DAV Class 5 Sanskrit Book Solutions Chapter 7 चित्रप्रदर्शनी

Through DAV Class 5 Sanskrit Book Solutions Chapter 7 चित्रप्रदर्शनी, students can easily access answers to the questions presented in the textbook.

DAV Class 5 Sanskrit Chapter 7 Solutions – चित्रप्रदर्शनी

Surbhi Sanskrit Book Class 5 Solutions Pdf DAV Chapter 7 चित्रप्रदर्शनी

1. विद्यालये अनेकानि चित्राणि सन्ति। एतेषाम् नामानि संस्कृतेन् अत्र लिखन्तु (विद्यालय में अनेक चित्र हैं। इन सबके नामों को संस्कृत में यहाँ लिखिए)

DAV Class 5 Sanskrit Book Solutions Chapter 7 चित्रप्रदर्शनी 1

उत्तराणि :
(क) वृक्षः
(ख) दूरदर्शनम्
(ग) पत्रम
(घ) पुष्पम्
(ङ) संगणकम्
(च) मेघ:
(छ) पादप:
(ज) जलम्
(झ) विमानम्
(ञ) तारकम्
(ण) गृहम्

DAV Class 5 Sanskrit Book Solutions Chapter 7 चित्रप्रदर्शनी

2. अत्र विभिन्नचित्राणि सन्ति। मज्जूषायाम् नामानि अपि लिखितानि सन्ति।एतेभ्य: उचितपदम् चित्वा चित्राणाम् अधः लिखन्तु (यहाँ अनेक चित्र हैं। मंजूषा में उनके नाम भी लिखे हुए हैं। इनमें से उचित पद को चुनकर चित्रों के नीचे लिखिए)

DAV Class 5 Sanskrit Book Solutions Chapter 7 चित्रप्रदर्शनी 2
उत्तराणि :
(क) पुस्तकम्
(ख) कन्दुकम्
(ग) गृहम्
(घ) दीपक:
(ङ) पर्वत:
(च) कृषक:
(छ) व्यजनम्
(ज) वृक्षः
(झ) दूरदर्शनम्
(ज) नौका

DAV Class 5 Sanskrit Book Solutions Chapter 7 चित्रप्रदर्शनी

3. प्रश्नान् पठित्वा वदन्तु लिखन्तु च ‘आम्’ अथवा ‘न’ (प्रश्नों को पढ़िए और ‘आम्’ अथवा ‘न’ (‘हाँ’ अथवा ‘नहीं’) लिखिए)

DAV Class 5 Sanskrit Book Solutions Chapter 7 चित्रप्रदर्शनी 3
उत्तराणि :
(क) किम् विद्यालयः सुन्दरः अस्ति? – आम्
(ख) किम् विद्यालये विज्ञानस्य चित्रप्रदर्शनी अस्ति? – न
(ग) किम् चित्राणि सुन्दराणि सन्ति? – आम्
(घ) किम् सर्वासु कक्षासु चित्राणि सन्ति? – न
(ङ) किम् रमेशः ग्राम गच्छति? – न

DAV Class 5 Sanskrit Book Solutions Chapter 7 चित्रप्रदर्शनी

रमा – रमेश! अद्य रविवासरे भवान् कुत्र गच्छति?
रमेशः – रमे! अहम् विद्यालयम् गच्छामि।
रमा – किम् भवतः विद्यालये अद्य अवकाशः न अस्ति?
रमेशः – अवकाशः तु अस्ति परन्तु अद्य मम विद्यालये संस्कृतस्य चित्रप्रदर्शनी अस्ति।
रमा – किम् संस्कृतस्य चित्रप्रदर्शनी अस्ति! अहम् अपि द्रष्ट्म इच्छामि।
रमेश: – अवश्यम् आगच्छतु।
(विद्यालयम् गत्वा)
रमेशः – पश्यतु एतानि चित्राणि नामानि अपि च वदतु।
रमा – आम्, वदामि। एतत् पुष्पम्, एषः वृक्षः,
पादप:, विमानम्, संगणकम् अपि अस्ति। सर्वाणि चित्राणि सुन्दराणि सन्ति। भवतः
विद्यालयः अपि सुन्दरः अस्ति।
रमेशः – धन्यवादः। आगच्छ अधुना चलावः।

हिंदी अनुवाद –
रमा – हे रमेश! आज रविवार (SUNDAY) को आप कहाँ जा रहे हैं?
रमेश – हे रमा! मैं विद्यालय जा रहा हूँ।
रमा – क्या आपके विद्यालय में आज छुट्टी नहीं है?
रमेश – छुट्टी तो है परंतु आज मेरे विद्यालय में संस्कृत के चित्रों की प्रदर्शनी है।
रमा – क्या संस्कृत के चित्रों की प्रदर्शनी है! मैं भी देखना चाहती हूँ।
रमेश – ज़रूर जाओ।
(विद्यालय पहुँचकर)
रमेश – इन चित्रों को देखो और (उनके) नाम भी बोलो।
रमा – हाँ, बोलती हूँ। यह फूल, यह पेड़, पौधा, विमान (हवाई जहाज़), कंप्यूटर भी है। सारे चित्र सुन्दर हैं। आपका विद्यालय भी सुन्दर है।
रमेश – धन्यवाद! आओ, अब चलते हैं।

शब्दार्था: – रविवासरे-रविवार को। द्रष्टुम्-देखने के लिए। भवान्-आप। इच्छामि-चाहता हूँ। कुत्र-कहाँ। अवश्यम्-ज़रूर। भवतः-आपका (आपके)। गत्वा-जाकर। अद्य-आज। पश्यतु-देखो। अवकाशः-छुट्टी। नामानि-नामों को। मम-मेरे / मेरा / मेरी। संगणकम्-कंप्यूटर। चित्रप्रदर्शनी-चित्रों का प्रदर्शन। सन्ति-हैं। अपि-भी। अधुना-अब।

DAV Class 5 Sanskrit Ch 7 Solutions – चित्रप्रदर्शनी

1. निम्न संवादं पठित्वा तदाधारितान् प्रश्नान् उत्तरत (निम्नलिखित संवाद् को पढ़कर उस पर आधारित प्रश्नों के उत्तर दीजिए)-

रमा – रमेश! अद्य रविवासरे भवान् कुत्र गच्छति?
रमेशः – रमे! अहम् विद्यालयम् गच्छामि।
रमा – किम् भवतः विद्यालये अद्य अवकाशः न अस्ति?
रमेशः – अवकाशः तु अस्ति परन्तु अद्य मम विद्यालये संस्कृतस्य चित्रप्रदर्शनी अस्ति।
रमा – किम् संस्कृतस्य चित्रप्रदर्शनी अस्ति! अहम् अपि द्रष्ट्रम् इच्छामि।
रमेशः – अवश्यम् आगच्छतु।
(विद्यालयम् गत्वा)
रमेश: – पश्यतु एतानि चित्राणि नामानि अपि च वदतु।
रमा – आम्, वदामि। एतत् पुष्पम्, एषः वृक्षः, पादप:, विमानम्, संगणकम् अपि अस्ति। सर्वाणि चित्राणि सुन्दराणि सन्ति। भवतः विद्यालयः अपि सुन्दरः अस्ति।
रमेशः – धन्यवादः। आगच्छ अधुना चलावः।

I. एकपदेन उत्तरत (एक शब्द में उत्तर दें)-

(क) कुत्र संस्कृतस्य चित्रप्रदर्शनी अस्ति?
(ख) कदा रमेशः विद्यालयं गच्छति।
(ग) रमेशस्य कः अपि सुन्दरः अस्ति?
(घ) रमेशस्य विद्यालये अद्य क: न अस्ति?
उत्तराणि :
(क) विद्यालये
(ख) रविवासरे
(ग) विद्यालयः
(घ) अवकाशः

II. पूर्णवाक्येन उत्तरत (पूरे वाक्य में उत्तर दीजिए)-

(क) रमा किं द्रष्टुम् इच्छति?
(ख) विद्यालये केषां चित्राणि सन्ति?
उत्तराणि :
(क) रमा संस्कृतस्य चित्रप्रदर्शनीं द्रुष्टुम इच्छति।
(ख) विद्यालये पुष्पस्य, वृक्षस्य, पादपस्य, विमानस्य, संगणकस्य च चित्राणि सन्ति।

