DAV Class 5 Sanskrit Book Solutions Chapter 11 हरिणम् मा मारय !

Through DAV Sanskrit Book Class 5 Solutions Chapter 11 हरिणम् मा मारय !, students can easily access answers to the questions presented in the textbook.

DAV Class 5 Sanskrit Chapter 11 Solutions – हरिणम् मा मारय !

Surbhi Sanskrit Book Class 5 Solutions Pdf DAV Chapter 11 हरिणम् मा मारय !

1. उत्तराणि लिखन्तु (उत्तर लिखिए)-

DAV Class 5 Sanskrit Book Solutions Chapter 11 हरिणम् मा मारय ! 1

(क) हरिणः किम् खादति?
(ख) कः तत्र आगच्छति?
(ग) हरिण: कीदृशः भवति?
(घ) शवरस्य समीपे क: आगच्छति?
उत्तराणि :
(क) हरिणः घासम् खादति।
(ख) एकः शवरः तत्र आगच्छति।
(ग) हरिण: अतिसरलः, अतिप्रियः च भवति।
(घ) शवरस्य समीपे एक: बालक: आगच्छति।

DAV Class 5 Sanskrit Book Solutions Chapter 11 हरिणम् मा मारय !

2. कथाम् क्रमानुसारम् योजयन्तु (कथा को क्रम से जोड़िए)-

DAV Class 5 Sanskrit Book Solutions Chapter 11 हरिणम् मा मारय ! 2

(क) एकः शवरः आगच्छति।
(ख) हरिणः घासम् खादति।
(ग) हरिणः दूरे धावति।
(घ) अहम् हरिणम् पालयामि।
(ङ) बालक: शवरम् कथयति।
(च) शवरः हरिणम् न मारयति।
उत्तराणि :
(क) हरिण: घासम् खादति।
(ख) एकः शवर: आगच्छति।
(ग) हरिण: दूरे धावति।
(घ) बालकः शवरम् कथयति।
(ङ) अहम् हरिणम् पालयामि।
(च) शवरः हरिणम् न मारयति।

DAV Class 5 Sanskrit Book Solutions Chapter 11 हरिणम् मा मारय !

3. प्रश्नानाम् उत्तराणि इति वदन्तु लिखन्तु च ‘आम्’ अथवा ‘न’ (प्रश्नों के उत्तर में ‘आम्’ अथवा ‘न’ (‘हाँ’ अथवा ‘नहीं’) बोले और लिखें)-

DAV Class 5 Sanskrit Book Solutions Chapter 11 हरिणम् मा मारय ! 3

(क) किम् हरिण: फल खादति?
(ख) किम् शवरः अन्ते हरिणम् मारयति?
(ग) किम् हरिण: बालके स्नेह करोति?
(घ) किम् हरिणः ग्रामे भ्रमति?
(ङ) किम् हरिणः अतिप्रियः अस्ति?
उत्तराणि :
(क) न
(ख) न
(ग) आम्
(घ) न
(ङ) आम्

4. मज्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत (मंजूषा से क्रियाओं को चुनकर खाली स्थानों को भरिए)-

DAV Class 5 Sanskrit Book Solutions Chapter 11 हरिणम् मा मारय ! 4

(क) बालकः शवरस्य समीपम् _______
(ख) हरिण: घासम् _______
(ग) एक: शवरः तत्र _______
(घ) बालक: शवरम् _______
(ङ) शवरः हरिणम् न _______
उत्तराणि :
(क) गच्छति
(ख) खादति
(ग) आगच्छति
(घ) कथयति
(ङ) मारयति

DAV Class 5 Sanskrit Book Solutions Chapter 11 हरिणम् मा मारय !

5. मज्जूषातः उचितं पद चित्वा कथां पूरयन्तु (मंजूषा से उचित शब्द को चुनकर कथा को भरिए)-

DAV Class 5 Sanskrit Book Solutions Chapter 11 हरिणम् मा मारय ! 5

वने एक: हरिण: _______। तत्र एक: _______ आगच्छति। शवरः हरिणम् ________ इच्छति। तदैव हरिणस्य रक्षक: एक: बालक: तत्र ________ बालक: शवरं कथयति। अहम् हरिणम् मा _________ अतः हरिणम् मा ________। शवरस्य हुद्ये ________ उत्पन्ना भवति। स: हरिणं न मारयति।
उत्तराणि :
1. भ्रमति
2. शवर:
3. मारयितुम्
4. आगच्छति
5. पालयामि
6. मारय
7. द्या

