DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि

Through DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि, students can easily access answers to the questions presented in the textbook.

DAV Class 6 Sanskrit Chapter 3 Solutions – चत्वारि प्रियमित्राणि

Surbhi Sanskrit Book Class 6 Solutions Pdf DAV Chapter 3 चत्वारि प्रियमित्राणि

1. एतानि कथनानि शुद्धानि अशुद्धानि वा वदन्तु लिखन्तु च-

DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि 1

कथनानि :
i. चत्वारि प्रियमित्राणि वने वसन्ति।
ii. एकदा हरिण: दूरं गच्छति।
iii. व्याधः कच्छपं जालेन अबद्धत्
iv. मूषक: जालं कृन्तति।
v. कच्छप: अत्र-तत्र पश्यति।
vi. सर्वे प्रसन्ना: भूत्वा सुखेन वसन्ति।
उत्तराणि :
i. शुद्धम्
ii. शुद्धम्
iii. अशुद्धम्
iv. शुद्धम्
v. अशुद्धम्
vi. शुद्धम्

DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि

2. मज्जूषायां प्रदन्त-पदैः रिक्तस्थानानि पूरयन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि 2

उत्तराणि :
i. चत्वारि मित्राणि मिलित्वा वने वसन्ति।
ii. हरिण: दूरम् गच्छति।
iii. ते परस्पर वार्तालापं कुर्वन्ति।
iv. काकः हरिणम् पश्यति।
v. हरिणः मुक्तः अभवत्।

3. उचितं विपरीतं-पदं चित्वा लिखन्तु।

DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि 3

उत्तराणि :
i. दूरम् – समीपम्
ii. सायङ्काल: – प्रातःकाल:
iii. प्रसन्ना: – खिन्ना:
iv. सुखेन – दु:खेन
v. मुक्त: – बद्ध:

DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि

4. एतेषाम् प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च-

DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि 4

i. क: दूरं गच्छति? (हरिण:, काक:)
ii. हरिणम् क: अबद्धत्? (कृषक:, व्याध:)
iii. संकटे क: आसीत्? (काकः, हरिण:)
iv. जालम् क: आकृन्तत्? (मूषक:, कच्छप:)
v. के प्रसन्ना: अभवन्? (चत्वारि मित्राणि, सर्वे जनाः)
उत्तराणि :
i. हरिण:
ii. व्याध:
iii. हरिण:
iv. मूषक:
v. चत्वारि मित्राणि।

5. एतेषाम् प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-

i. चत्वारि मित्राणि कुत्र वसन्ति स्म?
ii. के प्रतीक्षा कुर्वन्ति?
iii. व्याधः हरिणम् केन अबद्धत्?
iv. मूषकं हरिणस्य समीपे क: अनयत्?
v. क: कथयति-‘त्राहि माम्, त्राहि माम्’?
उत्तराणि :
i. चत्वारि मित्राणि एकस्मिन् वने वसन्ति स्मा।
ii. मूषक:, काकः, कच्छप: च प्रतीक्षां कुर्वन्ति।
iii. व्याधः हरिणम् जालेन अबद्धत्।
iv. मूषकं हरिणस्य समीपे काक: अनयत्।
v. हरिण: कथयति-‘त्राहि माम्, त्राहि माम्’।

DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि

6. एतानि वाक्यानि कथाक्रमानुसारं योजयित्वा पठन्तु लिखन्तु च-

DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि 5.5

i. काकः मूषकम् हरिणस्य समीपम् अनयत्।
ii. एकदा एक: व्याधः हरिणम् जालेन अबद्धत्।
iii. हरिणस्य मित्राणि तस्य प्रतीक्षाम् अकुर्वन्।
iv. हरिण: मुक्त: अभवत्।
v. मूषक: जालम् अकृन्तत्।
उत्तराणि :
i. एकदा एक: व्याधः हरिणम् जालेन अबद्धत्।
ii. हरिणस्य मित्राणि तस्य प्रतीक्षाम् अकुर्वन्।
iii. काकः मूषकम् हरिणस्य समीपम् अनयत्।
iv. मूषक: जालम् अकृन्तत्।
v. हरिणः मुक्तः अभवत्।

DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि

7. उचितपदै: वाक्यानि रचयन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि 6
उत्तराणि :
ii. एष: हरिणः धावति।
iii. स: कच्छप: गच्छति।
iv. अन्र मूषक: खादति।
v. तत्र काकः उत्पतति।

मूल्यात्मक: प्रश्न:-

भवान्/भवती पाठे चतुर्णाम् मित्राणाम् विषये अपठत्। भवताम् कति मित्राणि सन्ति? भवान्/भवती मित्रै: सह कीदृशं व्यवहारं करोति? केषाज्चित् त्रयाणां कार्याणाम् उल्लेखं कुरु।
उत्तराणि :
मम अपि चत्वारि मित्राणि सन्ति। तेषां नामानि अर्जुनः, समीरः, अनिन्द्यः अर्णवश्च सन्ति। ते सर्वे बालाः मम प्रियाणि प्रगाढ़ानि च मित्राणि सन्ति। वयं सर्वे मिलित्वा एव पठामः, लिखामः खादामः च। कदाचित् भ्रमणाय अपि सह एव गच्छामः।
i. वयं सह एव विद्यालयं गच्छामः।
ii. तत्र विद्यालये सह एव पठामः।
iii. सायंकाले सह एव खेलामः।

DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि

गतिविधि:-

1. अधोलिखित-तालिकायाम् पशु-पक्षिणाम् नामानि उदाहरणानुसारं चिह्नीकुरुत-

DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि 7
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि 13

2. उपरिलिखित-तालिकायां चिह्नीकृतानि पशु-पक्षिणाम् नामानि अध: लिखन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि 8

उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि 14

व्याकरणम् :
अस्मद्, युष्मद्-सर्वनाम्-रूपाणि

अभ्यास:

1. मअ्जूघाया: उचितपदानि गृहीत्वा अधोलिखितं वार्तालापं पूरयत-

DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि 9

उत्तराणि :
छात्रा: – नमो नम: महोद्य!
आचार्य: – भो छात्राः। आगच्छत युष्माकम् स्वागतम् अस्ति।
छात्रा: – धन्यवादा:।
आचार्य: – विवेक! त्वया सह एष: नवीन: छात्रः कः अस्ति?
विवेक: – महोदय! मया सह मम नवीन मित्रम् विनीतः अस्ति।
आचार्य: – किं तव मित्रम् अत्रैव पठिष्यति?
विवेक: – आम् मम मित्रम् अत्रैव पठिष्यति?
आचार्य: – अस्तु! अद्य यूयम् किम् पठिष्यथ?
छात्राः – महोदय! अस्मान् व्याकरणम् उपदिशतु (पाठयतु) भवान्।

DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि

2. अधोलिखितेषु वाक्येषु स्थूलपदानि बहुवचने परिवर्तयन्तु-
अहम् षष्ठी-कक्षायाः छात्रा अस्मि। त्वम् कस्या: कक्षाया: छात्रा असि? अहम् मित्रै: सह विद्यालयं गच्छामि। त्वम् केन सह विद्यालयं गच्छसि? तत्र नरेशः महोदयः माम् संस्कृतम् पाठयति। त्वाम् संस्कृतम् कः पाठयति? मम मित्राणि महूयम् भोजनं यच्छन्ति। किम् तव मित्राणि तुभ्यम् भोजनं यच्छन्ति? मम अध्यापकाः अध्यापिकाः च मयि विश्वसन्ति। किम् तव अध्यापका: अध्यापिका: च त्वयि विश्वसन्ति?
उत्तराणि :
वयम् षष्ठी-कक्षाया: छात्रा: स्मः। यूयम् कस्या: कक्षायाः छात्राः स्थ? वयम् मित्रैः सह विद्यालयं गच्छामः। यूयम् केन सह विद्यालयं गच्छथ? तत्र नरेशः महोदयः अस्मान् संस्कृतम् पाठयति। युष्मान् संस्कृतम् कः पाठयति? अस्माकम् मित्राणि अस्मभ्यम् भोजनं यच्छन्ति। किम् युष्माकम् मित्राणि युष्मभ्यम् भोजन यच्छन्ति? अस्माकम् अध्यापका: अध्यापिका: च अस्मासु विश्वसन्ति। किम् युष्माकम् अध्यापकाः अध्यापिकाः च युष्मासु विश्वसन्ति?

(किसने, क्या कहा? इसे जानने के लिए पाठ्यपुस्तक सुरभि: की पृष्ठ संख्या-23 से लेकर पृष्ठ संख्या-28 तक देखें।)
एष: काकः। एष: कच्छपः। एषः हरिणः। एष: मूषकः।
( एतानि चत्वारि मित्राणि सन्ति। एतानि प्रियमित्राणि सन्ति।
एतानि प्रियमित्राणि एकस्मिन् वने मिलित्वा वसन्ति।)
(एकदा हरिण: दूरम् गच्छति। सायद्काल: भवति परन्तु सः न आगच्छति। मूषकः काकः कच्छपः च प्रतीक्षां कुर्वन्ति। ते परस्पर वार्तालापं कुर्वन्ति।)
कच्छप: – हरिणः कुत्र अस्ति?
मूषक: – न जानामि।
(सायङ्कालः भवति परन्तु हरिण: न आगच्छति।)
मूषक: – अस्माकम् मित्रम् अधुना अपि न आगच्छत्।
कच्छप: – कि स: संकटे तु न अस्ति?
काक: – अहम् अत्र-तत्र पश्यामि।
काक: – प्रिय मित्र हरिण! त्वम् कुत्र असि? कुत्र असि त्वम्? मित्र!
काकः – मित्र हरिण! त्वम् कुत्र असि?
हरिण: – त्राहि माम् त्राहि माम्
( काकः हरिणम् पश्यति। स: तस्य समीपं गच्छति। स: हरिणं पृच्छति-)
काकः – मित्र! इदम् कथम् अभवत्?
हरिण: – एकः व्याधः माम् अबद्धत्।
काक: – तिष्ठ! अहम् तव सहायतार्थम् मित्राणि आनयामि।
हरिण: – मित्र! शीघ्रम् कुरु।
(काक: आगच्छति। कच्छप: मूषक: च तं पृच्छतः-)
मूषक: – मित्र! कुत्र अस्ति अस्माकम् मित्रम्?
काकः – मित्रे! एक: व्याधः अस्माकम् मित्रम् स्वजालेन अबद्धत्।
कच्छप: – अधुना किम् भविष्यति?
मूषक: – चिन्तां मा कुरु। अहम् जालम् कर्तिष्यामि।
मूषक: – कि अहम् तत्र कथम् गमिष्यामि?
काक: – अहम् त्वाम् स्वपृष्ठे नेष्यामि।
मूषक: – शीघ्रम् कुरु।
मूषक: – अस्माकम् मित्रम् कुत्र अस्ति?
काकः – मित्र! पश्य।
हरिण: – त्राहि माम्
काक:-मूषकः – मित्र! तिष्ठ। आवाम् आगच्छावः।
हरिण: – मित्र! शीघ्रम् कुरु, व्याधः आगमिष्यति।
( मूषक: जालं कृन्तति।
हरिण: मुक्त: भवति।
सर्वें प्रसन्ना: भूत्वा गच्छन्ति।
सर्वे पुन: प्रसन्ना: भूत्वा मिलित्वा च सुखेन वसन्ति।)
हिन्दी अनुवाद-यह कौआ। यह कहुआ। यह हिरण। यह चूहा।
ये चार मित्र हैं। ये प्रिय मित्र हैं।
ये प्रिय मित्र एक वन में मिलकर रहते हैं।
(एक बार हिरण दूर जाता है। शाम हो जाती है परन्तु वह नहीं आता है। चूहा, कौआ और कछुआ इंतज़ार करते हैं। वे आपस में बात करते हैं।)
कच्छप: – हिरण कहाँ है ?
मूषक: – नहीं जानता हूँ।
(शाम होती है परन्तु हिरण नहीं आता है।)
मूषक: – हमारा मित्र अब भी नहीं आया।
कच्छप: – क्या वह मुसीबत में तो नहीं है?
काक: – मैं इधर-उधर देखता हूँ।
काक: – प्यारे मित्र हिरण! तुम कहाँ हो? कहाँ हो तुम? मित्र!
काकः – मित्र हरिण! तुम कहाँ हो?
हरिण: – बचाओ मुझे बचाओ मुझे
(कौआ हिरण को देखता है। वह उसके पास जाता है। वह हिरण से पूछता है-)
काक: – मित्र यह कैसे हुआ?
हरिण: – एक शिकारी ने मुझको फँसा लिया।
काक: – ठहरो! मैं तुम्हारी सहायता के लिए मित्रों को लाता हूँ।
हरिण: – मित्र! जल्दी करो।
(कौआ आता है। कछुआ और चूहा उससे पूछते हैं-)
मूषक: – मित्र! हमारा मित्र कहाँ है?
काक: – हे मित्रो! एक शिकारी ने हमारे मित्र को अपने जाल से फँसा लिया है।
कच्छप: – अब क्या होगा?
मूषक: – चिन्ता मत करो। मैं जाल को काट दूँगा।
मूषक: – किन्तु मैं वहाँ कैसे जाऊँगा?
काक: – मैं तुम्हें अपनी पीठ पर ले जाऊँगा।
मूषक: – जल्दी करो।
मूषक: – हमारा मित्र कहाँ है?
काक: – मित्र! देखो।
हरिण: – मुझे बचाओ
काक:-मूषक: – हे मित्र! ठहरो। हम दोनों आते हैं।
हरिण: – हे मित्र! जल्दी करो, शिकारी आ जाएगा।

(चूहा जाल को काटता है।
हिरण छूट जाता है।
सभी खुश होकर जाते हैं।
सभी फिर खुश होकर और मिलकर सुख से रहते हैं।)
शब्दार्था:-चत्वारि-चार। प्रिय मित्राणि-प्यारे मित्र (दोस्त)। वने-जंगल में। एकस्मिन्-एक। मिलित्वा-मिलकर। सायड्काल:-शाम। प्रतीक्षाम्- इन्तज़ार। परस्परं-आपस में। हरिण:-हिरण। अधुना-अब (इस समय)। अत्र-तत्र-यहाँ-वहाँ। त्राहि-बचाओ। पृच्छति-पूछता है। अबद्धत्-फँसा लिया। कथम्-कैसे। तम्-उसे (उसको)। कर्तिष्यामि-काट दूँगा। त्वाम्-तुम्हें। स्वपृष्ठे-अपनी पीठ पर। नेष्यामि-ले जाऊँगा। आवाम्-हम दोनों। व्याधः-शिकारी। कृन्तति-काटता है (काट देता है) मुक्तः-स्वतन्त्र।

DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि

विशेषण-विशेष्य चयनम्-निम्न पदेषु विशेषणं विशेष्यं च चीयताम् लिखत अपि-
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि 10

अव्यय चयनम्-निम्न वाक्येषु अव्यय पदानि चित्वा लिखत-
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि 11

प्रकृति-प्रत्यय-विभाजनम् – निम्न पदेषु प्रकृति-प्रत्यय-विभाजनं कृत्वा लिखत-
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि 12

रिक्तस्थान पूर्तिः-निम्न वाक्येषु मज्जूषायाः सहायतया रिक्तस्थानानि उचितः पदै: पूरयित्वा लिखत-
i. एतानि चत्वारि सन्ति।
ii. एतानि एकस्मिन् वने वसन्ति।
iii. एकदा दूरम् गच्छति।
iv ते परस्परं कुर्वन्ति।
v. अहम् पश्यामि।
vi. स: समीपं गच्चति।
vii. एक: व्याधः अस्माकम् स्वजालेन अबद्धत्।
viii. किन्तु अहम् कथम् गमिष्यामि?
ix. कुरु, व्याधः आगमिष्यति।
x. सर्वे भूत्वा गच्छन्ति।
मज्जूषा- शीघ्रम्, हरिणः, अत्र-तत्र, मित्रम्, मित्राणि, प्रसन्नाः, तत्र, प्रियमित्राणि, वार्तालापं, तस्य
उत्तराणि :
i. मित्राणि
ii. प्रियमित्राणि
iii. हरिण:
iv वार्तालापं
v. अत्र-तत्र
vi. तस्य
vii. मित्रम्
viii. तत्र
ix. शीघ्रम्
x. प्रसन्नाः।

DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि

शब्दार्थ मेलनम्-निम्न पदानाम् अर्थः: सह समुचितं मेलनं कुरुत-

पदानि अर्थम्
i. त्राहि प्यारे
ii. नेष्यामि स्वतन्त्र
iii. प्रतीक्षाम् काट दूँगा
iv. कच्छप: अपनी पीठ पर
v. आनयामि बचाओ
vi. कथम् (हम दोनों) आते हैं
vii. कर्तिष्यामि कैसे
viii. प्रिय ले जाऊँगा
ix. अबद्धत् इंतज़ार
x. सहायतार्थम् आ जाएगा
xi. स्वपृष्ठे कछुआ
xii. आगच्छाव: सहायता के लिए
xiii. मुक्त: लाता हूँ
xiv. आगमिर्ष्यति फँसा लिया

उत्तराणि :

पदानि अर्थम्
i. त्राहि बचाओ
ii. नेष्यामि ले जाऊँगा
iii. प्रतीक्षाम् इंतज़ार
iv. कच्छप: कछुआ
v. आनयामि लाता हूँ
vi. कथम् कैसे
vii. कर्तिष्यामि काट दूँगा
viii. प्रिय प्यारे
ix. अबद्धत् फँसा लिया
x. सहायतार्थम् सहायता के लिए
xi. स्वपृष्ठे अपनी पीठ पर
xii. आगच्छाव: (हम दोनों) आते हैं
xiii. मुक्त: स्वतन्त्र
xiv. आगमिर्ष्यति आ जाएगा

DAV Class 6 Sanskrit Ch 3 Solutions – चत्वारि प्रियमित्राणि

1. निम्न वाक्यानि पठित्वा प्रश्नानाम् उत्तराणि लिखत-

(क) एष: काकः। एष: कच्छपः। एष: हरिणः। एष: मूषकः। एतानि चत्वारि मित्रांग सन्ति। एतानि प्रियमित्राणि सन्ति। एतानि प्रियमित्राणि एकस्मिन् वने मिलित्वा वसन्ति। एकदा हरिणः दूरम् गच्छति।

सायड़काल: भवति परन्तु स: न आगच्छति। मूषक: काक: कच्छप: च प्रतीक्षां कुर्वन्ति। ते परस्परं वार्तालापं कुर्वन्ति। हरिणः कुत्र अस्ति? न जानामि। सायढ्कालः भवति परन्तु हरिणः न आगच्छत। अस्माकम् मित्रम् अधुना अपि न आगच्छत्। किं स: संकटे तु न अस्ति? अहम् अत्र-तत्र पश्यामि। प्रिय मित्र हरिण! त्वम् कुत्र असि? कुत्र असि त्वम्? मित्र!

प्रश्ना:
I. एकपदेन उत्तरत-

प्रश्न i.
मूषक: काक: कच्छप: च कस्य प्रतीक्षां कुर्वन्ति?
(क) हरिणस्य
(ख) मित्रस्य
(ग) खगस्य
(घ) कपोतस्य
उत्तरम् :
(क) हरिणस्य

प्रश्न ii.
प्रियमित्राणि कुत्र मिलित्वा वसन्ति?
(क) गृहे
(ख) गुहायाम्
(ग) वने
(घ) उद्याने
उत्तरम् :
(ग) वने

DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि

II. पूर्णवाक्येन उत्तरत-

प्रश्न :
मूषक: सायंकाले किम् अवदत्?
उत्तरम् :
मूषक: सांयकाले अवदत्- “अस्माकम् मित्रम् अधुना अपि न आगच्छत्।”

III. भाषिक कार्यम्-

प्रश्न i.
‘रिपु:’ पदस्य क: विपर्ययः संवादे आगतः?
(क) शत्रु:
(ख) मित्रम्
(ग) सरवा
(घ) बन्धुः
उत्तरम् :
(ख) मित्रम्

प्रश्न ii.
‘अहम् अत्र-तत्र पश्यामि’। अत्र कर्ता पदं किम्?
(क) अत्र
(ख) तत्र
(ग) पश्यामि
(घ) अहम्
उत्तरम् :
(घ) अहम्

(ख) मित्र हरिण! त्वम् कुत्र असि? त्राहि माम् त्राहि माम्। काक: हरिणम् पश्यति। स: तस्य समीपं गच्छति। स: हरिणं पृच्छति-मित्र! इदम् कथम् अभवत्? एक: व्याधः माम् अबद्धत्। तिष्ठ! अहम् तव सहायतार्थम् मित्राणि आनयामि। मित्र! शीघ्रम् कुरु। काक: आगच्छति। कच्छप: मूषक: च तं पृच्छत:-मित्र! कुत्र अस्ति अस्माकम् मित्रम्? मित्रे! एक: व्याधः अस्माकम् मित्रम् स्वजालेन अबद्धत्। अधुना किम् भविष्यति? चिन्तां मा कुरु। अहम् जालम् कर्तिष्यामि। किन्तु अहम् तत्र कथम् गमिष्यामि? अहम् त्वाम् स्वपृष्ठे नेष्यामि। शीघ्रम् कुरु। अस्माकम् मित्रम् कुत्र अस्ति? मित्र! पश्य। त्राहि माम् मित्र! तिष्ठ। आवाम् आगच्छावः। मित्र! शीघ्रम् कुरु, व्याधः आगमिष्यति। मूषक: जालं कृन्तति। हरिण: मुक्तः भवति। सर्वे प्रसन्ना: भूत्वा गच्छन्ति। सर्वे पुन: प्रसन्ना: भूत्वा मिलित्वा च सुखेन वसन्ति।

प्रश्ना:
I. एकपदेन उत्तरत-

प्रश्न i.
काकः कम् पश्यति?
(क) मूषकम्
(ख) जनम्
(ग) हरिणम्
(घ) कच्छपम्
उत्तरम् :
(ग) हरिणम्

DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि

प्रश्न ii.
क: हरिणम् अबद्धत्?
(क) काक:
(ख) व्याध:
(ग) मूषक:
(घ) कच्छप:
उत्तरम् :
(ख) व्याध:

II. पूर्णवाक्येन उत्तरत-

प्रश्न :
सर्वे कीदृशा: भूत्वा सुखेन वसन्ति?
उत्तरम् :
सर्वे प्रसन्ना: भूत्वा सुखेन वसन्ति।

III. भाषिक कार्यम्-

प्रश्न i.
‘मित्र! तिष्ठ। आवाम् आगच्छावः।’ अत्र वाक्य क्रियापद किम्?
(क) आगच्छाव:
(ख) आवाम्
(ग) तिष्ठ
(घ) मित्र!
उत्तरम् :
(क) आगच्छाव:

DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि

प्रश्न ii.
‘चिरम्’ पदस्य क: विपर्यय: संवादे आगतः?
(क) कथम्
(ख) तत्र
(ग) अहम्
(घ) शीघ्रम्
उत्तरम् :
(घ) शीघ्रम्

2. निम्न वाक्यानि ‘शुद्धम्’, ‘अशुद्धम्’ वा ज्ञात्वा तेषां समक्षे ‘शुद्ध’ तथा अशुद्धम्’ पदं लिखत-

उत्तराणि :
i. हरिणः, कच्छपः, मूषक काकः च मित्राणि आसन्।
ii. ते सर्वे एकस्मिन् ग्रामे वसन्ति। शुद्धम्
iii. काकः तेषां प्रमुखः आसीत्। अशुद्धम्
iv. व्याघः एकदा हरिणम् अबद्धत्। – अशुद्धम्
v. हरिण: पज्जरेण बद्ध: अभवत्। शुद्धम्
vi. मूषकः, काकः कच्छपः च हरिणस्य प्रतीक्षां कुर्वन्ति। – अशुद्धम्
vii. सर्वाणि मित्राणि दुःखितानि भवन्ति। – शुद्धम्
viii.काक: कच्छप स्वपृष्ठे अनयत्। – शुद्धम्
ix.मूषकः हरिणस्य जालम् अकर्तयत्। – अशुद्धम्
x. कच्छप: हरिणः च मुक्तौ अभवताम्। – शुद्धम्
अशुद्धम्

3. निम्नलिखिते वाक्येषु रेखाड्कितानां पदानां स्थाने विकल्पेभ्य: प्रश्नवाचकं पदं चित्वा लिखत-

प्रश्न i.
चत्वारि प्रियमित्राणि आसन्।
(क) क:
(ख) का:
(ग) के
(घ) कानि
उत्तरम् :
(घ) कानि

प्रश्न ii.
तानि वने मिलित्वा वसन्ति।
(क) कस्मिन्
(ख) कदा
(ग) कुत:
(घ) किम्
उत्तरम् :
(क) कस्मिन्

DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि

प्रश्न iii.
ते मूषक: काक: कच्छय: च प्रतीक्षां कुर्वन्ति।
(क) किम्
(ख) कः
(ग) कम्
(घ) काम्
उत्तरम् :
(क) किम्

प्रश्न iv.
हरिण: कुत्र अस्ति?
(क) क:
(ख) का
(ग) किम्
(घ) के
उत्तरम् :
(क) क:

प्रश्न v.
ते परस्पर वार्तालापं कुर्वन्ति।
(क) क:
(ख) कानि
(ग) के
(घ) का:
उत्तरम् :
(ग) के

प्रश्न vi.
काकः हरिणं पश्यति।
(क) क:
(ख) का
(ग) का:
(घ) किम्
उत्तरम् :
(क) क:

DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि

प्रश्न vii.
एक: व्याधः माम अबद्धत्।
(क) काम्
(ख) कम्
(ग) किम्
(घ) कान्
उत्तरम् :
(ख) कम्

प्रश्न viii.
अहम् जालमू कर्तिष्यामि।
(क) किम्
(ख) कम्
(ग) काम्
(घ) काः
उत्तरम् :
(क) किम्

प्रश्न ix.
अहम् तव सहायतार्थम् मित्राणि आनयामि।
(क) क:
(ख) कान्
(ग) कानि
(घ) का:
उत्तरम् :
(ग) कानि

प्रश्न x.
मूषक: जालं कृन्तति।
(क) क:
(ख) का:
(ग) का
(घ) काम्
उत्तरम् :
(क) क:।

DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि

4. निम्न वाक्यानि पठित्वा कथाक्रमानुसारं क्रमबद्धानि कुरुत-

(क) i. सायंकाले हरिणं न दृष्ट्वा सर्वे दुःखिनः भवन्ति।
ii. काकः मूषकं स्वपृष्ठे तत्र अनयत्।
iii. वने काकः हरिणः, मूषकः कच्छपः च मित्ररूपे अवसन्।
iv. मूषक: हरिणस्व जालं कर्तित्वा तं मुक्तम् अकरोत्।
v. काकः जाले बद्ध हरिणम् अपश्यत्।
vi. एकदा हरिणः व्याघस्य जाले अबद्धत्।
उत्तराणि :
i. बने काकः हरिणः, मूषकः कच्छपः च मित्ररूपे अवसन्।
ii. सायंकाले हरिणं न दृष्ट्वा सर्वे दुःखिनः भवन्ति।
iii. एकदा हरिणः व्याघस्य जाले अबद्धत्।
iv. काक: जाले बद्ध हरिणम् अपश्यत्।
v. काक: मूषकं स्वपृष्ठे तत्र अनयत्।
vi. मूषकः हरिणस्य जालं कर्तित्वा तं मुक्तम् अकरोत्।

(ख) i. एकदा हरिणः वनात् सायड्काले तत्र न आगच्छत्।
ii. काक: जाले बद्ध हरिणम् अपश्यत्। स: च मूषकम् तत्र अनयत्।
iii. मूषकः तस्य जालम् अकर्तयत्।
iv. एकदा एकस्मिन् वने चत्वारि मित्राणि प्रेमपूर्वकं वसन्ति।
v. सर्वाणि मित्राणि दुःखितानि भवन्ति।
vi. तेषु एक: हरिण:, एक: काकः, एक: मूषक: एक: च कच्छप: आसीत्।
उत्तराणि :
i. एकदा एकस्मिन् वने चत्वारि मित्राणि प्रेमपूर्वक वसन्ति।
ii. तेषु एक: हरिण:, एक: काकः, एक: मूषकः एक: च कच्छप: आसीत्।
iii. एकदा हरिण: वनात् सायड्काले तत्र न आगच्छत्।
iv. सर्वाणि मित्राणि दुःखितानि भवन्ति।
v. काकः जाले बद्ध हरिणम् अपश्यत्। स: च मूषकम् तत्र अनयत्।
vi. मूषक: तस्य जालम् अकर्तयत्।

(ग) i. मूषक: तस्य जालम् कर्तयति।
ii. सायंकालेऽपि हरिणः न आगच्छति।
iii. काकः मूषकं स्वपृष्ठे हरिणस्य समीपे अनयत्।
iv. हरिणः मुक्तः भूत्वा सर्वान् स्नेहेन मिलति।
v. कच्छपः मूषकः काकः च तस्य प्रतीक्षां कुर्वन्ति।
vi. मूषकः, काकः, कच्छप:, हरिणः च परस्परं मित्राणि भूत्वा वसन्ति।
उत्तराणि :
i. मूषकः, काकः, कच्छपः हरिणः च परस्परं मित्राणि भूत्वा वसन्ति।
ii. सायंकालेऽपि हरिणः न आगच्छति।
iii. कच्छप:, मूषक: काकः च तस्य प्रतीक्षां कुर्वन्ति।
iv. काक: मूषकं स्वपृष्ठे हरिणस्य समीपे अनयत्।
v. मूषक: तस्य जालम् कर्तयति।
vi. हरिणः मुक्तः भूत्वा सर्वान् स्नेहेन मिलति।

DAV Class 6 Sanskrit Book Solutions Chapter 3 चत्वारि प्रियमित्राणि

5. निम्न ‘क’ वर्गीयपदानां ‘ख’ वर्गीय पदेषु अर्थं चित्त्वा लिखत-

‘क’ पदानि ‘ख’ अर्था:
i. मित्राणि कानने
ii. हरिण: एकं वारम्
iii. वने सखा
iv. कथम् स्वतन्त्र:
v. संकटे सखाय:
vi. शीघ्रम् केन प्रकारेण
vii. मित्रम् मृग:
viii. वृक्षः निकटम्
ix. त्राहि प्रमुदिता
x. जलम् तरु:
xi. एकदा विपत्तौ
xii. प्रसन्ना: नीरम्
xiii. व्याघ: रक्ष
xiv. मुक्तः क्षिप्रम्
xv. समीपम् आखेटकः (शिकारी)

उत्तराणि :

‘क’ पदानि ‘ख’ अर्था:
i. मित्राणि सखाय:
ii. हरिण: मृग:
iii. वने कानने
iv. कथम् केन प्रकारेण
v. संकटे विपत्तौ
vi. शीघ्रम् क्षिप्रम्
vii. मित्रम् सखा
viii. वृक्षः तरुः
ix. त्राहि रक्ष
x. जलम् नीरम्
xi. एकदा एकं वारम्
xii. प्रसन्ना: प्रमुदिता:
xiii. व्याघ: आखेटकः (शिकारी)
xiv. मुक्तः स्वतन्त्र:
xv. समीपम् निकटम्