DAV Class 5 Sanskrit Book Solutions Chapter 7 चित्रप्रदर्शनी

III. भाषिक कार्यम् (भाषा संबंधी कार्य)-

प्रश्न क.
‘अहम् अपि द्रष्टुम् इच्छामि।’ अत्र क्रियापद् किम्?
(i) अहम्
(ii) इच्छामि
(iii) अपि
(iv) द्रष्टुम्
उत्तरम् :
(ii) इच्छामि

प्रश्न ख.
‘भवतः विद्यालयः अपि सुन्दरः अस्ति।’ अस्मिन् वाक्ये विशेषणपद किमस्ति?
(i) सुन्दर:
(ii) भवत:
(iii) विद्यालय:
(iv) अस्ति
उत्तरम् :
(i) सुन्दर:

प्रश्न ग.
संवादे ‘आज’ पदस्य अर्थ क: शब्द: प्रयुक्तः?
(i) मम
(ii) अपि
(iii) अधुना
(iv) अद्य
उत्तरम् :
(iv) अद्य

प्रश्न घ.
‘तव’ पदस्य क: विपर्ययः (विलोमः) संवादे आगत:?
(i) अद्य
(ii) भवान्
(iii) मम
(iv) अहम्
उत्तरम् :
(iv) मम।

DAV Class 5 Sanskrit Book Solutions Chapter 7 चित्रप्रदर्शनी

IV. विशेषणै: सह विशेष्यपदानि योजयत (विशेषणों के साथ उचित विशेष्य पदों को जोड़िए)-

विशेषणानि विशेष्या:
(क) एतानि चित्रप्रदर्शनी
(ख) सर्वाणि पुष्पम्
(ग) सुन्दर: वृक्षः
(घ) एष: विद्यालय:
(ङ) उत्तमा नामानि
(ज) एतत् चित्राणि

उत्तराणि :

विशेषणानि विशेष्या:
(क) एतानि नामानि
(ख) सर्वाणि चित्राणि
(ग) सुन्दर: विद्यालय:
(घ) एष: वृक्षः
(ङ) उत्तमा चित्रप्रदर्शनी
(ज) एतत् पुष्पम्

DAV Class 5 Sanskrit Book Solutions Chapter 7 चित्रप्रदर्शनी

V. कतृपदै: सह क्रियापदानि संयोजयत (कर्तापदों के साथ क्रियापदों को जोड़िए) –

कर्तृपदानि क्रियापदानि
(क) भवान् अस्ति
(ख) अवकाश: चलाव :
(ग) अहम् अस्ति
(घ) चित्रप्रदर्शनी अस्ति
(ङ) चित्राणि सुन्दराणि गच्छति
(च) विद्यालय: सुन्दर: गच्छामि
(छ) आवाम सन्ति

उत्तराणि :

कर्तृपदानि क्रियापदानि
(क) भवान् क्रियापदानि
(ख) अवकाश: गच्छति
(ग) अहम् अस्ति
(घ) चित्रप्रदर्शनी गच्छामि
(ङ) चित्राणि सुन्दराणि अस्ति
(च) विद्यालय: सुन्दर: सन्ति
(छ) आवाम अस्ति

DAV Class 5 Sanskrit Book Solutions Chapter 7 चित्रप्रदर्शनी

VI. निम्न अर्थान् उचितान् पदानाम् योजयत (निम्न अर्थों को उचित पदों से जोड़िए)-

अर्था: पदानि
(क) अब आम्
(ख) कहाँ द्रष्टुम्
(ग) आज अधुना
(घ) ज़रूर अपि
(ङ) देखने के लिए कुत्र
(च) हाँ अद्य
(छ) भी अवश्यम्

उत्तराणि :

अर्था: पदानि
(क) अब अधुना
(ख) कहाँ कुत्र
(ग) आज अद्य
(घ) ज़रूर अवश्यम्
(ङ) देखने के लिए द्रष्टुम्
(च) हाँ आम्
(छ) भी अपि

DAV Class 5 Sanskrit Book Solutions Chapter 7 चित्रप्रदर्शनी

VII. पुरुषः वचनज्च लिखत (पुरुष और वचन (को) लिखिए)-

DAV Class 5 Sanskrit Book Solutions Chapter 7 चित्रप्रदर्शनी 4
उत्तराणि :
DAV Class 5 Sanskrit Book Solutions Chapter 7 चित्रप्रदर्शनी 5