DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः

Through DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः, students can easily access answers to the questions presented in the textbook.

DAV Class 6 Sanskrit Chapter 4 Solutions – मधुराः श्लोकाः

Surbhi Sanskrit Book Class 6 Solutions Pdf DAV Chapter 4 मधुराः श्लोकाः

1. पाठं पठित्वा लिखन्तु ‘आम्’ अथवा ‘न’-

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः 1

i. सदा मधुरं वक्तव्यम्। – _________
ii. सदा परिश्रम: करणीयः। – _________
iii. परोपकारः न करणीयः। – _________
iv.सम्पूर्णा पृथिवी एव परिवार:। – _________
v. जना: प्रियवाक्येन प्रसन्ना: भवन्ति। – _________
vi. सज्जनै: सह मित्रता करणीया। – _________
उत्तराणि :
i. सदा मधुरं वक्तव्यम्। – आम्
ii. सदा परिश्रम: करणीयः। – आम्
iii. परोपकारः न करणीयः। – न
iv.सम्पूर्णा पृथिवी एव परिवार:। – आम्
v. जना: प्रियवाक्येन प्रसन्ना: भवन्ति। – आम्
vi. सज्जनै: सह मित्रता करणीया। – आम्

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः

2. मऊ्जूषायां प्रदत्त-पदै: रिक्तस्थानानि पूरयन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः 2

उत्तराणि :
i. कदापि अप्रियं न वक्तव्यम्।
ii. श्रेष्ठा: जना: परहिताय सुखम् त्यजन्ति।
iii. परिश्रमेण कार्याणि सिध्यन्ति।
iv.जना: प्रियवाक्यै: प्रसन्ना: भवन्ति।
v. सज्जनानां मित्रता शीतला भवति।

3. उचितं पर्याय-शब्दं चित्वा लिखन्तु।

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः 3

i. सज्जन: – __________
ii. उद्यमेन – __________
iii. जन्तव: – __________
iv.वचने – __________
v. लोके – __________
उत्तराणि :
i. सज्जन: – सुजन:
ii. उद्यमेन – परिश्रमेण
iii. जन्तव: – प्राणिन:
iv.वचने – भाषणे
v. लोके – संसारे

4. एतेषाम् प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च-

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः 4

i. के परोपकाराय सुखं त्यजन्ति? – ____________
ii. कार्याणि केन सिध्यन्ति? – ____________
iii. कीदृशं वचनम् वक्तव्यम्? – ____________
iv.वचने का न भवेत्? – ____________
v. का शीतला भवति? – ____________
उत्तराणि :
i. के परोपकाराय सुखं त्यजन्ति? – श्रेष्ठ-जना: (श्रेष्ठा:)
ii. कार्याणि केन सिध्यन्ति? – उद्यमेन
iii. कीदृशं वचनम् वक्तव्यम्? – प्रियम्
iv.वचने का न भवेत्? – दरिद्रता
v. का शीतला भवति? – साधुसड्गति:

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः

5. एतेषाम् प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-

i. मृगा: कुत्र न प्रविशन्ति?
ii. केषाम् वसुधैव कुटुम्बकं भवति?
iii. प्रियवाक्यप्रदानेन के तुष्यन्ति?
iv.सज्जना: सदा कीदृशम् वद्ति?
v. लोके चन्द्नात् अपि शीतल किं?
उत्तराणि :
i. मृगा: सुप्तस्य सिंहस्य मुखे न प्रविशन्ति।
ii. उदारचरितानां वसुधैव कुटुम्बक भवति।
iii. प्रियवाक्यप्रदानेन सर्वे जन्तवः तुष्यन्ति।
iv.सज्जना: सदा सत्यं मधुरं च वदन्ति।
v. लोके चन्दनात् अपि चन्द्रमा: शीतलः भव्वति।

6. स्थूलपदानां स्थानेषु कोष्ठकात् उचित पद चित्वा प्रश्नवाक्यानि लिखन्तु वदन्तु च-

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः 5

i. मृगा: सिंहस्य मुखे न प्रविशन्ति। (क:, का:, के)
ii. जन्तव: प्रियवचनेन तुष्यन्ति। (केन, कस्य, कस्मात्)
iii. लोके चन्दनं शीतलं भवति। (कम्, किम्, क:)
iv.चन्द्रमा: चन्दनात् अपि शीतल: भवति। (केषाम्, कस्मात्, कस्य)
v. साधु-सङ्गतिः चन्द्रचन्दनयो: मध्ये शीतला भवति। (का, क: का:)
उत्तराणि :
i. के सिंहस्य मुखे न प्रविशन्ति?
ii. जन्तवः केन तुष्यन्ति?
iii. लोके किम् शीतल भवति?
iv.चन्द्रमा: कस्मात् अपि शीतलः भवति?
v. का चन्द्रचन्दनयो: मध्ये शीतला भवति?

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः

7. उचितं भावं (✓) इति चिह्नेन चिह्नितं कुर्वन्तु

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः 6
उत्तराणि :
(क) लघुचेतसाम्-
i. येषां हदयं लघु भवति। [ ]
ii. येषां हृदयं विशालं भवति। [✓]
(ख) सर्वे तुष्यन्ति जन्तव:-
i. सर्वे प्राणिन: प्रसन्ना: भवन्ति। [✓]
ii. कोडपि प्रसन्नः न भवति। [ ]
(ग) शीतला साधुसझ्गति:-
i. सज्जनानाम् सङ्गतिः शीतं यच्छति। [ ]
ii. सज्जनानाम् सह्गति: सुखं यच्छति। [✓]

मूल्यात्मक: प्रश्न:-

श्लोकेषु युष्माभिः यत् पठित तदनुसारं विचारयन्तु-
i. कीदृशा: जना: अन्येभ्य: सुखं दातुं स्वयं कष्टं सहन्ते?
ii. जना: केन जीवने सफलतां प्राप्नुवन्ति ?
iii. ये जना: सम्पूर्ण विश्वं स्वपरिवार: इव मन्यन्ते तेषां हृदयं कीदृशं भवति?
उत्तराणि :
i. श्रेष्ठा: परोपकारिण: च जनाः अन्येभ्य: सुखं दातुं स्वयं कष्टं सहन्ते।
ii. जना: उद्यमेन जीवने सफलतां प्राप्तुवन्ति।
iii. ये जना: सम्पूर्ण विश्वं स्वपरिवार: इव मन्यन्ते तेषां हृद्यं उदारं भवति।

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः

गतिविधि:-

‘मधुरं वचनम्’ इति विषयम् अधिकृत्य पाठ्यपुस्तकात् भिन्नं कमपि श्लोकम् अन्विष्य पुस्तिकायां लिखन्तु कक्षायां च श्रावयन्तु।
उत्तराणि :
मधुरवचनाम्-
माधुर्य मधुर वचनं च वाण्याः सद्गुणौ अपि।
धनधान्यौ क्रूरकर्मण्यपि सत्कर्मणि तुवचोधानम्॥

व्याकरणम् :
शब्दरूपाणि

अकारान्ता: पुल्लिइ्गे (अ-ending masculine gender)
अधुना एवमेव वर्णविन्यासं कुर्वन्तु-
उत्तराणि :
सूर्य = स् + ऊ + र् + य् + अ कपोत – क् + अ + प् + ओ + त् + अ
विद्यालय = व् + इ + द् + य् + आ + ल् + अ + य् + अ
धरा = ध् + अ + र् + आ सेवा = स् + ए + व् + आ
मुनि = म् + उ + न् + इ भूमि = भ् + ऊ + म् + इ
साधु = स् + आ + ध् + उ भानु = भ् + आ + न् + उ

अत्र वयम् पश्याम: यत् केषाज्चित् शब्दानाम् अन्ते ‘अ’ अस्ति केषाज्चित् शब्दानाम् अन्ते ‘आ’ केषाज्चित् शब्दानाम् अन्ते ‘इ’ अस्ति अथवा ‘उ’ अस्ति। अधुना लिखन्तु यत्र-तत्र अन्ते-
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः 16

अधुना पठन्तु पूरयन्तु च-
उत्तराणि :
→ प्रथमे वर्ग ये शब्दाः सन्ति तेषाम् अन्तिम-वर्णः ‘अ’ अस्ति। ‘अ’ ‘अकारः’ अपि कथ्यते। अतः एते शब्दा: अकारान्ता: कथ्यन्ते।
→ द्वितीये वर्ग ये शब्दाः सन्ति तेषाम् अन्तिम-वर्णः ‘आ’ अस्ति। ‘आ’ ‘आकार:’ अपि कथ्यते। अतः एते सर्व शब्दा: आकारान्ता: कथ्यन्ते।
→ तृतीये वर्गे ये शब्दा: सन्ति तेषाम् अन्तिम-वर्ण: ‘इ’ अस्ति। ‘इ’ ‘इकार:’ अपि कथ्यते। अतः एते सर्वे शब्दा: इकारान्ताः कथ्यन्ते।
→ चतुर्थे वर्गे ये शब्दाः सन्ति तेषाम् अन्तिम-वर्णः ‘उ’ अस्ति। ‘उ’ ‘उकारः’ अपि कथ्यते। अतः एते सर्वे शब्दा: उकारान्ताः कथ्यन्ते।

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः

अभ्यास:

1. गतपृष्ठे बाल शब्दस्य लिखितानि रूपाणि दृष्ट्वा अधोलिखित-शब्दान् विभक्ति-वचन-अनुसारं लिखन्तु पठन्तु च-
शिष्येषु, कपोताभ्याम्, कपोतेन, शिष्या:, बालक:, आविष्कारकौ, विद्यालयात्, बालकस्य, नगरे, बुद्धिहीनाभ्याम्, देवा:, शिष्यान्, शरीरयो:, हे शिष्या!, हे वत्स!, वैज्ञानिकः, आचायैं:, आहतेभ्यः, वीराणाम्, हस्तौ, क्षेत्रयो:, भोजनाय, मंगलाभ्याम्, मधुरेश्यः, हरिणम्, सज्जनौ, हे बालकौ!
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः 17

अकारान्ताः नपुंसकलिइ्गे (अ-ending neuter gender)

अभ्यास:

1. प्रत्येकं वाक्यस्य समक्षम् कोष्ठके द्वे पदे वत्ते। उचित-पदं चित्वा रिक्तस्थानानि पूरयन्तु-
उदाहरणम् :
नर: भोजनेन जीवति। (भोजनस्य, भोजनेन)
i. नर: ________ उद्यानम् गच्छति। (भ्रमणाय, भ्रमणेन)
ii. आचार्य: _______ पुरस्कारम् यच्छति। (शिष्याय, शिष्यात्)
iii. मालाकार: _______ पुष्पाणि आनयति।
iv.बालक: ______ निपुणः अस्ति। (उद्यानम्, उद्यानात्)
उत्तराणि :
i. भ्रमणाय
ii. शिष्याय
iii. उद्यानात्
iv.पठने

आकारान्ताः स्त्रीलिड्गे (आ-ending feminine gender)
वर्णविन्यासे रिक्तस्थान पूरयन्तु-
उत्तराणि :
लता = ल् + अ + त् + आ
धरा = ध् + अ + र् + आ
महिला = म् + अ + ह् + इ + ल् + आ
निशा = न् + इ + श् + आ
शिक्षिका = श् + इ + क् + घ् + इ + क् + आ

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः

अभ्यास:

1. ‘लता’ शब्दस्य उपरिलिखितानि रूपाणि अधिकृत्य अधोलिखित-शब्दानाम् यथानिर्दिष्टम् रूपाणि लिखन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः 7
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः 18

2. अधोलिखितवाक्येषु अकारान्त-पुल्लिइ्ग-शब्दानाम् स्थाने आकारान्त-स्त्रीलिइ्ग-शब्दानां प्रयोगं कुरुत-

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः 10
उत्तराणि :
i. चटका
ii. पाठशालाम्
iii. गोपिकाभि:
iv.मालाभ्य:
v. लताया:
ii. अम्बाया:
iii. वाटिकायाम्
iv. हे सीते!

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः

अव्यास:

1. कोष्ठकात् उचितशब्दरूपाणि चित्वा रिक्तस्थानानि पूरयन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः 11

i. बाल: __________ पठति। (पुस्तकम्, पुस्तकेन)
ii. __________ पत्राणि पतन्ति। (वृक्षस्य, वृक्षात्)
iii. बालका: __________ क्रीडन्ति। (पादकन्दुकम्, पादकन्दुकेन)
iv. स: __________ जलम् आनयति। (जनकाय, जनकस्य)
v. __________ भ्रमन्ति। (जनः, जना:)
vi. __________ त्वम् कुत्र गच्छसि? (हे राम!, हे रामौ)
vii. __________द्वौ पुत्रौ आस्ताम्। (रामम्, रामस्य)
viii. स: अस्मिन् __________ पठति। (विद्यालयम्, विद्यायले)
उत्तराणि :
i. पुस्तकम्
ii. वृक्षात्
iii. पादकन्दुकेन
iv. जनकाय
v. जना:
ii. हे राम!
iii. रामस्य
iv. विद्यालये

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः

1. सत्यं वदन्ति मधुरं च सदा वदन्ति,
ये अप्रियं किमपि नासत्यं वदन्ति।
ते सज्जनाः सहद्धदा: च परोपकारिणः,
श्रेष्ठा: जना: परहिताय सुखम् त्यजन्ति॥

हिन्दी अनुवाद – जो लोग सदैव सत्य बोलते हैं और मीठा बोलते हैं, अप्रिय (बुरा लगने वाला) और झूठ कुछ भी नहीं बोलते, वे सज्जन सहुदय (दूसरों के कष्ट को अपना समझने वाले) और दूसरों का उपकार (भला) करने वाले होते हैं। ऐसे श्रेष्ठ जन दूसरों के हित के लिए अपने सुख को भी छोड़ देते हैं।

भावार्थ: – ये जनाः सदा सत्यं मुधरं च वदन्ति, कदापि किमपि अप्रियम् असत्यं च न वदन्ति। ते जनाः सज्जनाः भवन्ति। ते सरलहृदया: परोपकारिणः च भवन्ति। सदा अन्येषाम् जनानां परोपकाराय वसन्ति। श्रेष्ठा: जना:, उत्तमाः जनाः अन्येषां सुखाय स्वसुखं त्यजन्ति।

अनुवाद – जो लोग सदा सत्य और मधुर (मीठा) बोलते हैं, कभी भी कुछ भी अप्रिय और झूठ नहीं बोलते, वे लोग सज्जन होते हैं। वे सरल हृदय वाले और परोपकारी होते हैं। हमेशा दूसरे लोगों के उपकार हेतु (तैयार) रहते हैं। श्रेष्ठ लोग, उत्तम लोग दूसरों के सुख के लिए अपने सुख को छोड़ देते हैं।

शब्दार्था:-वदन्ति-बोलते हैं। मधुरम्–मीठा। सदा-हमेशा। च-और। अप्रियम्-बुरा लगने वाला। किमपि-कुछ भी। न-नहीं। असत्यम्-झूठ। ते-वे लोग। सहदयाः–दूसरों के दुःख को अपना समझने वाले। परोपकारिण:-दूसरों का उपकार करने वाले। परहिताय-दूसरे के हित के लिए। त्यजन्ति-छोड़ देते हैं।

निम्न श्लोकं पठित्वा मज्जूषायाः सहायतया अन्वयपूर्ति करोतु भवान्-

सत्यं वदन्ति मधुरं च सदा वदन्ति,
ये अप्रियं किमपि नासत्यं वदन्ति।
ते सज्जना: सद्धदया: च परोपकारिण:
श्रेष्ठा: जना: परहिताय सुखम् त्यजन्ति॥

अन्वय-ये सदा सत्यं i. ______ मधुरं च वदन्ति, किमपि ii. ______ असत्यं न वदन्ति। ते iii. ______ ‘सहृद्याः परोपकारिण: च श्रेष्ठा: जना: iv. ______ सुखम् (अपि) त्यजन्ति।
मऊज्ञूषा-सज्जनाः, वदन्ति, परहिताय, अप्रियम्
उत्तराणि :
i. वदन्ति
ii. अप्रियम्
iii. सज्जनाः
iv. परहिताय।

सन्धि-विच्छेद:-निम्नलिखितानां शब्दानां सन्धि विच्छेदं कुरुत-
उत्तराणि :
किमपि – किम् + अपि
नासत्यम् – न + असत्यम्
सज्जना: – सत् + जना:
परोपकारिण: – पर + उपकारिण:

पद परिचय:-निम्न पदानां पद परिचयं लिखत-
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः 12

2. उद्यमेन हि सिध्यन्ति कार्यांणि न मनोरथै:।
नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगा:॥

हिन्दी अनुवाद – परिश्रम से निश्चित रूप से काम सफल होते हैं, इच्छाओं से नहीं। सोये हुए शेर के मुख में मृग (हिरण) स्वयं ही प्रवेश नहीं करते हैं।

भावार्थः – सर्वाणि कार्याणि परिश्रमेण एव सफलानि भवन्ति। केवलम् इच्छया न। पशून् प्राप्तुं सिहाः अपि प्रयासं कुर्वन्ति। सुप्तस्य सिहस्य मुखे पशव: स्वयमेव प्रवेशं न कुर्वन्ति।

अनुवाद – सारे कार्य परिश्रम से ही सफल होते हैं। केवल इच्छा से नहीं। पशुओं को पाने के लिए शेर भी प्रयत्न करते हैं। सोये हुए सिह के मुख में पशु अपने-आप ही प्रवेश नहीं करते हैं।

शब्दार्था:-उद्यमेन-परिश्रम से। हि-निश्चित रूप से। सिध्यन्ति-सफल होते हैं। कार्याणि-काम। मनोरथै:-इच्छाओं से। सुप्तस्य-सोये हुए (के)। प्रविशन्ति-प्रवेश करते हैं।

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः

अन्वय लेखनम्-श्लोकं पठित्वा मज्जूषाया: सहायतया अन्वय-पूर्ति करोतु भवान्-

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगा:॥

i. ____________ उद्यमेन हि सिध्यन्ति ii. ____________ न। सुप्तस्य iii. ____________ मुखे iv. ____________ नहि प्रविशन्ति।।
मऊ्जूषा- सिहस्य, कार्याणि, मृगा:, मनोरथै:
उत्तराणि :
i. कार्याणि
ii. मनोरथै:
iii. सिंहस्य
iv. मृगा:।

पद परिचयः-निम्न पदानां पदपरिचयं लिखत-
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः 13

वाक्य प्रयोग:-निम्नलिखितानि पदानि सरल वाक्येषु प्रयोज्य लिखत-
उत्तराणि :
i. कार्याणि – जना: कार्याणि कुर्वन्ति।
ii. प्रविशन्ति – छात्रा: विद्यालयं प्रविशन्ति।
iii. मृगा: – मृगा: धावन्ति।
iv. मुखे – मुखे दन्ता: भवन्ति।

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः

3. अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥

हिन्दी अनुवाद-यह मेरा (अपना) है अथवा पराया है, इस प्रकार की सोच (गिनती) छोटे दिल वालों की होती है। परन्तु बड़े दिल वाले लोग तो पूरी धरती को ही परिवार समझते हैं।

भावार्थः-अयं जन: मदीयः अस्ति अथवा परकीयः अस्ति। ये जनाः एवं चिन्तयन्ति तेषां हुदयं लघु भर्वति। येषां हृदयं विशालं भवति तेभ्य: सम्पूर्णा पृथिवी परिवार: इव भवति।

अनुवाद-यह मनुष्य मेरा है अथवा पराया है। जो लोग इस तरह सोचते हैं उनका दिल छोटा होता है। जिनका दिल बड़ा होता है उनके लिए सारी धरती ही परिवार की तरह होती है।

शब्दार्था:-निज:-अपना। पर:-पराया। गणना-गिनती (सोच)। लघुचेतसाम्-छोटे हृदय वालों की। उदारचरितानाम्-बड़े दिल वालों की। वसुधा-धरती (पृथिवी, संसार)। कुटुम्बकम्-परिवार।

सन्धि-विच्छेद:-
उत्तराणि :
परो वेति – पर: + वा + इति
वसुधैव – वसुधा + एव

अन्वय लेखनम्-श्लोकं पठित्वा मज्जूषायाः सहायतया अन्वयं लिखत-

अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥

अयं i. _____ परः वा इति ii. ______ लघुचेतसाम् (भवति)। iii. _____ तु iv. _____ एव कुटुम्बकम् (भवरति)।
मज्जूषा- गणना, निजः, वसुधा, उदारचरितानां
उत्तराणि :
i. निजः
ii. गणना
iii. उदारचरितानाम्
iv. वसुधा।

पद परिचयः-निम्न पदानां पद् परिचयं लिखत-
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः 14

4. प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात् तदेव वक्तव्यं, वचने का दरिद्रता।

हिन्दी अनुवाद-सभी जीव-जन्तु प्रिय वचन बोलने से प्रसन्न एवं संतुष्ट होते हैं। इसलिए उसे ही बोलना चाहिए। वचन बोलने में क्या गरीबी है।

भावार्थः-यदि वयं सर्वे: सह मधुरं वदिष्यामः तदा सवें जनाः प्रसन्ना: भविष्यन्ति। अतः मधुरं भाषणम् एव कर्तव्यम्। मधुरभाषणे सङ्कोचः न करणीयः।

अनुवाद:-यदि हम सभी के साथ मीठा बोलेंगे तो सभी लोग प्रसन्न होंगे। इसलिए मीठा ही बोलना चाहिए। मधुर बोलने में संकोच (शर्म) नहीं करना चाहिए।

शब्दार्था:-प्रियवाक्यप्रदानेन-मीठा वचन बोलने से! जन्तवः-जीव-जन्तु। तुष्यन्ति-प्रसन्न होते हैं। तस्मात्-उससे। तदेव (तत् + एव)-उसे ही। वक्तव्यम्-बोलना चाहिए। दरिद्रता-गरीबी। वचने-बोलने में।

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः

अन्वय लेखनम्-श्लोकं पठित्वा मज्जूषायाः सहायतया अन्वयपूति कुरुत-

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात् तदेव वक्तव्यं, वचने का दरिद्रता।।

सर्वे i. ______ प्रियवाक्य – ii. _______ तुष्यन्ति। तस्मात् iii. ______ एव वक्तव्यम्। वचने का iv. _____
मज्जूषा- दरिद्रता, जन्तवः, तत्, प्रदानेन
उत्तराणि :
i. जन्तव: ii. प्रदानेन iii. तत् iv. दरिद्रता।

वाक्य प्रयोग:-निम्न पदानां प्रयोगं कृत्वा वाक्यनिर्माणं कुरुत-
उत्तराणि :
i. सर्वे – सर्वे विद्यालयं गच्छन्ति।
ii. तुष्यन्ति – जनाः मधुर-वचनेन तुष्यन्ति।
iii. वचने – वचने मधुरता भवति।
iv. दरिद्रता – दरिद्रता दुःखं यच्छति।
v. का – सा का अस्ति?

5. चन्दनं शीतल लोके चन्दनात् अपि चन्द्रमा:।
चन्द्रचन्दनयो: मध्ये शीतला साधुसड्गतिः।।

हिन्दी अनुवाद-संसार में चन्द्न शीतल (ठंडा) होता है, चन्दन से भी अधिक शीतल चन्द्रमा होता है। चन्द्रमा और चन्द्न की अपेक्षा अधिक शीतल सज्जनों की संगति होती है।

भावार्थ:-संसारे चन्दनं शीतल भवति। चन्द्र: चन्दनात् अपि अधिक: शीतलः भवति। चन्द्रस्य चन्द्नस्य च मध्ये सज़्जनानां मित्रत अधिका शीतला भवति। अर्थांत् सज्जनानां मित्रता चन्द्रात् चन्दनात् च अधिका शीतला भवति। अतः सज्जनै: सह मित्रता करणीया।

अनुवाद-संसार में चंदन शीतल (ठंडा) होता है। चन्द्रमा चन्द्न से भी अधिक शीतल होता है। चंद्रमा और चंद्न के बीच में (की अपेक्षा) सज्जनों की मित्रता अधिक शीतल होती है। अर्थात् सज्जनों की मित्रता चंद्रमा और चंदन से अधिक ठंडी (लाभकारी) होती है। इसलिए सज्जनों के साथ (ही) मित्रता करनी चाहिए।

शब्दार्था:-शीतलम्-ठंडा। लोके-संसार में। मध्ये-बीच में (अपेक्षा)। शीतला-ठंडी (लाभकारी)। साधुसड्गति:-सज्जनों की संगति।

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः

अन्वय लेखनम्-मऊ्जूषाया: पदानि नीत्वा श्लोकस्य अन्वयं लिखत-

चन्दनं शीतल लोके चन्दनात् अपि चन्द्रमा:।
चन्द्रचन्दनयो: मध्ये शीतला साधुसड्गतिः।।

लोके i._____ शीतल ii.______ अपि चन्द्रमा: (शीतल:)। चन्द्रचन्दनयो: iii._____ साधुसड्गति: iv._______ (भवति)।
मञ्जूषा- शीतला, चन्दनं, मध्ये, चन्दनात्
उत्तराणि :
i. चन्दनं
ii. चन्द्नात्
iii. मध्ये
iv. शीतला।

विभक्ति वचनं च लेखनम्-निम्न पदानां केवलं विभक्ति वचनं च लिखत-
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः 15

वाक्य प्रयोग:-निम्न शब्दानां प्रयोगं कृत्वा सरलवाक्य निर्माणं कुरुत-
उत्तराणि :
i. चन्दनम् – चन्दनम् सुगन्धयुक्तं भवति।
ii. शीतलम् – जलं शीतलम् भवति।
iii. चन्द्रमा: – – रात्रौ चन्द्रमा: प्रकाशयति।
iv. अपि – अहम् अपि पठामि।
v. साधुसड्गति: – साधुसड्गतिः हितकारिणी अस्ति।

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः

सन्धि-विच्छेद:-
निम्नलिखितानां शब्दानां सन्धि विच्छेदं कुरुत-
उत्तराणि :
वसुधैव = वसुधा + एव
परो वेति = पर: + वा + इति
तदेव = तत् + एव
नासत्यम् = न + असत्यम्

DAV Class 6 Sanskrit Ch 4 Solutions – मधुराः श्लोकाः

1. निम्न श्लोकं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत-

(क) सत्यं वदन्ति मधुरं च सदा वदन्ति,
ये अप्रियं किमपि नासत्यं वदन्ति।
ते सज्जना: सहुदया: च परोपकारिणः,
श्रेष्ठा: जना: परहिताय सुखम् त्यजन्ति॥

प्रश्ना:
I. एकपदेन उत्तरत-

प्रश्न i.
सज्जना: कीदृशा: भर्वन्ति?
(क) परोपकारिण:
(ख) उपकारिण:
(ग) भक्ता:
(घ) सुन्दरा:
उत्तरम् :
(क) परोपकारिण:

प्रश्न ii.
सज्जना: किं वदन्ति?
(क) उत्तमम्
(ख) अप्रियम्
(ग) कठोरम्
(घ) सत्यम्
उत्तरम् :
(घ) सत्यम्

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः

II. पूर्णवाक्येन उत्तरत-

श्रेष्ठा: जनाः कि कुर्वन्ति?
उत्तरम् :
श्रेष्ठा: जना परहिताय सुखम् त्यजन्ति।

III. भाषिक कार्यम्-

प्रश्न i.
‘दुःखम्’ इति पद्य क: विपर्यय: (विलोम:) श्लोके लिखितः?
(क) हितम्
(ख) सुखम्
(ग) मधुरम्
(घ) सत्यम्
उत्तरम् :
(ख) सुखम्

प्रश्न ii.
‘सत्यं वदन्ति मधुरं च।’ अत्र क्रियापद किम्?
(क) सत्यं
(ख) मधुरं
(ग) वदन्ति
(घ) च
उत्तरम् :
(ग) वदन्ति

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः

(ख) उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथै:।
नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥

प्रश्ना:
I. एकपदेन उत्तरत-

प्रश्न i.
कार्यांणि कथं न सिध्यन्ति?
(क) प्रयत्नै:
(ख) कर्तव्यै:
(ग) पुरुषार्थः
(घ) मनोरथै:
उत्तरम् :
(घ) मनोरथै:

प्रश्न ii.
उद्यमेन कानि सिध्यन्ति
(क) धनानि
(ख) कार्यांणि
(ग) स्वास्थ्यानि
(घ) स्थानानि
उत्तरम् :
(ख) कार्याणि

II. पूर्णवाक्येन उत्तरत-

सुप्तस्य सिहस्य मुखे के न प्रविशन्ति?
उत्तरम् :
सुप्तस्य सिंहस्य मुखे मृगा: न प्रविशन्ति।

III. भाषिक कार्यम्-

प्रश्न i.
श्लोके ‘प्रविशन्ति’ क्रियापदस्य कर्तृ (कर्ता) पदं किम्?
(क) मृगा:
(ख) जीवा:
(ग) मुखे
(घ) सिंहस्य
उत्तरम् :
(क) मृगा:

प्रश्न ii.
‘सुप्तस्य सिंहस्य’ अनयो: पदयो: विशेषणपद किम्?
(क) सिंह:
(ख) सुप्तस्य
(ग) सिंहस्य
(घ) सुप्त:
उत्तरम् :
(ख) सुप्तस्य

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः

(ग) अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥

प्रश्ना:
I. एकपदेन उत्तरत-

प्रश्न i.
वसुधा केषां कुटुम्बकम् भवति?
(क) उदाराणाम्
(ख) चरितानाम्
(ग) लघुचेतसाम्
(घ) उदारचरितानाम्
उत्तरम् :
(घ) उदारचरितानाम्

प्रश्न ii.
‘अयं निजः’ इति केषां गणना वर्तते?
(क) महताम्
(ख) लघुचेतसाम्
(ग) लघूनाम्
(घ) दुष्टाणाम्
उत्तरम् :
(ख) लघुचेतसाम्

II. पूर्णवाक्येन उत्तरत-

लघुचेतसां गणना कीदृशी भवति?
उत्तरम् :
लघुचेतसां गणना अयं निजः परो वा इति भवति।

III. भाषिक कार्यम्-

प्रश्न i.
श्लोके ‘उदारचरितानाम्’ इत्यस्य पदस्य क: विपर्यय: (विलोम:) आगतः?
(क) लघुचेतसाम्
(ख) दीर्घचेतसाम्
(ग) श्रेष्ठचरितानाम्
(घ) बुद्धिमताम्
उत्तरम् :
(क) लघुचेतसाम्

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः

प्रश्न ii.
‘परिवार:’ इति पद्स्य क: पर्याय: अत्र श्लोके आगतः?
(क) धरा
(ख) कुटुम्ब:
(ग) कुटुम्बकम्
(घ) कुटुम्बम्
उत्तरम् :
(ग) कुटुम्बकम्

(घ) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात् तदेव वक्तव्यं, वचने का दरिद्रता।

प्रश्ना:
I. एकपदेन उत्तरत-

प्रश्न i.
के प्रियवाक्येन तुष्यन्ति?
(क) जना:
(ख) जन्तव:
(ग) जीवा:
(घ) महिला:
उत्तरम् :
(ख) जन्तव:

प्रश्न ii.
कस्मिन् दरिद्रता न भवति?
(क) कथने
(ख) विचारे
(ग) चिन्तने
(घ) वचने
उत्तरम् :
(घ) वचने

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः

II. पूर्णवाक्येन उत्तरत-

सर्वे जन्तव: कथं तुष्यन्ति?
उत्तरम् :
सर्वे जन्तव: प्रियवाक्य प्रदानेन तुष्यन्ति।

III. भाषिक कार्यम्-

प्रश्न i.
श्लोके ‘ग़रीबी’ इति पदस्य अर्थे किं पद्म आगतम्?
(क) सम्पन्नता
(ख) दरिद्र:
(ग) दरिद्रता
(घ) उद्ारता
उत्तरम् :
(ग) दरिद्रता

प्रश्न ii.
श्लोके ‘सर्वे’ इति कर्तृपद्स्य क्रिया पद् किम् आगतम्?
(क) तुष्यन्ति
(ख) जन्तव:
(ग) प्रियवाक्येन
(घ) प्रियवाक्यप्रदानेन
उत्तरम् :
(क) तुष्यन्ति

(ङ) चन्दनं शीतलं लोके चन्दनात् अपि चन्द्रमाः।
चन्द्रचन्दनयो: मध्ये शीतला साधुसड्गति।

प्रश्ना:
I. एकपदेन उत्तरत-

प्रश्न i.
संसारे किं शीतलं भवति?
(क) चन्द्रमा:
(ख) सूर्य:
(ग) नक्षत्रम्
(घ) चन्द्नम्
उत्तरम् :
(घ) चन्दनम्

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः

प्रश्न ii.
केषां सङ्गति: चन्द्रचन्द्नयो: अपि अधिका शीतला भवति?
(क) साधूनाम्
(ख) दरिद्राणाम्
(ग) जनानाम्
(घ) श्रेष्ठानाम्
उत्तरम् :
(क) साधूनाम्

II. पूर्णवाक्येन उत्तरत-

चन्द्रमा: कस्मात् अधिक: शीतलः भवति?
उत्तरम् :
चन्द्रमा: चन्दनात् अधिक: शीतल: भवति।

III. भाषिक कार्यम्-

प्रश्न i.
श्लोके ‘सुधांशु:’ इत्यस्य पदस्य कः पर्यायः आगतः?
(क) चन्द्नं
(ख) चन्द्रमा:
(ग) लोके
(घ) शीतल
उत्तरम् :
(ख) चन्द्रमा:

प्रश्न ii.
प्रथमे पड्क्तौ अव्यय पद् किम् अस्ति?
(क) लोके
(ख) चन्दनात्
(ग) अपि
(घ) चन्द्नं
उत्तरम् :
(ग) अपि

2. निम्नरेखाइ्कित पदानां स्थाने समुचितं प्रश्नवाचकं पदं चित्वा प्रश्ननिर्माणं कुरुत-

प्रश्न i.
सत्य वदन्ति मधुरं च सदा वदन्ति।
(क) कः
(ख) कम्
(ग) किम्
(घ) कथम्
उत्तरम् :
(ग) किम्

प्रश्न ii.
ये अप्रियं किमपि नासत्यं वदन्ति।
(क) के
(ख) क:
(ग) का:
(घ) का
उत्तरम् :
(क) के

प्रश्न iii.
श्रेष्ठा: जना: परहिताय सुखम् त्यजन्ति।
(क) क:
(ख) का:
(ग) के
(घ) का
उत्तरम् :
(ग) के

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः

प्रश्न iv.
सुप्तस्य सिंहस्य मुखे मृगा: नहि प्रविशन्ति।
(क) कस्या:
(ख) कस्मिन्
(ग) काः
(घ) कस्य
उत्तरम् :
(घ) कस्य

प्रश्न v.
उद्यमेन कार्याणि सिध्यन्ति।
(क) के
(ख) कान्
(ग) कानि
(घ) के
उत्तरम् :
(ग) कानि

प्रश्न vi.
मनोरथै: कार्याणि न सिध्यन्ति।
(क) कै:
(ख) के
(ग) का:
(घ) कानि:
उत्तरम् :
(क) कै:

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः

प्रश्न vii.
उदारचरितानां ते वसुधा एव कुटुम्बकम् भवति।
(क) कासाम्
(ख) केषाम्
(ग) कान्
(घ) काम्
उत्तरम् :
(ख) केषाम्

प्रश्न viii.
अयं निज: पर: वा इति गणना लघुचेतसां भवति।
(क) का:
(ख) के
(ग) का
(घ) कान्
उत्तरम् :
(ग) का

प्रश्न ix.
सर्वे जन्तव: प्रियवाक्य प्रदानेन तुष्यन्ति।
(क) के
(ख) का:
(ग) क:
(घ) कानि
उत्तरम् :
(क) के

प्रश्न x.
तस्मात् तदेव वक्तव्यम्।
(क) कस्मात्
(ख) क:
(ग) कस्या:
(घ) कस्याम्
उत्तरम् :
(क) कस्मात्

प्रश्न xi.
लोके चन्दनं शीतल भवति।
(क) कथम्
(ख) कीदृशं
(ग) कम्
(घ) किम्
उत्तरम् :
(ख) कीदृशं

DAV Class 6 Sanskrit Book Solutions Chapter 4 मधुराः श्लोकाः

प्रश्न xii.
चन्द्नात् चन्द्रमा: शीतलः भवति।
(क) कः
(ख) का:
(ग) कम्
(घ) का
उत्तरम् :
(क) कः।

3. ‘क’ वर्गीयानां पदानाम् अर्थ ‘ख’ वर्गीय पदेषु चित्वा लिखत-

‘क’ पदानि ‘ख’ अर्था:
i. जन्तव: सत्पुरुषा:
ii. चन्द्रमा: परिश्रमेण
iii. सज्जना: स्वीय:
iv. श्रेष्ठा: इच्छाभि:
v. उद्यमेन सत्सड्ग:
vi. मृगा: जीवा:
vii. मनोरथै: सन्तुष्टा: भवन्ति
viii. निज: पशव:
ix. तुष्यन्ति सुधांशुः (सुधाकर:)
x. साधुसड्गति: उत्तमा:

उत्तराणि :

‘क’ पदानि ‘ख’ अर्था:
i. जन्तव: जीवा:
ii. चन्द्रमा: सुधांशुः (सुधाकर:)
iii. सज्जना: सत्पुरुषा:
iv. श्रेष्ठा: उत्तमा:
v. उद्यमेन परिश्रमेण
vi. मृगा: पशव:
vii. मनोरथै: इच्छाभि:
viii. निज: स्वीय:
ix. तुष्यन्ति सन्तुष्टा: भवन्ति
x. साधुसड्गति: सत्सड्ग: