DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः

Through DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः, students can easily access answers to the questions presented in the textbook.

DAV Class 6 Sanskrit Chapter 5 Solutions – जले अपि वसन्ति जीवाः

Surbhi Sanskrit Book Class 6 Solutions Pdf DAV Chapter 5 जले अपि वसन्ति जीवाः

1. एतानि कथनानि शुद्धानि अशुद्धानि वा इति वदन्तु लिखन्तु च-

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः 1

i. शार्क-मत्स्यः दीव्यति। __________
ii. स्वर्णिमः मत्स्यः जले भूमौ च उभयत्र वसति। __________
iii. जले बहवः विचित्राः जन्तवः वसन्ति। __________
iv.मण्डूकः ‘टर्र-टर’ इति ध्वनिं करोति। __________
v. शार्कः बलवान् मत्स्यः भवति। __________
vi. छात्राः समुद्रतटं गच्छन्ति। __________
उत्तराणि :
i. शार्क-मत्स्यः दीव्यति। – अशुद्धम्
ii. स्वर्णिमः मत्स्यः जले भूमौ च उभयत्र वसति। – अशुद्धम्
iii. जले बहवः विचित्राः जन्तवः वसन्ति। – शुद्धम्
iv.मण्डूकः ‘टर्र-टर’ इति ध्वनिं करोति। – शुद्धम्
v. शार्कः बलवान् मत्स्यः भवति। – शुद्धम्
vi. छात्राः समुद्रतटं गच्छन्ति। – शुद्धम्

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः

2. मज्जूषायां प्रदत्तपदैः रिक्तस्थानानि पूरयन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः 2

i. एते जन्तवः मिलित्वा __________ वसन्ति।
ii. तत्र एक: __________ दीव्यति।
iii. अयम् शार्क: __________ अपि खादति।
iv.__________ तु जले भूमौ च उभयत्र वसति।
v. स्वर्णिमः मत्स्यः __________ भवति।
उत्तराणि :
i. समुद्रे
ii. मत्स्य:
iii. मानवान्
iv.मण्डूक:
iv.स्वर्णसदृशः।

3. उचित-पर्यायपदं चित्वा लिखन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः 3

i. जन्तु: __________
ii. समुद्र: __________
iii. मत्स्य: __________
iv.मानव: __________
v. हर्षिता: __________
उत्तराणि :
i. जन्तु: – जीव:
ii. समुद्र: – सागर:
iii. मत्स्य: – मीन:
iv.मानव: – मनुष्य:
v. हर्षिता: – प्रसन्नाः

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः

4. एतेषां प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च-

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः 4

i. मानवान् कः खादति? (शार्क: मत्स्यः, मण्डूकः) ___________
ii. हर्षिताः छात्राः कुत्र गच्छन्ति? (जन्तुशालां, समुद्रतटं) ___________
iii. कः जले भूमौ च उभयत्र वसति? (कच्छपः, मत्स्यः) ___________
iv.विशालकाय-मत्स्यस्य किं नाम अस्ति? (शार्कः, स्वर्णिमः) ___________
v. समुद्रस्य जन्तवः कथम् वसन्ति? (मिलित्वा, भ्रमित्वा) ___________
उत्तराणि :
i. शार्क
ii. समुद्रतटं
iii. कच्छप:
iv.शार्क:
v. मिलित्वा।

5. एतेषाम् प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-

i. जले कीदृशाः जन्तवः सन्ति? ___________
ii. समुद्रस्य जले क: दीव्यति? ___________
iii. ‘शार्क’ इति मत्स्यः किम् किम् खादति? ___________
iv.जले मिलित्वा के वसन्ति? ___________
v. मण्डूकः कुत्र वसति? ___________
उत्तराणि :
i. जले बहव: विचित्रा: जन्तव: सन्ति।
ii. समुद्रस्य जले स्वर्णिम: मत्स्य: दीव्यति।
iii. ‘शार्क’ मत्स्य: लघुमत्स्यान् मानवान् च खादति।
iv.जले मिलित्वा जन्तव: वसन्ति।
iv.मण्डूक: तु जले भूमौ च उभयत्र वसति?

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः

6. स्थूलपदानां स्थानेपु कोष्ठकात् उचितं प्रश्नवाचकपदं चित्वा प्रश्नवाक्यानि वदन्तु लिखन्तु च-

i. छात्राः समुद्रतटं गच्छन्ति। (कदा, कुत्र, कस्मिन्) _________
ii. अयं मण्डूकः अस्ति। (क: का, किम्) _________
iii. एकः मत्स्यः जलस्य उपरि आगच्छति। (केन, कस्य, कस्मात्) _________
iv.शार्कः लघुमत्स्यान् खादति। (किम्, कानि, कान् ) _________
v. समुद्रे बहवः जन्तवः वसन्ति। (काः, के, कानि) _________
उत्तराणि :
i. छात्रा: कुत्र: गच्छन्ति?
ii. अयं क: अस्ति?
iii. एक: मत्स्य: कस्य उपरि आगच्छति?
iv.शार्क: कान् खादति?
v. समुद्रे बहव: के वसन्ति?

मूल्यात्मक: प्रश्न:

अस्मिन् पाठे भवन्तः विभिन्न-जन्तूनाम् विषये अपठन्।
अस्माभिः एतेषाम् जन्तूनाम् रक्षणम् करणीयम्। भवन्तः जीवानां रक्षणाय किं-किं कर्तुम् इच्छन्ति?
उत्तराणि :
i. वयं जीवानां रक्षाणाय तेषां पज्जराणि गृहेषु आनयाम:
ii. पुनः तेषु पज्जरेषु तान् जीवान् रक्षामः।
iii. तेभ्य: जीवेभ्य: तत्र भोजनं जलं च यच्छामः।
iv.अचिते समये तेभ्य: ओघधी: अपि आनयामः।
v. तान् प्रेम्णा पालयामः।
vi. तान् जीवान् अन्येभ्य: हिंसकेभ्यः जीवेभ्यः अपि रक्षामः।

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः

गतिविधि:

भवताम् प्रियः पशुः कः अस्ति? तस्य चित्रं निर्माय सुन्दरवर्णे: रज्जयत-
उत्तराणि :
मम प्रियः पशु:-शशकः।

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः 5

व्याकरणम् :

अभ्यास:

1. अधुना एतानि वाक्यानि पठित्वा एतेषाम् वचनम् लिखन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः 6
यथा-
वानरः फलम् खादति। – एकवचनम्
उत्तराणि :
i. खगा: आकाशे उड्डयन्ति। – बहुवचनम्
ii. बालाः उद्याने क्रीडन्ति। – बहुवचनम्
iii. बालिका तिष्ठति, पठति च। – एकवचनम्
iv.मयूर: नृत्यति। – एकवचनम्
v. बालका: धावन्ति। – बहुवचनम्

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः

2. क्रियारूपाणां वचनपरिवर्तनम् कृत्वा लिखन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः 7
उत्तराणि :
भवति – भवन्ति
वसति – वसन्ति
गच्छति – गच्छन्ति
तिष्ठति – तिष्ठन्ति
वदति – वदन्ति
भ्रमति – श्रमन्ति
हसति – हसन्ति
पिबति – पिबन्ति
पश्यति – पश्यन्ति
चलति – चलन्ति
नृत्यति – नृत्यन्ति
खादति – खादन्ति
प्रविशति – प्रविशन्ति

3. वाक्यानि पठन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः 8

अधुना लिखन्तु-
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः 18

4. उदाहरणं दृष्ट्वा क्रियारूपाणि रचयन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः 9
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः 19

धातुरूपाणि
(Verb-Forms)
अधोलिखितानि धातुरूपाणि पठन्तु लिखन्तु च-
लट् लकार: (Present Tense, वर्तमानकाल:)

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः 15
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः 20

अभ्यास:

1. एतानि वाक्यानि पठन्तु लिखन्तु च-

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः 10
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः 21

2. उदाहरणानुसारं लट्लकारे वाक्यानि रचयन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः 11
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः 22

अन्यानि धातुरूपाणि :

पाठ्यपुस्तक सुरभि: की पृष्ठ संख्या 65-66 को पढ़कर समझें।

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः 16

लट्लकार:-
संस्कृतभाषायां द्विवचनस्य अपि प्रयोगः भवति। अधुना पठन्तु अवगच्छन्तु लिखन्तु च-
द्विवचनम्, प्रथम: पुरुष:

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः 17
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः 23

अभ्यास:

1. उदाहरणानुसारम् उचितरूपै: रिक्तस्थानानि पूरयन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः 12
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः 24

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः

अस् (होना, to be)

अभ्यास:

1. उदाहरणं दृष्ट्वा उचितै: पदै: रिक्तस्थानानि पूरयन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः 13
उत्तराणि :
i. एषः कः अस्ति? (एतत्)
ii. एषः बालकः अस्ति।
iii. तौ कौ स्तः? (तत्)
iv.तौ शुकौ स्तः।
v. एते के पठन्ति? (किम्)
vi. एते छात्रा: पठन्ति।

2. उचितं रूपं चित्वा रिक्तस्थानानि पूरयन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः 14
उत्तराणि :
i. बाला: क्रीडन्ति। (बालः, बालौ, बाला:)
ii. छात्रौ पठतः। (छात्र:, छात्रौ, छात्रा:)
iii. जनाः भ्रमन्ति। (जन:, जनौ, जना:)
iv.भक्तः नमति। (भक्तः, भक्तौ, भक्ता:)
v. मयूरौ नृत्यतः। (मयूरः, मयूरौ, मयूरा:)
vi. सिंहः गर्जति। (सिंह:, सिंहौ, सिंहा:)

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः

1. अध्यापिका
छात्राः! आगच्छत, अद्य वयं समुद्रतटं चलामः।
(हर्षिताः छात्राः समुद्रतटं गच्छन्ति)
सागर: – मित्राणि! तत्र पश्यत। जले बहव: विचित्रा: जन्तव: सन्ति।
सर्वे – आम्। वयं पश्यामः।
श्रुति: – अरे! तत्र एक: मत्स्य: दीव्यति।
शैलेश: – आम्। स: क: मत्स्य: अस्ति?
अध्यापिका – अयं स्वर्णिमः मत्स्य: अस्ति। अस्य वर्णः स्वर्णसदृशः भवति। अतः स: दीव्यति।
मीनाक्षी – अयं सुन्दरः मत्स्य: अस्ति।
मोहितः – ‘टर टर’ इति कस्य ध्वनिः जलात् आगच्छाति?
अध्यापिका – अयम् मण्डूक: अस्ति।
सागर: – किम् मण्डूक: जले वसति?
अध्यापिका – मण्डूक: तु जले भूमौ च उभयत्र वसति।
श्रुतिः – अन्ये के के जन्तव: जले भूमौ च उभयत्र वसन्ति?
अध्यापिका – कच्छप: कुलीर: च जले भूमौ च उभयत्र वसतः।

हिन्दी अनुवाद-
अध्यापिका – छात्रो! आओ, आज हम सब सागर तट पर चलते हैं।
(प्रसन्न छात्र समुद्र के तट पर जाते हैं)
सागर – मित्रो! वहाँ देखो। पानी में बहुत से अनोखे जीव-जन्तु हैं।
सभी – हाँ। हम सब देखते हैं।
श्रुति – अरे! वहाँ एक मछ्छली चमक रही है।
शैलेश – हाँ। वह कौन सी मछली है?
शिक्षिका – यह सुनहरी मछली है। इसका रंग सोने जैसा होता है। इसलिए वह चमकती है।
मीनाक्षी – यह सुन्दर मछली है।
मोहित – ‘टर्र-टर’ यह किसकी आवाज़ पानी से आ रही है?
शिक्षिका – यह मेंढक है।
सागर – क्या मेंढक पानी में रहता है?
शिक्षिका – मेंढक तो पानी और ड्लीन दोनों जगह पर रहता है।
श्रुति – दूसरे कौन-कौन से जीव-जन्तु पानी और ज़मीन दोनों पर रहते हैं?
शिक्षिका – कछुआ और केकड़ा पानी और ज़मीन दोनों पर रहते हैं।

शब्दार्था:-आगच्छ-(तुम सब) आओ। अध्ध-आज। हर्षिता:-प्रसन्न (खुश)। बहव:-बहुत से। दीव्यति-चमकती है। स्वर्णिम:-सुनहरी। ध्वनि:-आवाज़। वसति-रहता/रहती है। जन्तव:-जीव-जन्तु। उभयत:-दोनो स्थानों पर। वसत:-(दो) रहते हैं।

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः

2. (एक: विशालकाय: मत्स्य: जलस्य उपरि आगच्छति)
सागर: – अस्य मत्स्यस्य कि नाम अस्ति?
अध्यापिका – अस्य नाम ‘शार्क’ अस्ति।
श्रुतिः – अयं कि कि खादति?
अध्यापिका – अयं लघुमत्स्यान् खादति।
शैलेशः – अयं मानवान् अपि खादति।
अध्यापिका – आम्! अयम् अति बलवान् मत्स्यः भवति।
मोहितः – समुद्रे तु बहवः जन्तवः वसन्ति।
अध्यापिका – आम्। एते जन्तवः मिलित्वा एव समुद्रे वसन्ति।

हिन्दी अनुवाद-(एक बहुत बड़े आकार वाली (शरीर वाली) मछली पानी के ऊपर आती है)
सागर – इस मछली का क्या नाम है?
शिक्षिका – इसका नाम ‘शार्क’ है।
श्रुति – यह क्या-क्या खाती है?
शिक्षिका – यह छोटी मछलियों को खाती है।
शैलेश – यह मनुष्यों (इंसानों) को भी खा जाती है।
शिक्षिका – हाँ! यह बहुत ताक्कतवर मछली होती है।
मोहित – समुद्र में तो बहुत से जीव-जन्तु रहते हैं।
शिक्षिका – हाँ। ये जीव-जन्तु मिलकर ही समुद्र में रहते हैं।

शब्दार्था:-विशालकाय:-बहुत बड़े शरीर वाला। उपरि-ऊपर। मानवान्-मनुष्यों को। बलवान्-शक्तिशाली। बहव:-बहुत से। एते-ये सब। मिलित्वा-मिलकर। वसन्ति-रहते हैं।

DAV Class 6 Sanskrit Ch 5 Solutions – जले अपि वसन्ति जीवाः

1. निम्नलिखित संवादं पठित्वा तस्य आधारे प्रश्नानाम् उत्तराणि लिखत-

(क) अध्यापिका – छात्रा:! आगच्छत, अद्य वयं समुद्रतटं चलामः।
(हर्षिता: छात्राः समुद्रतटं गच्छन्ति)
सागर: – मित्राणि! तत्र पश्यत। जले बहव: विचित्रा: जन्तव: सन्ति।
सर्वे – आम्। वयं पश्यामः।
श्रुतिः – अरे! तत्र एक: मत्स्य: दीव्यति।
शैलेशः – आम्। स: क: मत्स्य: अस्ति?
अध्यापिका – अयं स्वर्णिमः मत्स्यः अस्ति। अस्य वर्णः स्वर्णसदृशः भवति। अतः स: दीव्यति।
मीनाक्षी – अयं सुन्दरः मत्स्यः अस्ति।
मोहितः – ‘टर्र टर् इति कस्य ध्वनि: जलात् आगच्छति?
अध्यापिका – अयम् मण्डूकः अस्ति।
सागर: – किम् मण्डूक: जले वसति?
अध्यापिका – मण्डूक: तु जले भूमौ च उभयत्र वसति।
श्रुतिः – अन्ये के के जन्तवः जले भूमौ च उभयत्र वसन्ति?
अध्यापिका – कच्छप: कुलीरः च जले भूमौ च उभयत्र वसतः।

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः

प्रश्ना:
I. एकपदेन उत्तरत-

प्रश्न i.
जले कः दीव्यति?
(क) पशु:
(ख) जन्तु:
(ग) मत्स्य:
(घ) मण्डूक:
उत्तरम् :
(ग) मत्स्य:

प्रश्न ii.
कस्य ध्वनि: ‘टर्र-टर’ इति भवति?
(क) मण्डूकस्य
(ख) कुलीरस्य
(ग) कच्छपस्य
(घ) मत्स्यस्य
उत्तरम् :
(क) मण्डूकस्य

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः

II. पूर्णवाक्येन उत्तरत-

प्रश्न :
जले के सन्ति?
उत्तरम् :
जले बहवः विचित्रा: जन्तवः सन्ति।

III. भाषिक कार्यम्-

प्रश्न i.
‘वसन्ति’ इति क्रियापदस्य कर्ता क: अस्ति?
(क) जीवा:
(ख) मत्स्या:
(ग) जन्तव :
(घ) मानवा:
उत्तरम् :
(ग) जन्तव:

प्रश्न ii.
‘सुन्दरः मत्स्य:’ अत्र विशेषणं किम्?
(क) मत्स्य:
(ख) सुन्दर
(ग) मत्स्य
(घ) सुन्दर:
उत्तरम् :
(घ) सुन्दर:

(ख) (एक: विशालकायः मत्स्यः जलस्य उपरि आगच्छति)
सागर: – अस्य मत्स्यस्य किं नाम अस्ति?
अध्यापिका – अस्य नाम ‘शार्क’ अस्ति।
श्रुतिः – अयं कि किं खादति?
अध्यापिका – अयं लघुमत्स्यान् खादति।
शैलेशः – अयं मानवान् अपि खादति।
अध्यापिका: – आम्! अयम् अति बलवान् मत्स्य: भवति।
मोहितः – समुद्रे तु बहवः जन्तवः वसन्ति।
अध्यापिका – आम्। एते जन्तवः मिलित्वा एव समुद्रे वसन्ति।

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः

प्रश्ना:
I. एकपदेन उत्तरत-

प्रश्न i.
विशालस्य मत्स्यस्य कि नाम अस्ति?
(क) शार्क:
(ख) स्वर्णिम:
(ग) रजत:
(घ) ताम्र:
उत्तरम् :
(क) शार्क:

प्रश्न ii.
शार्क: कान् खादति?
(क) जीवान्
(ख) पशून्
(ग) कीटान्
(घ) लघुमत्स्यान्
उत्तरम् :
(घ) लघुमत्स्यान्

II. पूर्णवाक्येन उत्तरत-

प्रश्न
के मिलित्वा समुद्रे वसन्ति?
उत्तरम् :
एते जन्तव: मिलित्वा समुद्रे वसन्ति।

III. भाषिक कार्यम्-

प्रश्न i.
संवादे ‘अयं’ कर्ता पदस्य क्रिया पद किम्?
(क) चलति
(ख) खादति
(ग) वसति
(घ) दीव्यति
उत्तरम् :
(ख) खादति

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः

प्रश्न ii.
संवादे ‘अध:’ इति अव्ययस्य विपरीत (विपर्यय) पदं किमस्ति?
(क) उपरि
(ख) नीचै:
(ग) अद्य
(घ) श्व:
उत्तरम् :
(क) उपरि

2. भावलेखनम्-निम्न वाक्यस्य समुचितं भावं चित्त्वा लिखत-
“एते जन्तवः मिलित्वा एव समुद्रे वसन्ति।” अस्य भाव: अस्ति-

i. समुद्रे अनेके जीवा: भवन्ति।
ii. सर्वे जीवा: परस्परं मिलित्वा एव सागरे वसन्ति।
iii. केचित् जन्तव: एव मिलित्वा वसन्ति सर्वे तु न।
उत्तरम् :
ii. सर्वे जीवा: परस्पर मिलित्वा एव सागरे वसन्ति।

3. निम्न रेखांकितानां पदानां स्थाने विकल्पेभ्य: उचितं पदं चित्वा प्रश्ननिर्माणं कुरुत-

प्रश्न i.
अद्य वयं समुद्रतटं गच्छामः।
(क) कम्
(ख) कुत्र
(ग) किम्
(घ) कुतः
उत्तरम् :
(ख) कुत्र

प्रश्न ii.
हर्षिता: छात्रा: समुद्रतटं गच्छन्ति।
(क) के
(ख) का:
(ग) कानि
(घ) का
उत्तरम् :
(क) के

प्रश्न iii.
अयं स्वर्णिम: मत्स्य: अस्ति।
(क) क:
(ख) का:
(ग) कीदृश:
(घ) कीदृशाः
उत्तरम् :
(ग) कीदृशः

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः

प्रश्न iv.
अयं मण्डूक: अस्ति।
(क) क:
(ख) का:
(ग) के
(घ) का
उत्तरम् :
(क) क:

प्रश्न v.
मण्डूक: जले भूमौ च उभयत्र वसति।
(क) के
(ख) कुत्र
(ग) कुतः
(घ) कम्
उत्तरम् :
(ख) कुत्र

प्रश्न vi.
मत्स्यस्य नाम शार्क: अस्ति।
(क) क:
(ख) कस्या:
(ग) कस्य
(घ) का
उत्तरम् :
(ग) कस्य

प्रश्न vii.
अयं मानवान् अपि खादति।
(क) कः
(ख) कान्
(ग) कानि
(घ) का:
उत्तरम् :
(ख) कान्

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः

प्रश्न viii.
समुद्रे बहव: जन्तव: वसन्ति।
(क) क:
(ख) का:
(ग) के
(घ) कै:
उत्तरम् :
(ग) के

प्रश्न ix.
सर्वे जन्तव: मिलित्वा समुद्रे वसन्ति।
(क) क:
(ख) का:
(ग) का
(घ) के
उत्तरम् :
(घ) के

प्रश्न x.
शार्कः अति बलवान् मत्स्य: भवति।
(क) कीदृश:
(ख) कीदृशा:
(ग) कीदृशान्:
(घ) कीदृशम्
उत्तरम् :
(क) कीदृशः।

4. निम्न पदानि नीत्वा सरल वाक्य निर्माणं कुरुत-

उत्तराणि :
i. मत्स्यः – अयं मत्त्यः जले चलति।
ii. खादति – बालकः भोजनं खादति।
iii. वसन्ति – जले अनेके जीवा: वसन्ति।
iv.बलवान् – शार्क: बलवान् भवति।
v. मिलित्वा – सर्वें छात्रा: मिलित्वा पाठं पठन्ति।
vi. आगच्छति – बालक: विद्यालयात् आगच्छति।

DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः

5. निम्न पदानां मूलपदं, विभक्ति वचनं च लिखत-

जलात्, मत्स्य;, छात्रा:, जले, जन्तव:।
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 5 जले अपि वसन्ति जीवाः 25

6. निम्न पदानां समुचितम् अर्थ विकल्पेभ्य: चित्वा लिखत-

पदानि अर्था:
i. समुद्रम् मनुष्यान्
ii. मत्स्य: स्वर:
iii. ध्वनि: शरीर:
iv. जले प्रसन्ना:
v. भूमौ नीचै :
vi. मानवान् निवसन्ति
vii. जन्तव: धरायाम्
viii. काय: अनेके
ix. बलवान् विद्यार्थिन:
x. बहव: प्रकाशयति
xi. हर्षिता: सागरम्
xii. छात्रा: शक्तिमान्
xiii. वसन्ति जीवा:
xiv. दीव्यति मीन:
xv. अध: नीरे

उत्तराणि :

पदानि अर्था:
i. समुद्रम् सागरम्
ii. मत्स्य: मीन :
iii. ध्वनि: स्वर:
iv. जले नीरे
v. भूमौ धरायान्
vi. मानवान् मनुष्यान्
vii. जन्तव: जीवा:
viii. काय: शरीर:
ix. बलवान् शक्तिमान्
x. बहव: अनेके
xi. हर्षिता: प्रसन्ना:
xii. छात्रा: विद्यार्थिन:
xiii. वसन्ति निवसन्ति
xiv. दीव्यति प्रकाशयति
xv. अध: नीचै: