DAV Class 6 Sanskrit Book Solutions Chapter 1 पुरः पुरः प्रगच्छ रे

Through DAV Class 6 Sanskrit Book Solutions Chapter 1 पुरः पुरः प्रगच्छ रे, students can easily access answers to the questions presented in the textbook.

DAV Class 6 Sanskrit Chapter 1 Solutions – पुरः पुरः प्रगच्छ रे

Surbhi Sanskrit Book Class 6 Solutions Pdf DAV Chapter 1 पुरः पुरः प्रगच्छ रे

1. चित्रं दृष्ट्वा लिखन्तु ‘आम्’ अथवा ‘न’

DAV Class 6 Sanskrit Book Solutions Chapter 1 पुरः पुरः प्रगच्छ रे 1

i. किम् एते वीरा: बाला: सन्ति? ____________
ii. किम् सर्वेषां हस्ते राष्ट्रध्वज: अस्ति? ____________
iii. किम् एते वीरबाला: अग्रे-अग्रे गच्छन्ति? ____________
iv. किम् अत्र पज्च (5) बाला: सन्ति? ____________
v. किम् एते वीरबाला: प्रसन्ना: सन्ति? ____________
vi. किम् एतेषां दृष्टि: अग्रे अस्ति? ____________
vii. किम् एतेषां मनसि भयम् अस्ति? ____________
उत्तराणि :
i. किम् एते वीरा: बाला: सन्ति? – आम्
ii. किम् सर्वेषां हस्ते राष्ट्रध्वज: अस्ति? – न
iii. किम् एते वीरबाला: अग्रे-अग्रे गच्छन्ति? – आम्
iv. किम् अत्र पज्च (5) बाला: सन्ति? – आम्
v. किम् एते वीरबाला: प्रसन्ना: सन्ति? – आम्
vi. किम् एतेषां दृष्टि: अग्रे अस्ति? – आम्
vii. किम् एतेषां मनसि भयम् अस्ति? – न

2. चित्रं दृष्ट्वा पाठात् उपयुक्तपदानि चित्वा वाक्यानि पूरयन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 1 पुरः पुरः प्रगच्छ रे 2
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 1 पुरः पुरः प्रगच्छ रे 9

3. उचितं शब्दार्थं चित्वा लिखन्तु-

 

DAV Class 6 Sanskrit Book Solutions Chapter 1 पुरः पुरः प्रगच्छ रे 3

i. पुर: पुरः – _________
ii. प्रयच्छ – _________
iii. जय: – _________
iv. भूमि: – _________
v. रणे – _________
उत्तराणि :
i. पुर: पुरः – अग्रे-अग्रे
ii. प्रयच्छ – देहि
iii. जय: – विजय:
iv. भूमि: – पृथ्वी
v. रणे – युद्धे

DAV Class 6 Sanskrit Book Solutions Chapter 1 पुरः पुरः प्रगच्छ रे

मूल्यात्मक: प्रश्न:-

भवन्तः एतत् गीतम् अपठन्। एतत् गीतं देशभक्ति प्रति प्रेरयति। ‘भवन्तः स्वदेशाय किं किं कर्तुम् शक्नुवन्ति’ इति वदन्तु लिखन्तु च-
उत्तराणि :
वयम् स्वदेशाय स्वजीवनस्य दानम्, स्वजन्मभूमि-रक्षणम्, रणे धृतिम्, सुकौशलम्, स्वधर्मपालनम्, मातृवन्दन-गानम् कर्तुं शक्नुमः।

गतिविधि:-

अधः प्रदत्तस्थाने राष्ट्रध्वजं निर्माय उचितै: वर्णै: पूरयन्तु
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 1 पुरः पुरः प्रगच्छ रे 10

व्याकरणम् :

अभ्यास:

1. वर्ण-विन्यासं कुर्वन्तु (Disjoin the letters )-

DAV Class 6 Sanskrit Book Solutions Chapter 1 पुरः पुरः प्रगच्छ रे 4
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 1 पुरः पुरः प्रगच्छ रे 11

