DAV Class 6 Sanskrit Book Solutions Chapter 9 ‘सिक्किम’ प्रदेशस्य सौन्दर्यम्

Through Surbhi Sanskrit Book Class 6 Solutions Pdf DAV Chapter 9 ‘सिक्किम’ प्रदेशस्य सौन्दर्यम्, students can easily access answers to the questions presented in the textbook.

DAV Class 6 Sanskrit Chapter 9 Solutions – ‘सिक्किम’ प्रदेशस्य सौन्दर्यम्

Surbhi Sanskrit Book Class 6 Solutions Pdf DAV Chapter 9 ‘सिक्किम’ प्रदेशस्य सौन्दर्यम्

1. वदन्तु लिखन्तु च ‘आम्’ अथवा ‘न’-

DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम् 1
उत्तराणि :
i. किम् सिक्किमप्रदेशे ‘कज्चनजड्गा’ शिखरं अस्ति? – आम्
ii. किम् सिक्किमप्रदेशे ‘कज्चनजड्गा’ केवलं एकं शिखरम् एवं अस्ति? – न
iii. किम् ‘गड्गा’ नदी सिक्किमप्रदेशे अस्ति? – न
iv. किम् सिक्किमप्रदेशे जना: ‘चाओ चाओ’ खादन्ति? – आम्
v. किम् सिक्किमप्रदेशे केवल एका जनजाति: अस्ति? – न
vi. किम् सिक्किमप्रदेशे जना: टोपं धारयित्वा अपि नृत्यन्ति? – आम्

DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम्

2. मऊ्जूषायाः उचितपदं चित्वा रिक्तस्थानानि सूरयन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम् 2

उत्तराणि :
i. अस्य प्रदेशस्य नाम सिक्किमप्रदेशः अस्ति।
ii. कज्चनजड्गा एकं प्रमुखं शिखरम् अस्ति।
iii. सिक्किमप्रदेशे एका प्रमुखा नदी अस्ति।
iv. नद्या: नाम तीस्ता अस्ति।
v. सिक्किमप्रदेशस्य प्रमुखं भोजनं ‘चाओ चाओ’ इति अस्ति।

3. एतेषां प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च-

DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम् 3

उत्तराणि :
i. सिक्किम-प्रदेशस्य प्रमुखं शिखरं किम् अस्ति? – कज्चनजड्गा
ii. सिक्किम-प्रदेशस्य प्रमुखं नृत्यम् किम् अस्ति? – कज्चनजड्गा
iii. सिक्किम-प्रदेशस्य प्रमुखा नदी का अस्ति? – तीस्ता
vi. सिक्किम-प्रदेशे कति जनजातय: सन्ति? – द्वे (भूत्तिया लिप्चास च)

DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम्

4. एतेषां प्रश्नानाम् उत्तराणि एकवाक्येन वदन्तु लिखन्तु च-

i. छात्रा: केन सिक्किमप्रदेशस्य चित्राणि पश्यन्ति?
ii. सिक्किमप्रदेशस्य जनजातीनां प्रमुखं नृत्यं किम् अस्ति?
iii. सिक्किमप्रदेशस्य विभाजनं का करोति?
iv. सिक्किमप्रदेशस्य द्वे जनजाती के स्त:? तयो: नमनी लिखन्तु।
v. सिक्किमप्रदेशसे कस्या: उत्पादनं सर्वाधिक भवति?
उत्तराणि :
i. प्रक्षेपकयन्त्रेण छात्रा: सिक्किमप्रदेशस्य चित्राणि पश्यन्ति।
ii. कज्चनजड्गा सिक्किमप्रदेशस्य जनजातीनां प्रमुखं नृत्यम् अस्ति।
iii. तीस्ता नदी सिक्किमप्रदेशस्व विभाजनं करोति।
iv. ‘भूत्तिया’ ‘लिप्चास’ च इति सिक्किमप्रदेशस्य द्वे जनजाती स्तः।
v. सिक्किमप्रदेशे एलाया: उत्पादनं सर्वाधिक भव्वति।

5. अधोलिखिते वाक्येषु स्थूलपदम् आधृत्य प्रश्ननिर्माणं कुर्वन्तु-

i. छात्रा: प्रसन्ना : भवन्ति।
ii. सिक्किमप्रदेशस्य प्रमुखा नदी तीस्ता अस्ति।
iii. प्रसन्ना: छात्रा: करतलध्वनिं कुर्वन्ति।
iv. तीस्ता नदी सिक्किमप्रदेशस्य जीवनरेखा अस्ति।
v. गंगटोक: सिक्किमप्रदेशस्य राजधानी अस्ति।
उत्तराणि :
i. के प्रसन्ना: भवन्ति?
ii. सिक्किमप्रदेशस्य प्रमुखा नदी का अस्ति?
iii. प्रसन्नाः छात्रा: किम् कुर्वन्ति?
iv. तीस्ता नदी कस्य जीवनरेखा अस्ति?
v. क: सिक्किमप्रदेशस्य राजधानी अस्ति?

मूल्यात्मक: प्रश्न:-

युष्माभिः पाठे पठित यत् नदी प्रदेशवासिनां जीवनस्य आधारभूता अस्ति। अधुना विचारयन्तु-
i. उद्यत्वे भारते नदीनां स्थिति: कीदृशी अस्ति?
ii. नदीनां रक्षायै युष्माकं किं कर्तव्यम् अस्ति?
उत्तराणि :
i. अद्यत्वे भारते नदीनां स्थिति: अतीव कठिना अस्ति।
ii. जनाः स्व स्वार्थाय नदीनां दुरुपयोग कुर्वन्ति।
iii. ते नदीषु नगराणाम् अशुद्धिम् क्षिपन्ति।
iv. अतः नदीनां जलं विषमयं भवति।
v. नदीनां रक्षायै वयं नगराणां अशुद्धी: नदीषु मा क्षेपण।
vi. तासां जलम् अमृतं मत्वा नदीनां महत्त्वं रक्षेम।

DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम्

गतिविधि:-

भवान्/भवती कस्मिन् प्रदेश निवसति? स्वप्रदेशस्य विषये पुस्तिकायां लिखन्तु।
उत्तराणि :
i. अहं भारतस्य राजधान्यां दिल्लीनगरे वसामि।
ii. एष: प्रदेशः भारतस्य हुदयं कथ्यते।
iii. अत्र सम्पूर्णस्य देशस्य जना: प्रतिदिनम् आगच्छन्ति गच्छन्ति च।
iv. अत्र भारतशासनम् कार्यालया:, संसदभवनं, राष्ट्रपति भवनम्, रवोच्च न्यायालयः भारतद्वारम् च सन्ति।
v. अत्र एका विश्व प्रसिद्धा जन्तुशाला अपि अस्ति।
vi. भारतस्य प्रान्तेभ्य: आगत्य जना: अत्र निवसन्ति कार्याणि च कुर्वन्ति।
vii. अत्र विविध प्रान्तानाम् भवनानि अपि सन्ति।
viii. दिल्ली प्रदेशे एका विधानसभा प्रान्तीय शासनम्, मन्त्रिण्डलम् च सन्ति।
ix. अत्र अनेके विद्यालया:, महाविद्यालया:, विश्वविद्यालया: च सन्ति।
x. अहम् अत्र सुखेन निवसामि।

व्याकरणम् :

उपरिलिखितेषु वाक्येनु यानि स्थूलक्रियापदानि सन्ति तानि उचितस्तम्भे लिखन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम् 16
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम् 17

1. (अ) अधोलिखितानि क्रियापदानि ‘लृट्लकारे’ लिखन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम् 4
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम् 11

आ. अधोलिखितानि क्रियापदानि ‘लट्लकारे’ लिखन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम् 5
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम् 12

2. अधुना निम्नतालिकायाम् ‘गम्’ धातो: रूपाणि पूरयन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम् 6
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम् 13

3. पाठ्यपुस्तक सुरभिः की पृष्ठ संख्या 110 के प्रश्न 3 को पढ़कर समझें।

DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम् 7
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम् 14

अभ्यास:

1. उचितसर्वनामपदै: रिक्तस्थानानि पूरयन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम् 8
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम् 15DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम् 13

2. कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम् 9

उत्तराणि :
i. वृक्षात् फलानि अपतन्। (फलम्/फलानि)
ii. प्रोकोष्ठे व्यजनम् चलति। (व्यजनम् / व्यजने)
iii. पुष्पे विकसतः। (पुष्णे / पुष्पाणि)
iv. नरस्य द्वे नेत्रे भवतः। (नेत्रम् / नेत्रे)
v. गृहे दूरदर्शनम् अस्ति। (दूरदर्शनम्/दूरदर्शने)
vi. गृहे वातायनानि सन्ति। (वातायनम्/वातायनानि)

DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम्

1. अध्यापक: – प्रियाः छात्रा:! किम् भवन्तः जानन्ति यत् एतद् चित्रं कस्य प्रदेशस्य अस्ति?

(सर्वें छात्रा: विचारयन्ति)
अनुजः – आम्। एषः तु सिक्किमप्रदेशः।
अध्यापकः – शोभनम्। सिक्किम् प्रदेशस्य राजधानी का?
छात्रा: – अस्य प्रदेशस्य राजधानी ‘गंगटोक’ इति अस्ति।
अध्यापकः – शोभनम्। अद्य वर्य प्रक्षेपकयन्त्रेण सिक्किमप्रदेशस्य चित्राणि द्रक्ष्यामः।
(सर्वे छात्रा: प्रसन्ना: भवन्ति करतलध्वनिं च कुर्वन्ति)
अध्यापक: – छात्रा:! एतत् प्रमुखं शिखरं केन नाम्ना प्रसिद्धम्?
अमिता – अहम् वदामि। एतत् “कज्चनजड्ग्गा” शिखरम् अस्ति।
अध्यापक: – सुन्दरम्। कच्चनजड्गा न केवल एकं शिखरम् अपितु एतत् तु तेषां जनजातीनाम् एकं प्रमुखं नृत्यम् अपि अस्ति।

हिन्दी अनुवाद-
शिक्षक – प्यारे छात्रो! क्या आप सब जानते हैं कि यह चित्र किस प्रदेश का है? (सभी छात्र सोचते हैं)
अनुज – हाँ। यह तो सिक्किम प्रदेश है।
शिक्षक – अच्छा। सिक्किम प्रदेश की राजधानी क्या है?
छात्र – इस प्रदेश की राजधानी ‘गंगटोक’ है।
शिक्षक – सुन्दर! आज हम सब प्रक्षेपक (Projector) मशीन से सिक्किम प्रदेश के चित्रों को देखेंगे। (सब छात्र प्रसन्न होते हैं और ताली बजाते हैं)
शिक्षक – छात्रो! यह मुख्य चोटी किस नाम से प्रसिद्ध है?
अमिता – मैं बोलती हूँ। यह “कंचनजंगा” चोटी है।
शिक्षक – सुन्दर (अच्छा)। कंचनजंगा न सिर्फ़ एक चोटी है बल्कि यह तो उन जनजातियों का एक मुख्य नृत्य (Dance) भी है।
शब्दार्था: – भवन्तः-आप सभी। विचारयन्ति-सोचते हैं। प्रक्षेपकयन्त्रेण-प्रक्षेपक मशीन से (With Projector)। द्रक्ष्याम:- देखेंगे। करतलध्वनिम्-तालियों की आवाज़। नाम्ना-नाम से। शिखरम्-चोटी। जनजातीनाम्-जनजातियों की/का। राजधानी-प्रमुख शहर।

वाक्य प्रयोग:-निम्नपदानां प्रयोगः स्ववाक्येषु कुरुत-

उत्तराणि :
i. भवन्तः – भवन्तः कि पठन्ति?
ii. सिक्किम प्रदेशः – अयं भारतस्य सिक्किमप्रदेशः अस्ति।
iii. करतलध्वनिम् – छात्रा: करतलध्वनिम् कुर्वन्ति।
iv. नृत्यम् – कन्या: नृत्यम् कुर्वन्ति।
v. शिखरम् – हिमालयस्य शिखरम् कक्चनजङ्गा अस्ति।

DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम्

वचन परिवर्तनम्-निम्न पदानां निर्देशानुसारेण वचनस्य परिवर्तनम् कुरुत-

i. वयम्-एकवचनम्
ii. सर्व-एकवचनम्
iii. केन-द्विवचनम्
iv. अस्ति-बहुवचनम्
v. एतत्-बहुवचनम्
उत्तराणि :
i. वयम्-अहम् (एकवचनम्)
ii. सर्वे-सर्व: (एकवचनम्)
iii. केन-काभ्याम् (द्विवचनम्)
iv. अस्ति-सन्ति (बहुवचनम्)
v. एतत्-एतानि (बहुवचनम्)

2. छात्र: – अस्य प्रदेशस्य अन्यत् किमपि नृत्यम् अस्ति?

अध्यापकः – आम्। अधुना पश्यत एतत् नृत्यम्। ते कृष्णवर्णस्य “टोप” इति धारयित्वा नृत्यन्ति।
अध्यापक: – एतस्मिन् चित्रे किम् पश्यसि?
अमिता – अत्र एका नदी अस्ति।
अध्यापकः – शोभनम् एतस्याः नद्या: नाम किम् अस्ति?
प्रतीक: – एषा ‘तीस्ता’ नदी अस्ति।
अध्यापकः – शोभनम्। ‘तीस्ता’ नदी अस्य प्रदेशस्य जीवनरेखा अस्ति। एषा नदी एतस्य प्रदेशस्य विभाजनं करोति। एतस्मात् कारणात् अत्र “भूत्तिया” “लिप्चास” इति द्वे जनजाती स्तः।
हिन्दी अनुवाद-
छात्र – इस प्रदेश का दूसरा कोई नृत्य (नाच) है?
शिक्षक – हाँ। अब देखो इस नृत्य को। वे काले रंग का “टोप” पहनकर नाचते हैं।
शिक्षक – इस चित्र में क्या देखते हो?
अमिता – यहाँ (इस चित्र में) एक नदी है।
शिक्षक – सुन्दर। इस नदी का क्या नाम है?
प्रतीक – यह ‘तीस्ता’ नदी है।
शिक्षक – अच्छा है। ‘तीस्ता’ नदी इस प्रदेश की जीवनरेखा है। यह नदी इस प्रदेश का बँटवारा करती है। इस कारण से यहाँ “भूत्तिया” “लिप्चास” ये दो जनजातियाँ हैं।
शब्दार्था:-नृत्यम्-नाच। पश्यत-(तुम सब) देखो। कृष्णवर्णस्य-काले रंग का। नद्या:-नदी का। विभाजनम्-बँटवारा। द्वे जनजाती-दो जनजातियाँ। स्त:-(वे दो) हैं।

DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम्

अव्यय चयनम्-निम्न वाक्येषु अव्यय पदानां चयनं कृत्वा तेषाम् अर्थ लिखत-

i. अस्य प्रदेशस्य अन्यत् किमपि नृत्यम् अस्ति?
ii. अधुना पश्यत एतत् नृत्यम्।
iii. अत्र एका नदी अस्ति।
iv. एतस्मात् कारणात् अत्र “भूत्तिया”-
v. “भूत्तिया”, “लिप्चास” इति द्वे जनजाती स्तः।
उत्तराणि :
i. अन्यत्-दूसरा
ii. अधुना-अब/इस समय
iii. अत्र-यहाँ
iv. अत्र-यहाँ
v. इति-इस तरह/इस प्रकार

पद परिचय:-निम्नपदानां विभक्ति, लकारं, पुरुषं, वचनं, लिड्गं च लिखत-
ते, एतत्, नृत्यन्ति, पश्यसि, एतस्याः, प्रदेशस्य, स्तः।
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम् 10

3. विवेक: – अस्य प्रदेशस्य जना: जीवनयापनाय किं कार्य कुर्वन्ति?

अध्यापकः – जना: जीवनयापनाय कृषिकार्य कुर्वन्ति। सम्पूर्ण भारते एलायाः सर्वाधिकम् उत्पादनम् अत्र एव भवति।
अनुभव: – महोदय! एतेषाम् जनानाम् प्रियम् भोजनं किम् अस्ति?
अध्यापक: – भवान् स्वयं वदतु।
अनुभव: – एतद् तु ‘चोमिन’ अस्ति।
अध्यापकः – एतद् चोमिन-सदृशम् अस्ति परं ते एतत् भोजनं ‘चाओ चाओ’ इति कथयन्ति। एतत् एव एतेषां प्रियं भोजनम् अस्ति। आगच्छ, अधुना वयं भोजनं कुर्मः। भोजनं कृत्वा पुनः कार्य करिष्यामः।
हिन्दी अनुवाद-
विवेक – इस प्रदेश के लोग जीवन गुजारने के लिए क्या काम करते हैं?
शिक्षक – लोग जीवन गुजारने के लिए खेती का काम करते हैं। पूरे भारत में एला की सबसे अधिक पैदावार यहीं होती है।
अनुभव – महोदय। इन लोगों का प्रिय भोजन क्या है?
शिक्षक – आप खुद बोलिए।
अनुभव – यह तो ‘चोमिन’ है।
शिक्षक – यह चोमिन जैसा है परन्तु वे इस खाने को ‘चाओ-चाओ’ कहते हैं। यही इनका प्रिय भोजन है। आओ, अब हम सब भोजन करते हैं। भोजन करके (खाना खा करके) फिर काम करेंगे।
शब्दार्था:-एतेषाम् जनानाम्-इन लोगों का। स्वयम्-खुद। चोमिन-सदृशम्-चोमिन की तरह। आगच्छ-आओ। कृत्वा-करके। पुनः-फिर। प्रियम्-प्रिय (पसंदीदा)। जीवनयापनाय-जीवन गुजारने के लिए। उत्पादनम्-पैदावार। क्रिया चयनम्-निम्नवाक्येषु क्रियाया: पदानि रेखांकितानि कुरुत-
i. भवान् स्वयं वदतु।
ii. एतद् तु ‘चोमिन’ अस्ति।
iii. अधुना वयं भोजनं कुर्मः।
iv. भोजनं कृत्वा पुनः कार्य करिष्यामः।
v. ते एतत् भोजनं ‘चाओ-चाओ’ इति कथयन्ति।
vi. जना: जीवनयापनाय किं कार्यं कुर्वन्ति?
उत्तराणि :
i. भवान् स्वयं वदतु।
ii. एतद् तु ‘नोमिन’ अस्ति।
iii. अधुना वयं भोजनं कुर्मः।
iv. भोजनं कृत्वा पुन: कार्य करिष्यामः।
v. ते एतत् भोजन ‘चाओ-चाओ’ इति कथयन्ति।
vi. जना: जीवनयापनाय कृषि कार्य कुर्वन्ति।

DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम्

लिंग परिवर्तनम्-निम्नपदानां लिंग परिवर्तन कुरुत-
भवान्, एतद्, एतेषाम्, महोदयः, ते
उत्तराणि :
लिंग: – लिंग-परिवर्तनम्
i. भवान् (पुल्लिग:) – (स्त्रीलिंग:) भवती
ii. एतद् (नपुंसकलिंग:) – (पुल्लिगः) एषः
iii. एतेषाम् (पुल्लिग:) – (स्त्रीलिंगः) एतासाम्
iv. महोदयः (पुल्लिगः) – (स्त्रीलिंग:) महोदया
v. ते (पुल्लिग: – (स्त्रीलिंग:) ता:

DAV Class 6 Sanskrit Ch 9 Solutions – ‘सिक्किम’ प्रदेशस्य सौन्दर्यम्

1. निम्नलिखितम् अनुच्छेद पठित्वा प्रश्नानाम् उत्तराणि लिखत-

(क) अध्यापक: – प्रिय छात्रा!! किम् भवन्त: जानन्ति यत् एतद् चित्रं कस्य प्रदेशस्य अस्ति? (सर्व छात्रा: विचारयन्ति)
अनुजः – आम्। एषः तु सिक्किमप्रदेशः।
अध्यापक: – शोभनम्। सिक्किम प्रदेशस्य राजधानी का?
छात्रा: – अस्य प्रदेशस्य राजधानी ‘गंगटोक’ इति अस्ति।
अध्यापक: – शोभनम्। अद्य वयं प्रक्षेपकयन्त्रेण सिक्किमप्रदेशस्य चित्राणि द्रक्ष्यामः। (सर्वे छात्रा: प्रसन्ना: भवन्ति करतलध्वनिं च कुर्वन्ति)
अध्यापक: – छात्रा:! एतत् प्रमुखं शिखरं केन नाम्ना प्रसिद्धम्?
अमिता – अहम् वदामि। एतत् “कज्चनजड्ग्गा” शिखरम् अस्ति।
अध्यापक: – सुन्दरम्। कज्चनजड्ग्गा न केवल एकं शिखरम् अपितु एतत् तु तेषां जनजातीनां एकं प्रमुखं नृत्यम् अपि अस्ति।

प्रश्ना:
I. एकपदेन उत्तरत-

प्रश्न i.
छात्रा: कस्य प्रदेशस्य चित्राणि द्रक्ष्यन्ति?
(क) बिहार प्रदेशस्य
(ख) उत्तर प्रदेशस्य
(ग) सिक्किमप्रदेशस्य
(घ) गुजरात प्रदेशस्य
उत्तरम् :
(ग) सिक्किमप्रदेशस्य

प्रश्न ii.
जनजातीनां प्रमुखं नृत्यं किम् अस्ति?
(क) झाओ
(ख) चाओ
(ग) कत्थक
(घ) कज्चनजड्गा
उत्तरम् :
(घ) कअ्चनजड्ग्गा

DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम्

II. पूर्णवाक्येन उत्तरत-

i. प्रमुखं शिखर केन नाम्ना प्रसिद्धम् अस्ति?
ii. सिक्किम प्रदेशस्य राजधानी का अस्ति?
उत्तरम् :
i. प्रमुखं शिखरं कक्वनजड्गा इति नाम्ना प्रसिद्धम् अस्ति।
ii. सिक्किम प्रदेशस्य राजधानी ‘गंगटोक’ इति अस्ति?

III. भाषिक कार्यम्-

प्रश्न i.
‘एकं प्रमुखं नृत्यम् अपि अस्ति।’ अत्र क्रिया पद किम्?
(क) अस्ति
(ख) अपि
(ग) प्रमुखं
(घ) नृत्यम्
उत्तरम् :
(क) अस्ति

प्रश्न ii.
‘पश्याम:’ इति पदस्य लृट्लकारे किं पदं संवादे अत्र प्रयुक्तम्?
(क) द्रक्ष्यामि
(ख) द्रक्ष्याम:
(ग) द्रक्ष्यसि
(घ) द्रक्ष्यन्ति
उत्तरम् :
(ख) द्रक्ष्याम:

(ख) छात्रः – अस्य प्रदेशस्य अन्यत् किमपि नृत्यम् अस्ति?
अध्यापक: – आम्। अधुना पश्यत एतत् नृत्यम्। ते कृष्णवर्णस्य “टोप” इति धारयित्वा नृत्यन्ति।
अध्यापक: – एतस्मिन् चित्रे किम् पश्यसि?
अमिता – अत्र एका नदी अस्ति।
अध्यापक: – शोभनम् एतस्या: नद्या: नाम किम् अस्ति?
प्रतीक: – एषा ‘तीस्ता’ नदी अस्ति।
अध्यापक: – शोभनम्। ‘तीस्ता’ नदी अस्य प्रदेशस्य जीवनरेखा अस्ति। एषा नदी एतस्य प्रदेशस्य विभाजनं करोति। एतस्मात् कारणात् अत्र “भूत्तिया” “लिप्चास” इति द्वे जनजाती स्तः।

DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम्

प्रश्ना:
I. एकपदेन उत्तरत-

प्रश्न i.
सिक्किम प्रदेशस्य प्रमुख-नद्या: नाम किम् अस्ति?
(क) गड्गा
(ख) यमुना
(ग) ब्रह्मपुत्रः
(घ) तीस्ता
उत्तरम् :
(घ) तीस्ता

प्रश्न ii.
‘लिप्वास’ इति किम् अस्ति?
(क) पशुः
(ख) जनजाति:
(ग) नर:
(घ) खगः
उत्तरम् :
(ख) जनजाति:

II. पूर्णवाक्येन उत्तरत-

‘तीस्ता’ नदी अस्य प्रदेशस्य किम् अस्ति?
उत्तरम् :
‘तीस्ता’ नदी अस्य प्रदेशस्य जीवनरेखा अस्ति।

III. भाषिक कार्यम्-

प्रश्न i.
‘एतस्मिन् चित्रे किं पश्यसि?’ अत्र विशेषणपदं किम्?
(क) चित्रे
(ख) पश्यसि
(ग) एतस्मिन्
(घ) किम्
उत्तरम् :
(ग) एतस्मिन्

DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम्

प्रश्न ii.
‘अत्र एका नदी अस्ति।’ अत्र क्रियापदं कि वर्तते?
(क) अस्ति
(ख) अत्र
(ग) नदी
(घ) एका
उत्तरम् :
(क) अस्ति

(ग) विवेक: – अस्य प्रदेशस्य जनाः जीवनयापनाय किं कार्य कुर्वन्ति?
अध्यापक: – जना: जीवनयापनाय कृषिकार्यं कुर्वन्ति। सम्पूर्ण भारते एलाया: सर्वाधिकम् उत्पादनम् अत्र एव भवति।
अनुभवः – महोदय! एतेषाम् जनानाम् प्रियम् भोजनं किम् अस्ति?
अध्यापक: – भवान् स्वयं वदतु।
अनुभवः – एतद् तु ‘चोमिन’ अस्ति।
अध्यापक: – एतद् चोमिन-सदृशम् अस्ति परं ते एतत् भोजनं ‘चाओ चाओ’ इति कथयन्ति। एतत् एव एतेषां प्रियं भोजनम् अस्ति। आगच्छ, अधुना वयं भोजनं कुर्मः। भोजनं कृत्वा पुनः कार्य करिष्यामः।

प्रश्ना:
I. एकपदेन उत्तरत-

प्रश्न i.
सिक्किमप्रदेशस्य जनानां प्रियम् भोजनं किम् अस्ति?
(क) चाओ
(ख) चोमिन
(ग) चाऊ-लाऊ
(घ) चाओ-चाओ
उत्तरम् :
(घ) चाओ-चाओ

प्रश्न ii.
भोजनं कृत्वा छात्रा: पुनः किं करिष्यन्ति?
(क) पठनम्
(ख) कार्यम्
(ग) गगनम्
(घ) चलनम्
उत्तरम् :
(ख) कार्यम्

DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम्

II. पूर्णवाक्येन उत्तरत-

सिक्किम प्रदेशस्य जना: जीवनयापनाय किं कार्य कुर्वन्ति?
उत्तरम् :
सिक्किम प्रदेशस्य जनाः जीवनयापनाय कृषिकार्य कुर्वन्ति।

III. भाषिक कार्यम्-

प्रश्न i.
‘भवान् स्वयं वदतु।’ अत्र क्रियापद् किम् अस्ति?
(क) वदतु
(ख) स्वयं
(ग) भवान्
(घ) भवत्
उत्तरम् :
(क) वदतु

प्रश्न ii.
संवादे ‘अप्रियम्’ पदस्य क: विलोम: आगतः?
(क) चिरम्
(ख) अभीष्टम्
(ग) प्रियम्
(घ) स्वयम्
उत्तरम् :
(ग) प्रियम्

2. रेखाड्कितानां पदानां प्रश्नावाचकं पदं विकल्पेभ्य: चित्वा लिखत-

प्रश्न i.
सर्वे छात्रा: विचारयन्ति।
(क) क:
(ख) कौ
(ग) के
(घ) का:
उत्तरम् :
(ग) के

प्रश्न ii.
वयं प्रक्षेपकयन्त्रेण सिक्किमप्रदेशस्य चित्राणि द्रक्ष्यामः।
(क) केन
(ख) कथम्
(ग) कुत्र
(घ) कुतः
उत्तरम् :
(क) केन

DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम्

प्रश्न iii.
सर्वे छात्रा: प्रसन्ना: भूत्वा करतलध्वन्वनि कुर्वन्ति।
(क) कम्
(ख) काम्
(ग) केन
(घ) किम्
उत्तरम् :
(घ) किम्

प्रश्न iv.
कन्चनजड्गा जनजातीनां प्रमुखं नृत्यम् अस्ति।
(क) किम्
(ख) कम्
(ग) क:
(घ) काम्
उत्तरम् :
(क) किम्

प्रश्न v.
तीस्ता एका नदी अस्ति।
(क) क:
(ख) काम्
(ग) का
(घ) किम्
उत्तरम् :
(ग) का

प्रश्न vi.
अधुना पश्यत एतत् चित्रम्।
(क) क:
(ख) किम्
(ग) कम्
(घ) कदा
उत्तरम् :
(घ) कदा

DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम्

प्रश्न vii.
एषा नदी एतस्य प्रदेशस्य विभाजन करोति।
(क) कस्या:
(ख) कस्य
(ग) कस्याम्
(घ) कस्मिन्
उत्तरम् :
(ख) कस्य

प्रश्न viii.
भवान् स्वयं खादतु।
(क) क:
(ख) कान्
(ग) का
(घ) किम्
उत्तरम् :
(क) क:

प्रश्न ix.
अधुना वयं भोजनं कुर्मः।
(क) किम्
(ख) कम्
(ग) काम्
(घ) कथम्
उत्तरम् :
(क) किम्

प्रश्न x.
अत्र “भूत्तिया” “लिप्चास” इति द्वे जनजाती स्तः।
(क) के
(ख) कः
(ग) कति
(घ) का
उत्तरम् :
(ग) कति।

DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम्

3. कथाक्रमः-निम्न षड्क्तिानां कथाक्रमानुसारेण पुनर्लेखनम् कुरुत-

(क) i. अध्यापकानुसारेण कज्वनजड्गा एकं नृत्यम् अपि अस्ति।
ii. छात्रा: सिक्किमप्रदेशस्य विषये ज्ञातुम् इच्छन्ति।
iii. छात्रा: प्रसन्ना: भूत्वा करतलध्वनि कुर्वन्ति।
iv. छात्रा: भोजनं कृत्वा पुन: कार्य करिष्यन्ति।
v. अध्यापक: प्रक्षेपकयन्त्रेण सिक्किमप्रदेशस्य चित्राणि दर्शयति।
उत्तराणि :
i. छात्रा: सिक्किमप्रदेशस्य विषये ज्ञातुम् इच्छन्ति।
ii. अध्यापक: प्रक्षेपकयन्त्रेण सिक्किमप्रदेशस्य चित्राणि दर्शयति।
iii. छात्रा: प्रसन्ना: भूत्वा करतलध्वनि कुर्वन्ति।
iv. अध्यापकानुसारेण कज्चनजड्ग्गा एकं नृत्यम् अपि अस्ति।
v. छात्रा: भोजनं कृत्वा पुनः कार्य करिष्यन्ति।

(ख) i. अध्यापकः तान् प्रक्षेपक यन्त्रस्य सहायतया सिक्किमप्रदेशस्य विषये ज्ञापयति।
ii. छात्रा: भोजनं कृत्वा पुन: कार्य करिष्यन्ति।
iii. तीस्ता नाम नदी अस्य प्रदेशस्य विभाजनं करोति।
iv. छात्राः सिक्किमप्रदेशस्य विषये ज्ञातुम् इच्छन्ति।
v. काज्चनजड्गा एकं शिखरं नृत्यं च स्तः।
उत्तराणि :
i. छात्रा: सिक्किम प्रदेशस्य विषये ज्ञातुम् इच्छन्ति।
ii. अध्यापकः तान् प्रक्षेपक यन्त्रस्य सहायतया सिक्किमप्रदेशस्य विषये ज्ञापयति।
iii. कान्चनजड्गा एकं शिखरं नृत्यं च स्तः।
iv. तीस्ता नाम नदी अस्य प्रदेशस्य विभाजनं करोति।
v. छात्रा: भोजनं कृत्वा पुन: कार्य करिष्यन्ति।

(ग) i. अस्य प्रदेशस्य जना: चोमिन सदृशं ‘चाओ-चाओ’ इति खाद्यं खादन्ति।
ii. छात्रा: सिक्किमप्रदेशस्य विषये श्रुत्वा करतलध्वन्नि कुर्वन्ति।
iii. इदम् एतेषाम् जनानां प्रियं भोजनम् अस्ति।
iv. अधुना वयं भोजनं कुर्म: पश्चात् कार्यम् अपि करिष्यामः।
v. जना: कृष्णवर्णस्य टोपं धारयित्वा काज्चनजड्गा इति नृत्य कुर्वन्ति।
उत्तराणि :
i. छात्रा: सिक्किमप्रदेशस्य विषये श्रुत्वा करतलध्वनिं कुर्वन्ति।
ii. जनाः कृष्णवर्णस्य टोपं धारयित्वा काज्चनजड्गा इति नृत्यं कुर्वन्ति।
iii. अस्य प्रदेशस्य जना: चोमिन सदृशं ‘चाओ-चाओ’ इति खाद्यं खादन्ति।
iv. इदम् एतेषाम् जनानां प्रियं भोजनम् अस्ति।
v. अधुना वयं भोजन कुर्म: पश्चात् कार्यम् अपि करिष्यामः।

DAV Class 6 Sanskrit Book Solutions Chapter 9 'सिक्किम' प्रदेशस्य सौन्दर्यम्

4. शब्दार्थ मेलनम्-निम्न पदानां ‘क’ वर्गीयस्य पदस्य अर्थम् ‘ख’ वर्गीयस्य पदेषु चित्वा लिखत-

‘क’ पदानि ‘ख’ अर्था:
i. करतलध्वनिम् अभिधानेन
ii. विभाजनम् उत्पादनम्
iii. नाम्ना सुन्दरताम्
iv. सौन्दर्यम् तालिका वादनम्
v. सदृशम् पृथक्करणम्
vi. टोपम् सरिताया:
vii. नद्याः टोपिकाम् (शिरस्त्राणम्)
viii. शोभनम् खादनम्
ix. भोजनम् कथयतु
x. वदतु उत्तमम्

उत्तराणि :

‘क’ पदानि ‘ख’ अर्था:
i. करतलध्वनिम् तालिका वादनम्
ii. विभाजनम् पृथक्करणम्
iii. नाम्ना अभिधानेन
iv. सौन्दर्यम् सुन्दरताम्
v. सदृशम् इव
vi. टोपम् टोपिकाम् (शिरस्त्राणम्)
vii. नद्याः सरिताया:
viii. शोभनम् उत्तमम्
ix. भोजनम् खादनम्
x. वदतु कथयतु