1. अत्र एक: हरिणः अस्ति। हरिण: वने भ्रमति। हरिण: वृक्षस्य नीचै: घासम् खादति। एक: शवर: तत्र आगच्छति। हरिण: शवरम् पश्यति। हरिण: दूरे धावति। शवरः हरिणम् मारयितुम् इच्छति। तदैव एक: बालक: तत्र आगच्छति।

हिंदी अनुवाद-यहाँ एक हिरण (मृग) है। हिरण वन में घूमता है। हिरण पेड़ के नीचे घास (को) खाता है। एक शिकारी वहाँ आता है। हिरण शिकारी को देखता है। हिरण दूर भागता है। शिकारी हिरण को मारना चाहता है। तभी एक बच्चा वहाँ आ जाता है।

शब्दार्थ:-हरिण:-हिरण (मृग)। दूरे-दूर। वने-जंगल में। हरिणम्-हिरण (मृग) को। भ्रमति-घूमता है। मारयितुम्-मारने के लिए (मारना)। वृक्षस्य-पेड़ के। इच्छति-चाहता है। नीचै:-नीचे। तदैव-तभी। तत्र-वहाँ। बालक:-बच्चा। आगच्छति-आ जाता है। शवरम्-शिकारी के।

2. बालक: शवरस्य समीपे गच्छति कथयति च। हरिणम् मा मारय। अहम् हरिणम् पालयामि। एष: हरिण: अतिसरलः अस्ति। एषः अतिप्रियः अस्ति। शवरः बालकस्य वचनम् शृणोति। शवरस्य हृदये दया उत्पन्ना भवति। स: हरिणम् न मारयति। बालक: प्रसन्न: भवति। स: हरिणो स्नेहम् करोति। हरिणः अपि बालके स्नेहम् करोति।

हिंदी अनुवाद-बालक (बच्चा) शिकारी के पास जाता है और कहता है- हिरण को मत मारो। मैं हिरण को पालता हूँ। यह हिरण बहुत भोला है। यह बहुत प्रिय है। शिकारी बच्चे की बात (वचन) सुनता है। शिकारी के हृदय में दया पैदा हो जाती है। वह हिरण को नहीं मारता है। बालक खुश हो जाता है। वह हिरण से प्यार करता है। हिरण भी बच्चे से प्यार (प्रेम) करता है।

शब्दार्थ:-शवरस्य-शिकारी के। समीपे-पास में। कथयति-कहता है। मारय-मारो। पालयामि-पालता हूँ (पालूँगा)। एष:-यह। अतिप्रिय:-बहुत प्यारा। हृदये-हृदय में। उत्पन्ना-पैदा। हरिणे-हिरण से (में)। नेहम् करोति-प्यार करता है।

DAV Class 5 Sanskrit Ch 11 Solutions – हरिणम् मा मारय !

निम्नलिखित गद्यांशं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत (नीचे लिखे गद्यांश को पढ़कर उस पर आधारित प्रश्नों के उत्तर लिखिए)-

1. अत्र एक: हरिणः अस्ति। हरिणः वने भ्रमति। हरिण: वृक्षस्य नीचै: घासम् खादति। एक: शवर: तत्र आगच्छति। हरिण: शवरम् पश्यति। हरिण: दूरे धावति। शवरः हरिणम् मारयितुम् इच्छति। तदैव एक: बालक: तत्र आगच्छति।

I. एकपदेन उत्तरत (एक शब्द में उत्तर दीजिए)

(क) हरिणः कुत्र भ्रमति?
(ख) कः शवरम् पश्यति?
(ग) हरिण: कुत्र धावति?
(घ) अत्र एक: कः अस्ति?
उत्तराणि :
(क) वने
(ख) हरिण:
(ग) दूरे
(घ) हरिणः।

DAV Class 5 Sanskrit Book Solutions Chapter 11 हरिणम् मा मारय !

II. पूर्णवाक्येन उत्तरत (पूरे वाक्य में उत्तर दीजिए)

(क) हरिणः कुत्र घासम् खादति?
(ख) शवरः किम् इच्छति?
उत्तराणि :
(क) हरिण: वृक्षस्य नीचै: घासम् खादति।
(ख) शवरः हरिणम् मारयितुम् इच्छति।

III. भाषिक कार्यम् (भाषा संबंधी कार्य)-

प्रश्न क.
“एकः शवरः तत्र आगच्छति।” अत्र कर्तृ (कर्ता) पदं किम्?
(i) एक:
(ii) तत्र
(iii) शवर:
(iv) आगच्छति
उत्तरम् :
(iii) शवर:

प्रश्न ख.
“तदैव एक: बालकः तत्र आगच्छति।” अत्र वाक्ये अव्ययपद् किम्?
(i) तत्र
(ii) एक:
(iii) बालक:
(iv) आगच्छति
उत्तरम् :
(i) तत्र

प्रश्न ग.
“अत्र एक: हरिणः अस्ति।” अस्मिन् वाक्ये क्रियापद्ध किमस्ति?
(i) एक:
(ii) अस्ति
(iii) अत्र
(iv) हरिण:
उत्तरम् :
(ii) अस्ति

प्रश्न घ.
‘गद्यांशे ‘उपरि’ पद्स्य का कः विलोमः (विपर्ययः) लिखितः अस्ति?
(i) तदैव
(ii) दूरे
(iii) तत्र
(iv) नीचै:
उत्तरम् :
(iv) नीचै:

DAV Class 5 Sanskrit Book Solutions Chapter 11 हरिणम् मा मारय !

IV. कर्तृपदै: सह उचित क्रियापदानि संयोजत (कर्ता पदों के साथ उचित क्रियापदों को जोड़िए)-

कर्तृपदानि क्रियापदानि
एक: शवर: खादति
हरिण: आगच्छति
बालक: इच्छति
हरिण: भ्रमति
शवरः आगच्छति

उत्तराणि :

कर्तृपदानि क्रियापदानि
एक: शवर: आगच्छति
हरिण: भ्रमति
बालक: आगच्छति
हरिण: खादति
शवरः इच्छति

V. बहुवचने परिवर्तयत (बहुवचन में परिवर्तन कीजिए)-

पदानि – बहुवचनं
(क) हरिण: – _________
(ख) भ्रमति – _________
(ग) आगच्छति – _________
(घ) वृक्षस्य – _________
(ङ) बालक: – _________
(च) शवरम् – _________
(छ) खादति – _________
उत्तराणि :
(क) हरिण: – हरिणा:
(ख) भ्रमति – भ्रमन्ति
(ग) आगच्छति – आगच्छन्ति
(घ) वृक्षस्य – वृक्षाणाम्
(ङ) बालक: – बालका:
(च) शवरम् – शबरान्
(छ) खादति – खादन्ति

DAV Class 5 Sanskrit Book Solutions Chapter 11 हरिणम् मा मारय !

VI. धातुं, पुरुषं वचनक्च लिखत (धातु, पुरुष और वचन लिखिए)-

DAV Class 5 Sanskrit Book Solutions Chapter 11 हरिणम् मा मारय ! 10
उत्तराणि :
DAV Class 5 Sanskrit Book Solutions Chapter 11 हरिणम् मा मारय ! 11

VII. शब्दानाम् अर्थै: सह संयोजयत (शब्दों को अर्थों के साथ जोड़िए)-

(क) समीपे – शिकारी को
(ख) मारयितुम् – तभी
(ग) तदैव – वन में
(घ) शवरम् – आता है
(ङ) वृक्षस्य – पास में
(च) आगच्छति – दौड़ जाता है
(छ) वने – पेड़ के
(ज) धावति – मारने के लिए
उत्तराणि :
(क) समीपे – पास में
(ख) मारयितुम् – मारने के लिए
(ग) तदैव – तभी
(घ) शवरम् – शिकारी को
(ङ) वृक्षस्य – पेड़ के
(च) आगच्छति – आता है
(छ) वने – वन में
(ज) धावति – दौड़ जाता है

2. बालक: शवरस्य समीपे गच्छति कथयति च। हरिणम् मा मारय। अहम् हरिणम् पालयामि। एष: हरिण: अतिसरलः अस्ति। एषः अतिप्रियः अस्ति। शबरः बालकस्य वचनम शृणोति। शवरस्य हुदये दया उत्पन्ना भवति। स: हरिणम् न मारयति। बालक: प्रसन्न: भवति। स: हरिणे स्नेहम् करोति। हरिण: अपि बालके स्नेहम् करोति।

I. एकपदेन उत्तरत (एक शब्द में उत्तर दीजिए)-

(क) क: शवरस्य समीपे गच्छति?
(ख) एषः हरिणः कीदृशः अस्ति?
(ग) शवरः कस्य वचनं शृणोति?
(घ) हरिण: कस्मिन् स्नेहं करोति?
उत्तराणि :
(क) बालकः
(ख) अतिसरलः
(ग) बालकस्य
(घ) बालके।

DAV Class 5 Sanskrit Book Solutions Chapter 11 हरिणम् मा मारय !

II. पूर्णवाक्येन उत्तरत (पूरे वाक्य में उत्तर लिखिए)-

(क) बालकः शवरस्य समीपे गत्वा किम् कथयति?
(ख) कस्य हृद्ये द्या उत्पन्ना भवति?
उत्तराणि :
(क) बालक: शवरस्य समीपे गत्वा कथयति-
“हरिणम् मा मारय। अहम् हरिणम् पालयामि।”
(ख) शवरस्य हुदये द्या उत्पन्ना भवति।

III. भाषिक कार्यम् (भाषा संबंधी कार्य)-

प्रश्न क.
‘एषः हरिणः अतिसरलः अस्ति।’ अत्र विशेषणं किम् अस्ति?
(i) हरिण:
(ii) अस्ति
(iii) एष:
(iv) अतिसरल:
उत्तरम् :
(iv) अतिसरलः

प्रश्न ख.
‘बालकः शवरस्य समीपे गच्छति।’ अत्र वाक्ये क्रियापद किम्?
(i) गच्छति
(ii) समीपे
(iii) बालकः
(iv) शवरस्य
उत्तरम् :
(i) गच्छति

प्रश्न ग.
‘स: हरिणे स्नेहं करोति।’ अस्मिन् वाक्ये कर्तृपद कि लिखितम्?
(i) स:
(ii) स्नेहं
(iii) हरिणे
(iv) करोति
उत्तरम् :
(i) स:

DAV Class 5 Sanskrit Book Solutions Chapter 11 हरिणम् मा मारय !

प्रश्न घ.
अनुच्छेदे ‘दुःखी’ पदस्य क: विपयर्य: (विलोम:) आगत:?
(i) सुखी
(ii) प्रसन्न:
(iii) उत्पन्न:
(iv) स्नेहम्
उत्तरम् :
(ii) प्रसन्न:

IV. निम्न वाक्यानि कथा क्रमानुसारं पुनः संयोजयत (निम्न वाक्यों को कथा के क्रम के अनुसार फिर से जोड़िए)-

(क) बालकः प्रसन्न: भवति।
(ख) हरिणः अपि बालके स्नेह करोति।
(ग) एषः हरिणः अतिसरलः, अतिप्रियः च अस्ति।
(घ) बालकः हरिणे स्नेहं करोति।
(ङ) शवरः बालकस्य वचनम् श्रृणोति।
(च) बालकः शवरस्य समीपे गच्छति कथयति च।
उत्तराणि :
(क) बालकः शवरस्य समीपे गच्छति कथयति च।
(ख) एषः हरिणः अतिसरलः, अतिप्रियः च अस्ति।
(ग) शवर: बालकस्य वचनम् श्रृणोति।
(घ) बालकः प्रसन्न: भवति।
(ङ) बालक: हरिणे स्नेहं करोति।
(च) हरिणः अपि बालके स्नेहं करोति।

V. क्रियापदानि कर्तृपदै: सह योजयत (क्रियाओं को कर्तापदों के साथ जोड़िए)-

कर्तृपदानि क्रियापदानि
बालक: न मारयति
अहम् अस्ति
हरिण: उत्पन्ना भवति
शवर: गच्छति
स: पालयामि
दया शृणोति

उत्तराणि :

कर्तृपदानि क्रियापदानि
बालक: गच्छति
अहम् पालयामि
हरिण: अस्ति
शवर: शृणोति
स: न मारयति
दया उत्पन्ना भवति

DAV Class 5 Sanskrit Book Solutions Chapter 11 हरिणम् मा मारय !

VI. विशेषणै: सह विशेष्यपदानि योजयत (विशेषणों के साथ विशेष्य पदों को जोड़िए)-

विशेषणम् विशेष्य
(क) अतिसरल: हरिण:
(ख) एष: बालक:
(ग) प्रसन्न: हरिण:
(घ) घातक: शवर:

उत्तराणि :

विशेषणम् विशेष्य
(क) अतिसरल: हरिण:
(ख) एष: हरिण:
(ग) प्रसन्न: बालक:
(घ) घातक: शवर:

VII. वचनं परिवर्त्य लिखन्तु (वचन को बदलकर लिखिए)-

(क) वचनम् (बहुवचने) ___________
(ख) मारयति (द्विवचने) ___________
(ग) सः (बहुवचने) ___________
(घ) द्या (द्विवचने) ___________
(ङ) पालयामि (द्विवचने) ___________
(च) हरिणः (बहुवचने) ___________
उत्तराणि :
(क) वचनानि
(ख) मारयतः
(ग) ते
(घ) द्ये
(ङ) पालयाव:
(च) हरिणा: