DAV Class 8 Sanskrit Book व्याकरणम्

Through DAV Sanskrit Book Class 8 Solutions Pdf व्याकरणम्, students can easily access answers to the questions presented in the textbook.

DAV Class 8 Sanskrit Vyakaranam

कारक
(क) ‘कर्तृकारकम्’ (कर्ता कारक) (प्रथमा विभक्तिः)

पाठ्यपुस्तक सुरभि: की पृष्ठ संख्या 33 को पढ़कर समझिए।

1. निम्नलिखितानि वाक्यानि पठित्वा उत्तराणि लिखन्तु-
i. महात्मा विठोवा कुटीरे वसति स्म।
ii. नागरिक: महात्मानम् प्रार्थयत्।
iii. महात्मा विठोवा निवेदनं स्वीकृतवान्।
iv. महात्मा रात्रौ बुभुक्षितः एव अतिष्ठत्।
v. महात्मा यथासमयं नागरिकस्य गृहं गतवान्।
vi. महात्मा विठोवा अवदत्। उत्तराणि
उत्तराणि :
i. कुटीरे क: वसति स्म? – महात्मा विठोवा
ii. महात्मानं क: प्रार्थयत्? – नागरिक:
iii. निवेद्न क: स्वीकृतवान्? – महात्मा विठोवा
iv. रात्रौ बुभुक्षितः कः अतिष्ठत्? – महात्मा
v. क: यथासमयं नागरिकस्य गृहं गतवान्? – महात्मा
vi. क: अवदत्? – महात्मा विठोवा

एते सर्वें प्रश्नाः ‘क:’ सम्बद्धप्रश्नाः सन्ति। एतेषां प्रश्नानाम् उत्तराणि क्रियायाः (यथा-वसति स्म, प्रार्थयत्, स्वीकृतवान्, अतिष्ठत्, गतवान्, अवदत्) कर्तृरूपेण (कर्ता) सन्ति। अर्थात् ‘क्रियां क: करोति।’
यः (अथवा या) क्रियां करोति सः (अथवा सा) कर्ता भवति। तत्र ‘कर्ता’ कारकम् भवति। वयम् कर्तृकारके च ‘प्रथमा’ विभक्ते: प्रयोगं कुर्मः।

DAV Class 8 Sanskrit Book व्याकरणम्

2. एतानि चित्राणि पश्यन्तु वाक्यानि च पठित्वा प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु-
DAV Class 8 Sanskrit Book व्याकरणम् 1
उत्तराणि :
i. वानर:
ii. मयूर:
iii. बालक:
iv. बालिका
v. शशक:
vi. छात्रः।

3. अधोलिखित-वाक्येषु ‘कर्ता’ इति पदं रेखाङकित कुर्वन्तु-
i. गायक: गीतम् गायति।
ii. लेखक: लेखं लिखति।
iii. रामः वस्त्रम् धारयति।
iv. सीता पुस्तकं पठति।
v. कवि: कवितां रचयति।
vi. अम्बा भोजन पचति।
उत्तराणि :
i. गायक: गीतम् गायति।
ii. लेखक: लेखं लिखति।
iii. रामः वस्नम् धारयति।
iv. सीता पुस्तकं पठति।
v. कवि: कवितां रचयति।
vi. अम्बा भोजनं पचति।

4. उपरिलिखितानि वाक्यानि पठित्वा कथयन्तु-
एतेषु वाक्येषु क्रियां क: करोति-
उत्तराणि :
i. गायक
ii. लेखक:
iii. राम:
iv. सीता
v. कवि:
vi. अम्बा

DAV Class 8 Sanskrit Book व्याकरणम्

कानि क्रियापदानि सन्ति-
उत्तराणि :
i. गायति
ii. लिखति
iii. धारयति
iv. पठति
v. रचयति
vi. पचति

(ख) ‘कर्म’ कारकम् (द्वितीया विभक्तिः)

1. अवगच्छन्तु-यदा क्रिया भवति कर्ता क्रियां करोति तदा किमपि, कार्यम् अपि सिद्धम् भवति।
2. कर्तृकारकस्य तृतीये अभ्यासे प्रदत्तेषु वाक्येषु ‘कर्ता’ किं किं करोति-अत्र वदन्तु लिखन्तु च-
यथा-
उत्तराणि :
i. गायक: ‘कि’ करोति? – गीतम् गायति।
ii. लेखक: ‘किं’ करोति? – लेखम् लिखति।
iii. राम: ‘किं’ करोति? – वस्त्रम् धारयति।
iv. सीता ‘किं’ करोति? – पुस्तकम् पठति।
v. कवि: किं’ करोति? – कविताम् रचयति।
vi. अम्बा ‘किं’ करोति? – भोजनम् पचति।

पाठ्ययुस्तक सुरभिः की पृष्ठ संख्या 34 को पढ़कर समझिए।

3. निम्नलिखितेषु वाक्येषु कर्मपदै: रिक्तस्थानानि पूरयन्तु-
i. बालिका _______ कथयति। (अध्यापक: अध्यापकं)
ii. अध्यापिका _______ कथयति। (छात्रान्, छात्रा)
iii. वैद्य: _______ पश्यति। (रुगणं, रुगणः, रुगणेन)
iv. जनक: _______ आह्नयति। (अम्बा, अम्बां, अम्बाया:)
v. बाला: _______ पश्यन्ति। (उद्यानं, उद्यानस्य, उद्याने)
vi. ते _______ पठन्ति। (पुस्तकानि, पुस्तकस्य, पुस्तकाय)
vii. स: _______ पाठयति। (मम, माम्, अहम्)
viii. त्वं _______ पठसि। (श्लोकं, श्लोक:, श्लोकाय)
ix. वयं _______ पठामः। (संस्कृतात्, संस्कृतम्, संस्कृताय)
x. अह _______ स्मरामि। (पाठम्, पाठस्य, पाठे)
उत्तराणि :
i. अध्यापकं
ii. छात्रान्
iii. रुण
iv. अम्बां
v. उद्यानं
vi. पुस्तकानि
vii. माम्
viii. श्लोक
ix. संस्कृतम्
x. पाठम्।

DAV Class 8 Sanskrit Book व्याकरणम्

4. कर्तृकारकस्य कर्मकारकस्य च तृतीये अभ्यासे यानि कर्मपदानि सन्ति तानि अत्र रिक्तस्थाने लिखन्तुउत्तराणि कर्तृकारकस्य तृतीयस्य अभ्यासस्य कर्मपदानि-गीतम्, लेखम्, वस्त्रम्, पुस्तकम्, कविताम्, भोजनम्। कर्मकारकस्य तृतीयस्य अभ्यासस्य कर्मपदानि-कुटीरम्, भोजनम्, सूचनाम्, निवेदनम्, माम्, बिजयम्।
[ध्यातव्यम् यत-उभयतः, अभितः, परितः, बिना, प्रति एतेषां पदानां योगे अपि द्वितीयाविभक्तेः प्रयोगः भवति।]

5. उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयन्तु-
यथा-
i. छात्र: पुस्तकं विना न पठति। (पुस्तक)
ii. __________ अभितः छात्रा: सन्ति। (गुरु)
iii. छात्रा: __________ प्रति धावन्ति। (गृह)
iv. __________ उभयतः पुत्रो स्तः। (जनक)
v. __________ परितः पुष्पाणि सन्ति। (सरणि)
vi. __________ उभयतः दृष्ट्वा चलन्तु। (सरणि)
vii. पुत्र: __________ प्रति अधावत्। (अम्बा)
viii. __________ अभितः शिष्या: तिष्ठन्ति। (आचार्य)
ix. रामः __________ विना न क्रीडति। (मित्र)
x. भक्त __________ परितः परिक्रमां करोति। (देवालय)
उत्तराणि :
i. पुस्तकं
ii. गुरुम्
iii. गृहाणि (गृह)
iv. जनकम्
v. सरणिम्
vi. सरणिम्
vii. अम्बां
viii. आचार्यम्
ix. मित्रं
x. देवालयं।

DAV Class 8 Sanskrit Book व्याकरणम्

(ग) ‘करण’ कारकम् (तृतीया विभक्ति:)

1. अधोलिखितानि वाक्यानि पठन्तु-
i. छात्र: कलमेन लेखं लिखति।
ii. अम्बा छुरिकया फलं कृन्तति।
iii. सैनिक: शस्त्रेण युद्ध करोति।
iv. बालक: पात्रेण जल पिबति।
v. कृषकः हलेन क्षेत्र कर्षति।
vi. नर: परिश्रमेण कार्य करोति।
अधुना वदन्तु उपरिलिखिते वाक्येषु ‘क्रिया’ केन सम्पन्ना अभवत् –
उत्तराणि :
i. कलमेन
ii. छुरिकया
iii. शस्त्रेण
iv. पात्रेण
v. हलेन
vi. परिश्रमेण।

2. अधोलिखितेषु वाक्येषु करणकारकं रेखाड्कित कुर्वन्तु-
i. भक्तः नेत्राभ्यां दर्शनं करोति।
ii. रामः हस्तेन कार्य करोति।
iii. मालाकारः जलेन वृक्षान् सिज्चति।
iv. अम्बा अन्नेन रोटिकां पचति।
v. राम: बाणेन रावणम् अमारयत्।
vi. सीता स्वरेण गीतम् गायति।
vii. श्याम: पुष्यै: मालाम् रचयति।
viii. सूर्य: स्वकिरणै: तापं यच्छति।
ix. पाचकः तण्डुलै: ओदन पचति।
x. छात्र: उच्चस्वरेण पुस्तकं पठति।
उत्तराणि :
i. भक्तः नेत्राभ्यां दर्शन करोति।
ii. रामः हस्तेन कार्य करोति।
iii. मालाकार: जलेन वृक्षान् सिक्चति।
iv. अम्बा अन्नेन रोटिकां पचति।
v. रामः बाणेन रावणम् अमारयत्।
vi. सीता स्वरेण गीतम् गायति।
vii. श्यामः पुष्पै: मालाम् रचयति।
viii. सूर्यः स्वकिरण : तापं यच्छति।
ix. पाचक: तण्डुलै: ओदन पचति।
x. छात्रः उच्चस्वरेण पुस्तकं पठति।

DAV Class 8 Sanskrit Book व्याकरणम्

3. चतुर्थे अभ्यासे लिखितेषु वाक्येषु ‘कर्ता-कर्म-करण-क्रिया’ पदानि पृथक् कृत्वा लिखन्तु-
उत्तराणि :

DAV Class 8 Sanskrit Book व्याकरणम् 2

यथा-
i. पुत्रः जनकेन सह गच्छति। (जनक)
ii. विवादेन अलम्। (विवाद)
i. ________ सीता सह गच्छति। (राम)
ii. ________ पीयूष: सह क्रीडति। (शशक)
iii. ________ अलम्। (कलह)
iv. ________ विना कार्यम् न भवति। (उत्साह)
v. ________ अलम्। (भ्रमण)
उत्तराणि :
i. रामेण
ii. शशकेन
iii. कलहेन
iv. उत्साहेन
v. भ्रमणेन

(घ) ‘सम्प्रदान’ कारकम् (चतुर्थी विभक्तिः)

1. उपरिलिखितानि वाक्यानि पठित्वा प्रश्नानाम् उत्तराणि लिखन्तु-
उत्तराणि :
i. अध्यापिका कस्मै पुस्तकम् आनयति? छात्राय
ii. अध्यापिका कस्मै पुस्तकम् आनयति? छात्रायै
iii. छात्र: कस्यै पठति? परीक्षायै
iv. छात्रा कस्यै धावति? स्पर्धायै
v. बालक: किमर्थ गच्छति? क्रीडनाय
vi. बालिका किमर्थ गच्छति? क्रीडनाय
प्रश्न:
अत्र वयं किं पश्यामः?
उत्तर:
अत्र वयं पश्यामः यत्-

DAV Class 8 Sanskrit Book व्याकरणम्

2. चतुर्थी-विभक्ति-रूपाणि लिखन्तु-
उत्तराणि :
DAV Class 8 Sanskrit Book व्याकरणम् 3

3. अधोलिखित-वाक्येषु सम्प्रदान-कारकं रेखाड्क्रित कुर्वन्तु-
i. छात्र: पठनाय उपविशति।
ii. नरः भोजनाय तिष्ठति।
iii. सैनिक: युद्धाय गच्छति।
iv. ईश्वर: रक्षणाय आगच्छति।
v. नर्तकी नृत्याय सज्जीभवति।
vi. जना: भ्रमणाय तत्पराः सन्ति।
vii. छात्र: परीक्षायै पठति।
viii. धावक: स्पर्धायै धावति।
ix. कृषक: शस्याय बीज वपति
x. बालक: क्रीडनाय गच्छति
xi. वृक्षः परार्थाय फलति।
उत्तराणि :
i. छात्र: पठनाय उपविशति।
ii. नर: भोजनाय तिष्ठति।
iii. सैनिक: यद्धाय गच्छति।
iv. ईश्वरः रक्षणाय आगच्छति।
v. नर्तकी नुत्याय सज्जीभवति।
vi. जनाः भ्रमणाय तत्पराः सन्ति।
vii. छात्र: परीक्षायै पठति।
viii. धावक: स्पर्धायै धावति।
ix. कृषक: शस्याय बीजं वपति।
x. बालकः क्रीडनाय गच्छति।
xi. वृक्षः परार्थाय फलति।

DAV Class 8 Sanskrit Book व्याकरणम्

4. उपरिलिखितानि वाक्यानि पठित्वा कथयन्तु एतेषु वाक्येषु कर्ता ‘किमर्थम्’ क्रियां करोति?
उत्तराणि :
i. छात्र: किमर्थं पठति? परीक्षायै
ii. धावक: किमर्थ धावति? स्पर्धायै
iii. कृषकः किमर्थ बीज वपति? शस्याय
iv. बालक: किमर्थं गच्छति? क्रीडनाय
v. वृक्षः किमर्थ फलति? परार्थाय

5. उदाहरण दृष्ट्वा रिक्तस्थानानि पूरयन्तु-
यथा-
i. बालकाय फलं रोचते। (बालक)
ii. विष्णवे नमः। (विष्यु)
iii. नुपुर: मित्राय उपहारं यच्छति। (मित्र)
iv. ______ पठनम् रोचते। (छात्र)
v. ________ रोचते। (नर्तक)
vi. ________ नमः। (अम्बा)
vii. राम: ________ पुस्तकं यच्छति। (श्याम)
viii. ________ नमः। (गुरु)
ix. माता ________ वस्त्राणि यच्छति। (पुत्र)
उत्तराणि :
i. बालकाय
ii. विष्णवे
iii. मित्राय
iv. छात्राय
v. नर्तकाय
vi. अम्बायै
vii. श्यामाय
viii. गुरवे
ix. पुत्राय।

(ङ) ‘अपादान’ कारकम् (पज्चमी विभक्तिः)
(च) ‘सम्बन्ध’ कारकम् (षष्ठी विभक्ति:)

(छ) ‘अधिकरण’ कारकम् (सप्तमी विभक्तिः)

1. उपरिलिखित संवादं पठित्वा अधोलिखितानां प्रश्नानाम् उत्तराणि वदन्तु लिखन्तु चउत्तराणि
प्रश्ना: उत्तराणि :
i. श्याम: कुत्र पठति? – विद्यालये
ii. श्याम: कदा पठति? – रात्रौ
iii. राम: कदा पठति? – प्रातःकाले
iv. वानरः कुत्र तिष्ठति? – शाखायाम्
v. प्रतिबिम्बं कुत्र पतति? – जले
vi. मत्स्याः कुत्र तरन्ति? – सरोवरे
उदाहरणं दृष्ट्वा रिक्त-स्थानानि पूरयन्तु-
यथा- i. माता पत्रे स्निह्यति। (पुत्र)
ii. बालक: गुरौ विश्वसिति। (गुरु)
उत्तराणि :
iii. आचार्यः छात्रे स्निह्यति (छात्र)
iv. पुत्रः पितरि विश्वसिति (पितृ)
v. जनाः सज्जनेषु विश्वसन्ति। (सज्जन)
vi. सज्जना: सर्वेषु स्निहयन्ति (सर्व)

DAV Class 8 Sanskrit Book व्याकरणम्

(ज) ‘सम्बोधनम्’

मिश्रितः अभ्यास:

1. कोष्ठकात् समुचितं पदं चित्वा रिक्त-स्थानानि पूरयत-
यथा – रामः वने वसति। (वनस्य/वने/वनम्)
i. ___________ उपदेशं पालयतु। (आचार्यस्य/आचर्य:/आचार्यम्)
ii. श्याम: ___________ स्नानं करोति। (गङ्गाम/गड्गायाम्/गड्गाया:)
iii. नर: __________ च्चलति। (चरणाभ्याम्/चरणयो:/चरणौ)
iv. __________ जलं निर्गच्छति। (पर्वतेन/पर्वते/पर्वतात्)
v. जना: __________ उपवनं गच्छन्ति। (भ्रमणम/भ्रमणस्य/भ्रमणाय)
vi. जना: __________ जीवन्ति। (भोजन/भोजनेन/भोजनात्)
vii. पत्रवाहक: __________ वितरति। (पत्राणि/फलानि/क्रीडनकानि)
viii. गुरु: __________ उपदिशति। (शिष्य:/शिष्यम्/शिष्यस्य)
ix. कपोता: __________ उत्पत्तन्ति। (आकाशे/आकाशं/आकाशात)
x. छात्रा: __________ पठन्ति। (पुस्तकात्/पुस्तकस्य/पुस्तकेन)
xi. आगरानगरम् __________ तटे स्थितम् अस्ति। (यमुनायाम्/यमुनायाः/यमुनाम्)
xii. तारका: __________ दीव्यन्ति। (रात्रिम्/रात्रो/रात्रे:)
xiii. __________ तपस्यां कुर्वन्ति। (मुनय :/मुनि:/मुने:)
xiv. पृथ्वी ___________ परितः भ्रमति। (सूर्यस्य/सूर्याय/सूर्यम)
xv. पिता __________ पत्रम् लिखति। (पुत्राय/पुत्रे/पुत्रम्)
उत्तराणि :
i. आचार्यस्य
ii. गङ्गायाम्
iii. चरणाभ्याम्
iv. पर्वतात्
v. भ्रमणाय
vi. भोजनेन
vii. पत्राणि
viii. शिष्यम्
ix. आकाशे
x. पुस्तकेन
xi. यमुनाया:
xii. रात्रौ
xiii. मुनय:
xiv. सूर्यम्
xv. पुत्राय

DAV Class 8 Sanskrit Book व्याकरणम्

वर्णसंयोगः सन्धिः च

पाठ्यपुस्तक सुरभि: की पृष्ठ संख्या 71 को पढ़कर समझें।

2. अधुना एतानि वाक्यानि पठन्तु-
i. अहमपि संस्कृतं पठामि।
ii. स: स्वयमेव गृहकार्य करोति।
iii. त्वमेव अस्य उत्तरम् अयच्छः।
iv. किमह पाठं पठामि।
v. सा अवश्यमेव विद्यालयं गमिष्यति।
vi. अस्माकमद्य परीक्षा अभवत्।
एतेषु वाक्येषु यानि स्थूलानि पदानि सन्ति तानि अत्र लिखन्तु-
उत्तराणि :
i. अहमपि
ii. स्वयमेव
iii. त्वमेव
iv. किमह
v. अवश्यमेव
vi. अस्माकमद्य

3. एतानि वाक्यानि पठन्तु-
i. अहमेकदा उद्यानमगच्छम्।
ii. तत्र मम मित्रमपि आगच्छत्।
iii. अह तमपश्यम्।
iv. स: अपि मामपश्यत्।
v. आवामुद्याने मिलित्वा अभ्रमाव। आवाभ्यां तत्र भ्रमणमेव न कृतम् अपितु क्रीडनमपि कृतम्।
उपरिलिखितेषु वाक्येषु संयोग-युक्तानि पदानि चित्वा उदाहरणानुसारं लिखन्तु-
यथा- i. अहमेकदा = अहम् + एकदा
उत्तराणि :
ii. उद्यानमगच्छम् = उद्यानम् + अगच्छम्
iii. मित्रमपि = मित्रम् + अपि
iv. तमपश्यम् = तम् + अपश्यम्
v. मामपश्यत् = माम् + अपश्यत्
vi. आवामुद्याने = आवाम् + उद्याने
vii. भ्रमणमेव = भ्रमणम् + एव
viii. क्रीडनमपि = क्रीडनम् + अपि

DAV Class 8 Sanskrit Book व्याकरणम्

4. इदानीम् एतानि वाक्यानि पठन्तु –
i. अद्याहं संस्कृतं पठामि।
ii. एषः मम विद्यालयः अस्ति।
iii. रवीन्द्र: मम मित्रम् अस्ति।
iv. रमेशः विद्यालयं गमिष्यति।
v. प्रातःकाले सूर्योद्यः भवति।
vi. अस्माकं पुस्तके सूक्तीनां पाठ: अस्ति।
vii. वयं सददैव अनुशासनस्य पालनं कुर्याम।
एतेषु वाक्येषु यानि रेखाह्कितानि पदानि सन्ति तानि अधः लिखन्तु। उदाहरणानुसारं च पूर्वपदम् परपद च पृथक् कृत्वा लिखन्तु-
यथा-
DAV Class 8 Sanskrit Book व्याकरणम् 4

I. दीर्घसन्धि:

एताम् तालिकां दृष्ट्वा उदाहरणानुसारं निम्नलिखितेषु पदेषु सन्धिं कृत्वा लिखत-
उत्तराणि :
DAV Class 8 Sanskrit Book व्याकरणम् 5

II. गुणसन्धि:

एतां तालिकां दृष्ट्वा उदाहरणानुसारं सन्धिं कृत्वा लिखन्तु-
उत्तराणि :
DAV Class 8 Sanskrit Book व्याकरणम् 6

III. वृद्धिसन्धि:

पाठ्यपुस्तक सुरभि: की पृष्ठ संख्या 81-82 को पढ़कर समझें।
एतां तालिकां दृष्ट्वा उदाहरणानुसारं सन्धिं कृत्वा लिखन्तु-
उत्तराणि :
DAV Class 8 Sanskrit Book व्याकरणम् 7

IV. यण्सन्धि:

उदाहरणं दृष्ट्वा सन्धिं कृत्वा लिखन्तु-
उत्तराणि :
DAV Class 8 Sanskrit Book व्याकरणम् 8

समास:

1. एतानि वाक्यानि ध्यानेन पठन्तु-
i. नगरस्य समीपम् नदी वहति। – उपनगरम् नदी वहति।
ii. बालक: फलानाम् रसम् पिबति। – बालक: फलरसं पिबति।
iii. छात्रः शक्तिम् अनतिक्रम्य पठति। – छात्र: यथाशक्ति पठति।
iv. रामः च लक्ष्मण: च विद्यालये पठतः। – रामलक्ष्मणौ विद्यालये पठतः।
v. सीता च राम: च वनं गच्छतः। – सीतारामौ वनं गच्छतः।
vi. विद्यालये नियमम् अनतिक्रम्य कार्यं भवति। – विद्यालये यथानियमम् कार्य भवति।
vii. स: तु राज्ञः पुत्र: अस्ति। – स: तु राजपुत्रः अस्ति।
viii. बालकाय गायनकला देवेन दत्ता अस्ति। – बालकाय गायनकला देवदत्ता अस्ति।
ix. सुमेधा कलायां निपुणा अस्ति। – सुमेधा कलानिपुणा अस्ति।
x. विद्यालयं कालम् अनतिक्रम्य गच्छेत्। – विद्यालयं यथाकालम् गच्छेत्। उपरिलिखितेषु वाक्येषु स्थूलपदानि ध्यानेन पठन्तु। प्रश्नः अत्र वयं किं पश्यामः?
उत्तरम्:
अत्र वयं पश्याम:-
i. नगरस्य समीपम् इति पदस्य स्थाने ‘उपनगरम्’ पदं प्रयुक्तम्।
एवमेव लिखन्तु वाक्येषु कस्य पदस्य स्थाने किं प्रयुक्तम्-
उत्तराणि :
ii. फलानाम् रसम् → फलरसम्
iii. फलानाम् रसम्त् → यथाशक्ति
iv. राम: च लक्ष्मण: च → रामलक्क्मणौ
v. सीता च राम: च → सीतारामौ
vi. नियमम् अनतिक्रम्य → यथानियमम्
vii. राज्ञः पुत्र: → राजपुत्र:
viii. देवेन दत्ता → देवदत्ता
ix. कलायाम् निपुणा → कलानिपुणा
x. कालम् अनतिक्रम्य → यथाकालम्

उपरिलिखितेषु वाक्येषु “फलानां रसम्, शक्तिम् अनतिक्रम्य, रामः च लक्ष्मणः च” एतानि पदानि पृथक्-पृथक् लिखितानि सन्ति। एषः विग्रहः कथ्यते। यदा एतानि पदानि मिलित्वा ‘एकपद’ भवन्ति, तदा इदं समस्तपदं कथ्यते, यथा-फलरसं, यथाशक्ति, रामलक्ष्मणौ इत्यादीनि समस्तपदानि सन्ति।
एषः समास: अस्ति।

DAV Class 8 Sanskrit Book व्याकरणम्

2. गतपृष्ठे लिखितेभ्य: वाक्येभ्यः समस्तपदानि विग्रहपदानी च चित्वा लिखन्तु-
उत्तराणि :
DAV Class 8 Sanskrit Book व्याकरणम् 9

समासस्य भेदा:
अनुशीलनम्

1. अधोलिखित-पदानां समासस्य नाम वदन्तु लिखन्तु च-
i. यथासमयम्, रामलक्ष्मणौ:, यथास्थानम्।
ii. कोकिलमयूरौ, पुष्पवाटिका, जनकसभा।
iii. विद्याहीनः सिंहभयम्, वृक्षपतितः, देवपूजा।
iv. कार्यनिपुणः, धर्मार्थौ, हरिहरौ, अनुरथम्।
v. प्रतिगृहम्, प्रत्येकम्, कृष्णार्जुनौ, यथाविधि।
vi. हंसबकौ, उपवनम्, पार्वतीपरमेश्वरौ।
उत्तराणि :
DAV Class 8 Sanskrit Book व्याकरणम् 10