2. वर्ण-योजनं कुर्वन्तु (Join the letters )-

DAV Class 6 Sanskrit Book Solutions Chapter 1 पुरः पुरः प्रगच्छ रे 5
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 1 पुरः पुरः प्रगच्छ रे 12

3. उदाहरणानुसारं कुर्वन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 1 पुरः पुरः प्रगच्छ रे 6
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 1 पुरः पुरः प्रगच्छ रे 13

4. ध्यानेन पश्यन्तु ( See carefully )-

DAV Class 6 Sanskrit Book Solutions Chapter 1 पुरः पुरः प्रगच्छ रे 7
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 1 पुरः पुरः प्रगच्छ रे 14

5. वर्णविन्यासं कुर्वन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 1 पुरः पुरः प्रगच्छ रे 8
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 1 पुरः पुरः प्रगच्छ रे 15

1. पुरः पुर: प्रगच्छ रे
प्रगाय मातृवन्दनम्।
स्व-जन्म-भूमि-रक्षणे
प्रयच्छ वीर! जीवनम्।
शिरः कुरु समुन्नतम्
तवास्तु मा क्वचिद् भयम्।
पुरः पुरः प्रगच्छ रे
प्रगाय मातृवन्दनन्।

हिन्दी अनुवाद – हे वीर! तू आगे-आगे चल। मातृभूमि की बन्दना को गा। अपनी जन्मभूमि की रक्षा में हे वीर! तू अपना जीवन दे दे। अपने सिर को ऊँचा कर। तुझे कहीं (किसी से) डर न हो। हे वीर! तू आगे-आगे चल (बढ़)। मातृभूमि की वन्द्ना (के गीत) को गा।

शब्दार्था: – पुर:-पुरः-आगे-आगे। प्रगच्छ-चल। प्रगाय-गा। मातृवन्दनम्-मातृभूमि की वन्दना के गीत को। रक्षणे-रक्षा में। प्रयच्छ-दे दो। शिर:-सिर को। कुरु-करो। समुन्नतम्-ऊँचा। तव-तुम्हारा (तुम्हें)। अस्तु-हो। मा-मत। क्वचित्-कहीं। भयम्-डर।

सन्धि-विच्छेद: – निम्नपदानां सन्धिं विच्छेद वा कृत्वा लिखत-
तवास्तु, क्वचिद् भयम्
उत्तराणि :
तवास्तु – तव + अस्तु
क्वचिद् भयम् – क्वचित् + भयम्

संयोग:-
सम् + उन्नतिम् – समुन्नतिम्

उपसर्ग विभाजनम्-उपसर्ग मूलपदं च भिन्न कुरुत-
प्रगच्छ, प्रगाय, प्रयच्छ, समुन्नतम्
उत्तराणि :
उपसर्ग: + शब्दः
प्रगच्छ – प्र + गच्छ
प्रगाय – प्र + गाय
प्रयच्छ – प्र + यच्छ
समुन्नतम् – सम् + उत् + नतम्

DAV Class 6 Sanskrit Book Solutions Chapter 1 पुरः पुरः प्रगच्छ रे

रिक्तस्थानपूर्तिः-समुचितै: पदै: रिक्तस्थानानि पूरयत-
पुरः पुर: i. _____ रे
ii. _____ मातृवन्दनम्।
स्व-जन्म-भूमि- iii. _____
iv. _____ वीर! जीवनम्।
शिर: कुरु v. _____
तवास्तु मा vi. _____ भयम्।
vii. _____ प्रगच्छ रे
प्रगाय viii. _____।
उत्तराणि :
i. प्रगच्छ,
ii. प्रगाय,
iii. रक्षणे,
iv. प्रयच्छ,
v. समुन्नतम्,
vi. क्वचिद्
vii. पुरः पुरः
viii. मातृवन्द्नम्।

अन्वय लेखनम्-श्लोकानि पठित्वा मज्जूषायाः सहायतया अन्वयं समुचितै: पदै: लिखत-
रे (वीर)! पुर: पुरः i. _____ मातृवन्द्नं प्रगाय। वीर! स्व-जन्म-भूमि-ii. _____ जीवनं प्रयच्छ।। iii. _____ शिर: कुरु, तव iv. _____ भयं-मा अस्तु।
मऊजूषा- समुन्नतम्, प्रगच्छ, क्वचिद्, रक्षणे
उत्तराणि :
i. प्रगच्छ
ii. रक्षणे
iii. समुन्नतम्
iv. क्वचिद्।

DAV Class 6 Sanskrit Book Solutions Chapter 1 पुरः पुरः प्रगच्छ रे

2. रणे धृति: सुकौशलम्
प्रवर्धताम् मनोबलम्।
सुनिश्चित: जयस्तव
कुरु स्वधर्मपालनम्॥
पुर: पुर: प्रगच्छ रे
प्रगाय मातृवन्दनम्॥

हिन्दी अनुवाद – युद्ध में धैर्य, अच्छी कुशलता और मन की शक्ति बढ़े (बढ़ायें)। तुम्हारी जीत निश्चित है। (तुम) अपने धर्म का पालन करो। हे वीर, तुम आगे-आगे चलो और मातृभूमि की वन्द्ना को गाओ।

शब्दार्था: – रणे-युद्ध में। धृति:-धैर्य। सुकौशलम्-अच्छी कुशलता। प्रवर्धताम्-बढ़ें। सुनिश्चितः-पूरी तरह से निश्चित। जय:-विजय। तव-तुम्हारी। स्वधर्म पालनम्-अपने कर्त्तव्य (धर्म) का पालन।
सन्धि-विच्छेद: – निम्नपदानां सन्धिं विच्छेद वा कृत्वा लिखत-
उत्तराणि :
जयस्तव – जयः + तव
उपसर्ग विभाजनम्-निम्न पदेश्यः उपसर्ग पृथक् कृत्वा लिखत-
उत्तराणि :

DAV Class 6 Sanskrit Book Solutions Chapter 1 पुरः पुरः प्रगच्छ रे 16

रिक्तस्थान पूर्ति:-पाठं पठित्वा रिक्तस्थानानि समुचितै: पदै: सम्पूरयत-
रणे i. _____ सुकौशलम्
प्रवर्ध्धताम् ii. _____
iii. _____ जयस्तव
कुरु iv. _____॥
v. _____ पुर: प्रगच्छ रे
प्रगाय vi. _____॥
उत्तराणि :
i. धृतिः
ii. मनोबलम्
iii. सुनिश्चितः
iv. स्वधर्मपालनम्
v. पुरः
vi. मातृवन्दनम्।

DAV Class 6 Sanskrit Book Solutions Chapter 1 पुरः पुरः प्रगच्छ रे

अन्वय लेखनम्-मज्जूषाया: सहायता श्लोकानाम् अन्वयं लिखत-
रणे i. ______ सुकौशलम् ii. ______ प्रवर्धताम्। iii. ______ जयः सुनिश्चितः iv. ______ कुरु।
मज्जूषा- स्वधर्मपालनम्, मनोबलम्, धृति:, तव
उत्तराणि :
i. धृतिः
ii. मनोबलम्
iii. तव
iv. स्वधर्मपालनम्।

DAV Class 6 Sanskrit Ch 1 Solutions – पुरः पुरः प्रगच्छ रे

1. निम्नलिखित श्लोकं पठित्वां प्रश्नानाम् उत्तराणि लिखत-

(क) पुरः पुरः प्रगच्छ रे,
प्रगाय मातृवन्दनम्।
स्व-जन्म-भूमि-रक्षणे,
प्रयच्छ वीर! जीवनम्॥

प्रश्ना:
I. एकपदेन उत्तरत-

प्रश्न i.
वीर: किं गायतु?
(क) गीतम्
(ख) गानम्
(ग) मातृवन्दनम्
(घ) भजनम्
उत्तरम् :
(ग) मातृवन्दनम्।

प्रश्न ii.
वीर: किं यच्छतु?
(क) दानम्
(ख) जीवनम्
(ग) भोजनम्
(घ) स्वर्णम्
उत्तरम् :
(ख) जीवनम्

DAV Class 6 Sanskrit Book Solutions Chapter 1 पुरः पुरः प्रगच्छ रे

II. पूर्णवाक्येन उत्तरत-

प्रश्न :
वीरः कथं जीवनं यच्छतु?
उत्तरम् :
वीरः स्व-जन्म-भूमि-रक्षणे जीवनं यच्छतु।

III. भाषिक कार्यम्-

प्रश्न i.
श्लोक ‘मरणम्’ पदस्य किं विपरीतं (विलोम) पद लिखितम्?
(क) जीवनम्
(ख) रक्षणम्
(ग) वन्दनम्
(घ) दानम्
उत्तरम् :
(क) जीवनम्

प्रश्न ii.
अत्र ‘दे-दो’ इति अर्थाय किं पद प्रयुक्तम्?
(क) प्रगाय
(ख) प्रयच्छ
(ग) प्रगच्छ
(घ) प्रदाय
उत्तरम् :
(ख) प्रयच्छ

(ख) शिरः कुरु समुन्नतम्,
तवास्तु मा क्वचिद् भयम्।
पुरः पुर: प्रगच्छ रे
प्रगाय मातृवन्दनम्।

प्रश्ना:
I. एकपदेन उत्तरत-

प्रश्न i.
बीरः शिरः कीदृशं करोतु?
(क) नतम्
(ख) उन्नतम्
(ग) उन्नतिम्
(घ) समुन्नतम्
उत्तरम् :
(घ) समुन्नतम्

DAV Class 6 Sanskrit Book Solutions Chapter 1 पुरः पुरः प्रगच्छ रे

प्रश्न ii.
वीराय कुत्र भयं न भवतु?
(क) क्वचित्
(ख) अत्र
(ग) तत्र
(घ) सर्वत्र
उत्तरम् :
(ख) अत्र

II. पूर्णवाक्येन उत्तरत-

प्रश्न :
वीराय क्वचिदपि किं मा भवतु?
उत्तरम् :
वीराय क्वचिदिप भयं मा भवतु।

III. भाषिक कार्यम्-

प्रश्न i.
श्लोके ‘अस्तु’ क्रियाया: कर्तृपदं (कर्त्ता) किम्?
(क) तव
(ख) मा
(ग) भयम्
(घ) क्वचित्
उत्तरम् :
(ग) भयम्

प्रश्न ii.
श्लोके ‘मा’ पदस्य अर्थ: अस्ति?
(क) मुझको
(ख) मेरा
(ग) में
(घ) मत
उत्तरम् :
(घ) मत

(ग) रणे धृति: सुकौशलम्
प्रवर्धताम् मनोबलम्।
सुनिश्चितः जयस्तव
कुरु स्वधर्मपालनम्॥

प्रश्ना:
I. एकपदेन उत्तरत-

प्रश्न i.
वीर: कि प्रवर्धताम्?
(क) धृतिः
(ख) मनोबलम्
(ग) स्वधर्मम्
(घ) स्वधर्मपालनम्
उत्तरम् :
(ख) मनोबलम्

DAV Class 6 Sanskrit Book Solutions Chapter 1 पुरः पुरः प्रगच्छ रे

प्रश्न ii.
वीर: कस्य पालनं करोतु?
(क) स्वजीवनस्य
(ख) स्वकर्तव्यस्य्
(ग) स्वकर्मण:
(घ) स्वधर्मस्य
उत्तरम् :
(घ) स्वधर्मस्य

II. पूर्णवाक्येन उत्तरत-

प्रश्न :
वीरस्य क: सुनिश्चित: अस्तु?
उत्तरम् :
वीरस्य जयः सुनिश्चितः अस्तु।

III. भाषिक कार्यम्-

प्रश्न i.
‘पराजय:’ पद्स्य कः विलोमः अत्र आगतः?
(क) जय:
(ख) विजय:
(ग) अजय:
(घ) सुजय:
उत्तरम् :
(क) जय:

प्रश्न ii.
अन्तिमे पंक्तौ क्रियापदं किम्?
(क) पालनम्
(ख) स्वधर्मम्
(ग) स्वधर्मपालनम्
(घ) कुरु
उत्तरम् :
(घ) कुरु

2. निम्न वाक्येषु रेखाड्कितानां पदानां स्थाने विकल्पेभ्य: समुचितं प्रश्नवाचकं पद चित्त्वा लिखत-

प्रश्न i.
पुर: पुरः प्रगच्छ रे प्रगाय मातुवन्दनमु।
(क) कम्
(ख) किम्
(ग) काम्
(घ) कान्
उत्तरम् :
(ख) किम्

DAV Class 6 Sanskrit Book Solutions Chapter 1 पुरः पुरः प्रगच्छ रे

प्रश्न ii.
स्वमातुभूमिरक्षणे प्रयच्छ वीर! जीवनम्।
(क) कस्मिन्
(ख) के
(ग) कदा
(घ) कस्मै
उत्तरम् :
(क) कस्मिन्

प्रश्न iii.
शिर: समुन्नतम् कुरु।
(क) क:
(ख) का
(ग) का:
(घ) किम्
उत्तरम् :
(घ) किम्

प्रश्न iv.
तव क्वचिद् भयं मा अस्तु।
(क) क:
(ख) किम्
(ग) कस्य
(घ) कस्या:
उत्तरम् :
(ग) कस्य

प्रश्न v.
रणे धुति: सुकौशलं मनोबलम् प्रवर्धताम्।
(क) का
(ख) क:
(ग) का:
(घ) के
उत्तरम् :
(क) का

प्रश्न vi.
तव जय: सुनिश्चितः।
(क) क:
(ख) कीदृश:
(ग) कथम्
(घ) का
उत्तरम् :
(ख) कीदृश:

DAV Class 6 Sanskrit Book Solutions Chapter 1 पुरः पुरः प्रगच्छ रे

प्रश्न vii.
स्वधर्मपालनम् कुरु।
(क) किम्
(ख) कम्
(ग) क:
(घ) काम्
उत्तरम् :
(क) किम्।

3. ‘क’ भागे लिखितानां पदानाम् अर्थं ‘ख’ भागे लिखितेषु पदेषु चिनुत-

‘क’ शब्दा: ‘ख’ अर्था:
i. पुरः पुर: मस्तकम्
ii. प्रगाय प्राणम्
iii. प्रयच्छ चल
iv. जीवनम् वर्धय
v. शिर: भवतु
vi. समुन्नतम् मानसिकं बलम्
vii. अस्तु धैर्यम्
viii. प्रगच्छ विजय:
ix. रणे देहि
x. धृति: अग्रे-अग्रे
xi. प्रवर्धताम् कुशलता
xii. जय: उच्चतम्
xiii. सुकौशलम् युद्धे
xiv मनोबलम् गीयताम्

उत्तरम् :

‘क’ शब्दा: ‘ख’ अर्था:
i. पुरः पुर: अग्रे-अग्रे
ii. प्रगाय गीयताम्
iii. प्रयच्छ देहि
iv. जीवनम् प्राणम्
v. शिर: मस्तकम्
vi. समुन्नतम् उच्चम्
vii. अस्तु भवतु
viii. प्रगच्छ चल
ix. रणे युद्धे
x. धृति: धैर्यम्
xi. प्रवर्धताम् वर्धय
xii. जय: विजय:
xiii. सुकौशलम् कुशलता
xiv मनोबलम् मानसिकं बलम्