानि विशेष्य-पदानि च पृथक् कृत्वा लिखन्तु-

DAV Class 7 Sanskrit Book Solutions Chapter 7 बुद्धिः एव उत्तमा 5

उत्तराणि :
DAV Class 7 Sanskrit Book Solutions Chapter 7 बुद्धिः एव उत्तमा 9

2. कोष्ठकात् उचितविशेषण-पदम् अथवा विशेष्य-पदम् चित्वा वाक्यानि पूरयन्तु-

DAV Class 7 Sanskrit Book Solutions Chapter 7 बुद्धिः एव उत्तमा 6

i. वृक्षस्य __________ पत्राणि सन्ति। (दीर्घ:/दीर्घम्/दीर्घाणि)
ii. अत्र एक: __________ मार्जारः अस्ति। (सुन्दरः/सुन्दरम/सुन्दरी)
iii. बुद्धिमती __________ गायति। (बालिका/बालक:/बालिके)
iv. बुद्धिमान् __________ गायति। (बालिका/बालक:/बालका:)
v. बाला: __________ फलानि खादन्ति। (मधुराणि/मधुरंमधुरा)
vi. वृक्षस्य अधः __________ छाया अस्ति। (शीतला/शीतल:/शीतलम्)
vii. सरोवरे __________ जलम् अस्ति। (शीतलम्/शीतला/शीतल:)
viii. श्वेता: __________ धावन्ति। (अश्व :/अश्वौ/अश्वा:)
ix. मयूरः __________ हसति। (नील:/नीलम्/नीला:)
उत्तराणि :
i. वृक्षस्य दीर्घाणि पत्राणि सन्ति।
ii. अत्र एक: सुन्दरः मार्जारः अस्ति।
iii. बुद्धिमती बालिका गायति।
iv. बुद्धिमान् बालक: गायति।
v. बालाः मधुराणि फलानि खादन्ति।
vi. वृक्षस्य अधः शीतला छाया अस्ति।
vii. सरोवरे शीतलम् जलम् अस्ति।
viii. श्वेता: अश्वाः धावन्ति।
ix. नील: मयूरः हसति।

DAV Class 7 Sanskrit Book Solutions Chapter 7 बुद्धिः एव उत्तमा

अभ्यास:

1. अधुना निम्नलिखितानि वाक्यानि पठित्वा विशेषण-पदानि विशेष्यपदानि च चित्वा लिखन्तु-

DAV Class 7 Sanskrit Book Solutions Chapter 7 बुद्धिः एव उत्तमा 7

उत्तराणि :
DAV Class 7 Sanskrit Book Solutions Chapter 7 बुद्धिः एव उत्तमा 10

2. उचितै: विशेषणपदै: अथवा विशेष्यपदै: वाक्यानि पूरयत-

DAV Class 7 Sanskrit Book Solutions Chapter 7 बुद्धिः एव उत्तमा 8

i. बाला: फलानां रसं पिबन्ति। (मधुराणा/मधुराणि/मधुरेषु)
ii. जना: छायायाम् उपविश्नि। (शीतला/शीतलाया/शीतल)
iii. सिंहा: शान्तासु वसन्ति। (गुहायाः/गुहाम्/गुहासु)
iv. सा कलमेन लिखति। (हरितेन/हरितम्/हरितस्य)
v. स: शोभनां कथयति। (बालिका/बालकं/बालिका:)
उत्तराणि :
i. बालाः मधुराणां फलानां रसं पिबन्ति।
ii. जना: शीतलायां छायायाम् भ्रमन्ति।
iii. सिंहा: शान्तासु गुहासु वसन्ति।
iv. सा हरितेन कलमेन लिखति।
v. स: शोभनां बालिकां कथयति।

DAV Class 7 Sanskrit Book Solutions Chapter 7 बुद्धिः एव उत्तमा

1. एकस्मिन् नगरे एक: चतुरः नर: आसीत्। स: विद्यायुक्तः परन्तु वज्यकः आसीत्। स: भिन्नप्रकारेण जनान् वज्चयित्वा धनसक्चयं करोति स्म। तस्य गृहे एकं बहुमूल्यं सुवर्णपात्रम् आसीत्। एकदा सः एकम् उपायम् अचिन्तयत्, स: सर्वत्र घोषणाम् अकरोत् यत् यः कोऽपि एकां नवीनां कथां श्रावयिष्यति तस्मै अहम् एतत् सुवर्णः त्रम् दास्यामि। किन्तु यदि सा कथा मया पूर्वश्रुता भविष्यति तदा स: मह्यं पक्चशतं सुवर्णमुद्राः दास्यति।

एतां वर्ता श्रुत्वा बहवः जना: सुवर्णपात्रस्य लोभेन तस्य गृहम् आगच्छन् अपूर्वाः च कथा: अश्रावयन्। परन्तु प्रत्येकं कथां श्रुत्वा सः अन्ते वदति ‘एतां कथाम् अहं पूर्वमेव श्रुतवान्’ इति। निराशया ते जना: तस्मै पञ्चशतं सुवर्णमुद्राः दत्वा गच्छन्ति। एवं स: अनेकसुवर्णमुद्राणां सन्चयम् अकरोत्। एकदा एक: बुद्धिमान् बालक: एतां वार्तां श्रुत्वा तस्य समीपम् आगच्छत् कथां च श्रावयितुं तत्परः अभवत्।

हिंदी अनुवाद-एक नगर में एक चतुर (चालाक) आदमी था। वह पढ़ा-लिखा परन्तु ठग था। वह तरह-तरह से लोगों को ठग करके धन इकट्ठा करता था। उसके घर में एक बहुत कीमती सोने का बर्तन था। एक बार उसने एक उपाय सोचा। उसने सब ओर घोषणा की कि जो कोई भी (व्यक्ति) एक नयी कथा सुनाएगा उसे मैं यह सोने का बर्तन दे दूँगा। किन्तु यदि वह कथा मैंने पहले सुनी (हुई) होगी तो वह मुझे पाँच सौ सोने की अशर्फियाँ देगा।

इस बात को सुनकर बहुत से लोग सोने के बर्तन की लालच से उसके घर आए (आते) और अनोखी व नयी कहानियाँ सुनाई (सुनाते)। परन्तु हर एक कथा को सुनकर वह अन्त में बोलता-” इस कथा को मैंने पहले ही सुन रखा है”। निराशा से वे लोग उसे पाँच सौ सोने की अशर्फियाँ देकर चले जाते थे। इस प्रकार से उसने अनेक सोने की अर्रियाँ (सिक्के) इकट्ठी कर लीं। एक बार एक बुद्धिमान बच्चा इस बात को सुनकर उसके पास आया और कथा सुनाने के लिए तैयार हो गया।

शब्दार्थ: – चतुर:-चालाक। वक्चयित्वा-ठग करके। बहुमूल्यम्-बहुत कीमती। सर्वत्र-सब तरफ। नवीनाम्-नयी। श्रावयिष्यति-सुनाएगा। पज्चशतम्-पाँच सौ। अपूर्वा:-अनोखी। अश्रावयन्-सुनाईं (सुनाते)। पूर्वमेव-पहले से ही। सक्चयम्-इकट्ठा (एकत्रित)। श्रावयितुम्-सुनाने के लिए। तत्पर:- तैयार। सन्धि विच्छेद :
कोऽपि-को + अपि
प्रकृति/धातुः प्रत्ययानां विभाजनम्
वज्चयित्वा-वज्च् + क्वा
श्रुत्वा-श्रु + क्वा
दत्वा-दा + क्त्वा
श्रुतवान्-श्रु + क्तवतु
श्रावयितुम्-श्रु + णिच् = श्रावय् + तुमुन्

2. चतुर: नरः तम् अवदत्- “किं भवान् जानाति, यत् यदि कथा मया पूर्वश्रुता भविष्यति तदा भवान् मह्यं पज्यशतं सुवर्णमुद्राः दास्यति।” बालः अवदत् “आम्। अहं जानामि”। इति उक्वा स: कथां प्रारभत- भवान् स्मरति किं यत् भवतः पिता मम पितुः पज्चलक्षसुवर्ण-मुद्राः गृहीतवान्? यदि एतां कथां भवान् पूर्वं श्रुतवान् तर्हि पउ्चलक्षसुवर्णमुद्राः मह्यं ददातु यदि न श्रुतवान् तर्हि एतत् सुवर्णपात्रम् मह्या ददातु।” सः वज्चकः स्वपराजयं स्वीकृत्य सुवर्णपात्रेण सह सुवर्णमुद्रा: अपि बालकाय अयच्छत्।
सत्यम् एव मन्यते – बुद्धिः एव उत्तमा”।

हिंदी अनुवाद – चालाक मनुष्य उसे बोला-” क्या आप जानते हैं कि यदि कहानी मैंने पहले सुनी होगी तो आप मुझे

पाँच सौ सोने की अशर्फियाँ देंगे।” बच्चा बोला-” हाँ, मैं जानता हूँ।। ऐसा कहकर उसने कहानी शुरू की- क्या आपको याद है कि आपके पिता ने मेरे पिता से पाँच लाख सोने की अर्श्फियाँ ली थीं? यदि इस कथा को (बात) आपने पहले सुना है तो पाँच लाख सोने की अशर्फियाँ मुझे दे दो (और) यदि नहीं सुना तो यह सोने का पात्र (बर्तन) मुझे दे दो।” उस ठग ने अपनी हार मानकर सोने के बर्तन के साथ सोने की अशर्फियाँ भी बच्चे को दे दीं।
सच ही माना जाता है- “बुद्धि ही उत्तम है”।

शब्दार्थ:-मया-मेरे द्वारा (मैने)। पूर्वश्रुता-पहले सुनी हुई। मह्यम्-मुझे। उक्वा-कहकर। प्रारभत-शुरू की (आरम्भ किया)। पितुः-पिता जी से। गृहीतवान्-ली थीं (लिया था)। स्वपराजयम्-अपनी हार को। स्वीकृत्य-मानकर के।
प्रकृति:/धातु: प्रत्ययनां विभाजनम्

उक्ता-वच् + क्वा
श्रुतवान्-श्रु + क्तवतु
गृहीतवान्-ग्रह् + क्तवतु
स्वीकृत्य-स्वी + कृ + ल्यप्

DAV Class 7 Sanskrit Ch 7 Solutions – बुद्धिः एव उत्तमा

1. निम्नलिखितम् अनुच्छेदं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत-

(क) एकस्मिन् नगरे एक: चतुरः नरः आसीत्। सः विद्यायुक्तः परन्तु वज्चक: आसीत्। स: भिन्नप्रकारेण जनान् वज्चयित्वा धनसङ्चयं करोति स्म। तस्य गृहे एकं बहुमूल्यं सुर्वणपात्रम् आसीत्। एकदा स: एकम् उपायम् अचिन्तयत्। स: सर्वत्र घोषणाम् अकरोत् यत् यः कोऽपि एकां नवीनां कथां श्रावयिष्यति तस्मै अहम् एतत् सुवर्णपात्रम् दास्यामि। किन्तु यदि सा कथा मया पूर्वश्रुता भविष्यति तदा सः मह्यं पङ्चशतं सुवर्णमुद्राः दास्यति।

प्रश्नाः
I. एकपदेन उत्तरत-

प्रश्न i.
नगरे कीदृशः नरः आसीत्?
(क) चतुर:
(ख) पठित:
(ग) साक्षर:
(घ) निरक्षर:
उत्तरम् :
(क) चतुर:

DAV Class 7 Sanskrit Book Solutions Chapter 7 बुद्धिः एव उत्तमा

प्रश्न ii.
नरस्य गृहे एकं किम् आसीत्?
(क) बहुमूल्यं
(ख) सुवर्ण
(ग) सुवर्णपात्रम्
(घ) पात्रम्
उत्तरम् :
(ग) सुवर्णपात्रम्

II. पूर्णवाक्येन उत्तरत-

प्रश्न :
सः नरः कथं धनसज्वयं करोति स्म?
उत्तरम् :
स: नर: भिन्नप्रकारेण जनान् वज्चयित्वा धनसज्चयं करोति स्म।

III. भाषिक कार्यम्-

प्रश्न i.
‘दास्यामि’ इति क्रिया पदस्य कर्ता क: अस्ति?
(क) एतत्
(ख) अहम्
(ग) तस्मै
(घ) सुवर्णपात्रम्
उत्तरम् :
(ख) अहम्

प्रश्न ii.
‘बहुमूल्यं सुवर्णपात्रम्’ इति पदयोः विशेषणपदं किम्?
(क) सुवर्णपात्रम्
(ख) पात्रम्
(ग) बहुमूल्यम्
(घ) मूल्यम्
उत्तरम् :
(ग) बहुमूल्यम्

DAV Class 7 Sanskrit Book Solutions Chapter 7 बुद्धिः एव उत्तमा

(ख) एतां वार्तां श्रुत्वा बहवः जनाः सुवर्णपात्रस्य लोभेन तस्य गृहम् आगच्छन् अपूर्वाः च कथा: अश्रावयन्। परन्तु प्रत्येक कथां श्रुत्वा स: अन्ते वदति ‘एतां कथाम् अह पूर्वमेव श्रुतवान्’ इति। निराशया ते जनाः तस्मै पज्चशतं सुवर्णमुद्राः दत्वा गच्छन्ति। एवं स: अनेकसुवर्णमुद्राणां सक्चयम् अकरोत्। एकदा एक: बुद्धिमान् बालक: एतां वार्ता श्रुत्वा तस्य समीपम् आगच्छत् कथां च श्रावयितुं तत्परः अभवत्।

प्रश्ना:
I. एकपदेन उत्तरत-

प्रश्न i.
बहवः जना: नरं का: अश्रावयन्?
(क) अपूर्वा:
(ख) वार्ता:
(ग) कविता:
(घ) कथा:
उत्तरम् :
(घ) कथा:

प्रश्न ii.
बालकः कीदृशः आसीत्?
(क) उद्द्पण्ड:
(ख) सुन्दर:
(ग) बुद्धिमान्
(घ) बुद्धिहीन:
उत्तरम् :
(ग) बुद्धिमान्

II. पूर्णवाक्येन उत्तरत-

प्रश्न :
स: चतुरः नरः कथां श्रुत्वा अन्ते किं वद्ति?
उत्तरम् :
स: चतुर: नर: कथां श्रुत्वा अन्ते वदति-‘एतां कथाम् अहं पूर्वमेव श्रुतवान्’ इति।

III. भाषिक कार्यम्-

प्रश्न i.
‘एवं स: अनेक सुवर्णमुद्राणां सच्चयम् अकरोत्’-अत्र वाक्ये क्रियापदं किम् अस्ति?
(क) एवं
(ख) सक्चयम्
(ग) अकरोत्
(घ) स:
उत्तरम् :
(ग) अकरोत्

DAV Class 7 Sanskrit Book Solutions Chapter 7 बुद्धिः एव उत्तमा

प्रश्न ii.
अनुच्छेदे ‘बहबः’ इति विशेषणस्य विशेष्यपद किम्?
(क) जना:
(ख) खगा:
(ग) प्रजा:
(घ) कथा:
उत्तरम् :
(क) जना:

(ग) चतुरः नरः तम् अवदत्- “किं भवान् जानाति, यत् यदि कथा मया पूर्वश्रुता भविष्यति तदा भवान् मह्यं पज्चशतं सुवर्णमुद्राः दास्यति।” बालः अवद्् “आम्। अहं जानामि”। इति उक्वा सः कथां प्रारभत- “भवान् स्मरति किं यत् भवतः पिता मम पितुः पज्चलक्षसुवर्ण-मुद्राः गृहीतवान्? यदि एतां कथां भवान् पूर्व श्रुतवान् तर्हि पङ्चलक्षसुवर्णमुद्राः मह्यं ददातु यदि न श्रुतवान् तर्हि एतत् सुवर्णपात्रम् मह्यं ददातु।” स: वज्चक: स्वपराजयं स्वीकृत्य सुवर्णपात्रेण सह सुवर्णमुद्राः अपि बालकाय अयच्छत्। सत्यम् एव मन्यते – बबुद्धि: एव उत्तमा”।

प्रश्नाः
I. एकपदेन उत्तरत-

प्रश्न i.
क: स्वपराजयं स्वीकृत्य बालकाय सुवर्णमुद्राः अयच्छत्?
(क) बालक:
(ख) चतुर:
(ग) गुरु:
(घ) साधु:
उत्तरम् :
(ख) चतुर:

प्रश्न ii.
कथा पूर्वश्रुता भवितुं बालक: वक्चकाय कि प्रदास्यति?
(क) घटा:
(ख) रुप्यकाणि
(ग) धनानि
(घ) सुवर्णमुद्रा:
उत्तरम् :
(घ) सुवर्णमुद्रा:

II. पूर्णवाक्येन उत्तरत-

प्रश्न :
सत्यं कि मन्यते?
उत्तरम् :
सत्यम् एव मन्यते- “बुद्धि: एव उत्तमा”।

III. भाषिक कार्यम्-

प्रश्न i.
“आम् अहं जानामि”।-अत्र “अहम्’ पद्ं कस्मै प्रयुक्तम्?
(क) बालकाय
(ख) चतुराय
(ग) नराय
(घ) वज्चकाय
उत्तरम् :
(क) बालकाय

DAV Class 7 Sanskrit Book Solutions Chapter 7 बुद्धिः एव उत्तमा

प्रश्न ii.
‘प् + र् + आ + र् + अ + भ् + अ + त् + अ’-अस्य समुचितं वर्णसंयोजनं भविष्यति-
(क) प्ररभत्
(ख) प्रारम्भत
(ग) प्रारभत
(घ) आरभत
उत्तरम् :
(ग) प्रारभत

2. समुचितं भार्वं मज्जूषाया: चित्त्वा लिखत-

“बुद्धि: एव उत्तमा”।

अस्य …..i…..सर्वेषु धनेषु ……ii….. एव जनानां सर्वोत्तमं धनं वर्तते। यस्य समीपे ……..iii…… भवति स: एव संसारे सफलः मन्यते अन्यथा ……iv….. जनः पशुवत् संसारे विचरति।
मज्जूषा-बुद्धिहीनः, लोके, बुद्धिः, सा
उत्तराणि :
i. लोके. ii. बुद्धिः, iii. सा, iv. बुद्धिहीनः।

3. निम्नेषु वाक्येषु रेखाइ्कित पदानि आश्रित्य प्रश्ननिर्माणं कृत्वा लिखत-

प्रश्न i.
नगरे एक: चतुर: नर: अवसत्।
(क) के
(ख) कुत्र
(ग) कदा
(घ) कति
उत्तरम् :
(ख) कुत्र

प्रश्न ii.
नर: विद्यायुक्तः परं वक्चक: आसीत्।
(क) कीदृश:
(ख) क:
(ग) कथम्
(घ) कुत्र
उत्तरम् :
(क) कीदृश:

प्रश्न iii.
तस्य गृहे एकं सुवर्णपात्रम् आसीत्।
(क) कम्
(ख) के
(ग) कीदृशम्
(घ) किम्
उत्तरम् :
(घ) किम्

DAV Class 7 Sanskrit Book Solutions Chapter 7 बुद्धिः एव उत्तमा

प्रश्न iv.
एकदा स: एकम् उपायम् अचिन्तयत्।
(क) कति
(ख) कुत्र
(ग) कदा
(घ) किम्
उत्तरम् :
(ग) कदा

प्रश्न v.
यदि कोऽपि महुं एकां नवीनां कथां श्रावयिष्यति।
(क) कम्
(ख) किम्
(ग) कस्मै
(घ) कस्मात्
उत्तरम् :
(ग) कस्मै

प्रश्न vi.
अहम् तस्मै एतत् सुवर्णपात्रम् दास्यामि।
(क) किम्
(ख) क:
(ग) कम्
(घ) कथम्
उत्तरम् :
(ख) क:

प्रश्न vii.
परं कथा पूर्वश्रुता न भवेत्।
(क) का
(ख) कथम्
(ग) काम्
(घ) कीदृशी
उत्तरम् :
(घ) कीदृशी

प्रश्न viii.
स: अन्ते वद्ति-‘अहम् एतां कथां पूर्वमेव श्रुतवान्’।
(क) कदा
(ख) के
(ग) कस्मिन्
(घ) कुत्र
उत्तरम् :
(क) कदा

DAV Class 7 Sanskrit Book Solutions Chapter 7 बुद्धिः एव उत्तमा

प्रश्न ix.
जनाः तस्मै पज्चशतं सुवर्णमुद्रा: दत्त्वा अगच्छन्।
(क) किम्
(ख) कम्
(ग) कदा
(घ) कति
उत्तरम् :
(घ) कति

प्रश्न x.
स: अनेक सुवर्ण मुद्राणां सक्चयम् अकरोत्।
(क) कासाम्
(ख) केषाम्
(ग) काम्
(घ) कान्
उत्तरम् :
(क) कासाम्

प्रश्न xi.
भवतः पिता मम पितुः प्रक्चलक्ष सुवर्ण मुद्राः गृहीतवान्।
(क) का:
(ख) किम्
(ग) कति
(घ) के
उत्तरम् :
(ग) कति

प्रश्न xii.
तर्हि एतत् सुवर्णपात्र मह्यं ददातु।
(क) किम्
(ख) कम्
(ग) कान्
(घ) कति
उत्तरम् :
(क) किम्

प्रश्न xiii.
वड्चक: स्वपराजयं मत्वा सुवर्णपात्रेण सह सुवर्णमुद्राः अपि अयच्छत्।
(क) क:
(ख) किम्
(ग) कान्
(घ) कम्
उत्तरम् :
(घ) कम्

DAV Class 7 Sanskrit Book Solutions Chapter 7 बुद्धिः एव उत्तमा

प्रश्न xiv.
बुद्धि: एव उत्तमा अस्ति।
(क) का
(ख) कीदृशी
(ग) कथम्
(घ) कति।
उत्तरम् :
(ख) कीदृशी।

4. निम्न वाक्यानि घटनाक्रमानुसारं पुनः संयोज्य लिखत-

(क) i. स: जनान् कथयति यत् एतां कथाम् अहं पूर्वमेव श्रुतवान्।
ii. बालकः अकथयत्-तव पिता मम पितुः पङ्चलक्ष सुवर्णमुद्राः गृहीतवान्।
iii. चतुरः वक्चक: नरः विद्यायुक्तः आसीत्।
iv. वक्चकः तस्मै सुवर्णपात्रेण सह सुवर्णमुद्राः अपि दत्तवान्।
v. स: जनान् वर्चयित्वा धनसख्चयं कृतवान्।
vi. जनाः आगत्य तम् नवीनां कथां श्रावयन्ति।
उत्तराणि :
i. चतुरः वज्चक: नर: विद्यायुक्तः आसीत्।
ii. स: जनान् वअ्चयित्वा धनसঙ्चयं कृतवान्।
iii. जना: आगत्य तम् नवीनां कथां श्रावयन्ति।
iv. स: जनान् कथयति यत् एतां कथाम् अहं पूर्वमेव श्रुतवान्।
v. बालकः अकथयत्-तव पिता मम पितुः पज्चलक्ष सुवर्णमुद्राः गृहीतवान्।
vi. वर्चकः तस्मै सुवर्णपात्रेण सह सुवर्णमुद्राः अपि दत्तवान्।

(ख) i. पर यदि कथा मया पूर्वमेव श्रुता भविष्यति तर्हि स: मह्यं पक्चशत सुवर्णमुद्राः प्रदास्यति।
ii. स: स्वविद्यया जनान् वज्चयित्वा धनानि आर्जयत्।
iii. अतः स: जनेभ्यः पउ्चशतं सुवर्णमुद्राः गृह्णाति स्म।
iv. जनेभ्यः कथां श्रुत्वा सः अन्ते वदति-एषा कथा मया पूर्वमेव श्रुता अस्ति।
v. एकस्मिन् नगरे एक: चतुर: नरः आसीत्।
vi. स: अघोषयत् यत् य: मां नवीनां कथां श्रावयिष्यति तस्मै अहं सुवर्णपात्र दास्यामि।
उत्तराणि :
i. एकस्मिन् नगरे एक: चतुर: नरः आसीत्।
ii. स: स्वविद्यया जनान् वक्चयित्वा धनानि आर्जयत्।
iii. स: अघोउयत् यत् य: मां नवीनां कथां श्रावयिष्यति तस्मै अहं सुवर्णपात्रं दास्यामि।
iv. परं यदि कथा मया पूर्वमेव श्रुता भविष्यति तर्हि स: महयं पज्चशतं सुवर्णमुद्राः प्रदास्यति।
v. जनेभ्य: कथां श्रुत्वा स: अन्ते वदति-एषा कथा मया पूर्वमेव श्रुता अस्ति।
vi. अतः स: जनेभ्य: पज्चशतं सुवर्णमुद्राः गृह्णाति स्म।

DAV Class 7 Sanskrit Book Solutions Chapter 7 बुद्धिः एव उत्तमा

(ग) i. सः नवीनायाः कथायाः श्रवणात् तत् पात्रं दातुम् अघोषयत्।
ii. एषा कथा न श्रवणेन तेन तस्मै बालकाय तत् सुवर्णपात्र सुवर्णमुद्राभिः सह अयच्छत्।
iii. एवं स: अतीव धनिक: अभवत्।
iv. एक: चतुर: वक्चक: नर: एकं सुवर्णपात्रं द्धाति स्म।
v. एकदा एक: बालकः तं नवीनां कथां श्रावियत्वा अवदत् यत् तव पिता मम पितुः पन्वलक्षसुवर्णमुद्राः गृहीतवान्।
vi. परं कथा नवीना नास्ति मया पूर्व श्रुता अस्ति इति उक्त्वा जनेभ्यः पज्चशतं सुवर्णमुद्राः अवज्चयत्।

उत्तराणि :
i. एक: चतुरः वঙ्चक: नरः एकं सुवर्णपात्रं दधाति स्म।
ii. स: नवीनाया: कथाया: श्रवणात् तत् पात्र दातुम् अघोषयत्।
iii. परं कथा नवीना नास्ति मया पूर्व श्रुता अस्ति इति उक्त्वा जनेभ्य: पज्चशतं सुवर्णमुद्राः अवज्चयत्।
iv. एवं स: अतीव धनिक: अभवत्।
v. एकदा एक: बालक: तं नवीनां कथां श्रावियत्वा अवद् यत् तव पिता मम पितुः पज्चलक्षसुवर्णमुद्राः गृहीतवान्।
vi. एषा कथा न श्रवणेन तेन तस्मै बालकाय तत् सुवर्णपात्र सुवर्णमुद्राभि: सह अयच्छत्।

5. ‘क’ वर्गीय पदानाम् ‘ख’ वर्गीय अर्थः: सह मेलनं कुरुत-

पदानि अर्था:
i. विद्यायुक्तः (क) जनक:
ii. स्वीकृत्य (ख) एकं वारम्
iii. समीपम् (ग) वक्चनं करोति य:
iv. पिता (घ) कथयित्वा
v. वज्चक: (ङ) गेहे
vi. सर्वत्र (च) निकटे
vii. उत्तमा (छ) मत्त्वा
viii. गृहे (ज) विद्वान्
ix. उक्त्वा (झ) सर्वस्मिन् स्थाने
एकदा (ञ) सर्वश्रेष्ठा

उत्तराणि :

पदानि अर्था:
i. विद्यायुक्तः (ज) विद्वान्
ii. स्वीकृत्य (छ) मत्त्वा
iii. समीपम् (च) निकटे
iv. पिता (क) जनक:
v. वज्चक: (ग) वन्चनं करोति य:
vi. सर्वत्र (झ) सर्वस्मिन् स्थाने
vii. उत्तमा (ञ) सर्वश्रेष्ठा
viii. गृहे (ङ) गेहे
ix. उक्त्वा (घ) कथयित्वा
एकदा (ख) एकं वारम्