DAV Class 8 Sanskrit Book Solutions पत्राणि

Through DAV Sanskrit Book Class 8 Solutions Pdf पत्राणि, students can easily access answers to the questions presented in the textbook.

DAV Class 8 Sanskrit Solutions पत्राणि

I. संस्कृतस्य महत्त्वं वर्णयन् स्वमित्रं प्रति अधोलिखितं पत्रं पज्जूषायां प्रदत्तपदै: पूरयन्तु-
संस्कृतविषये, शब्दकोषः, प्राचीनतमा, कुशलम्, विशालम् अध्ययनम्,
प्रणामान्, संस्कृतस्य, विज्ञानसम्बन्धितः, स्वपुस्तके

134, रोहिणी
दिल्लीतः
तिथि: ________

प्रिय मित्र!
सस्नेहं नमोनमः।
अत्र i. ______ तत्रास्तु। अद्य मया तव पत्रम् प्राप्तम्। ii. ________ तव रुचिं ज्ञात्वा अहं प्रसन्न: अभवम्। मित्र! अद्य अहं iii. ________ अपि संस्कृतभाषायाः विषये अपठम्। संस्कृतभाषा विश्वस्य iv. ________ भाषा अस्ति। अस्या: साहित्यम् अति v. ________ अस्ति। अस्या: विशालः vi. ________ अद्वितीयः अस्ति। संस्कृतभाषायाम् vii. ________ मानवजीवनोपयोगिन : ग्रन्था: अपि सन्ति। अधुना वैदेशिक-विद्वांस: अपि viii. ________ महत्त्वम् स्वीकुर्वन्ति। अतः अहं कथयामि यत् त्वम् मनोयोगेन संस्कृतभाषाया: ix. ________ कुरु। मातरं पितरं च मम x. ________ निवेदयतु।

तव मित्रम्
रजत:

उत्तराणि :
i. कुशलं
ii. संस्कृतविषये
iii. स्वपुस्तके
iv. ग्राचीनतमा
v. विशालम्
vi. शब्दकोष:
vii. विज्ञानसम्बन्धिन:
viii. संस्कृतस्य
ix. अध्ययनम्
x. प्रणामान्।

DAV Class 8 Sanskrit Book Solutions पत्राणि

II. नेहा नैनीतालनगरे वसति। तस्याः सखी प्रज्ञा कोलकातानगरे वसति। नेहाया: नगरे वृक्षाणां रक्षणस्य विषये एकस्या: गोष्ठ्या: आयोजनम् अस्ति। नेहा प्रज्ञायै निमन्त्रणपत्रं लिखति। मज्जूषायां प्रदत्तपदानां सहायतया पत्रे रिक्तस्थानानि पूरयन्तु-
भावनायः, जीवनस्य, पर्यावरणम्, नगरे, आगत्य, सड्ख्या, एकस्मिन्, रोगग्रस्ता:, स्थिति:, कर्तनम्

परीक्षाभवनात्
नैनीतालनगरम्।
तिथि: ________।

संखि प्रज्ञे!
सप्रेम नमस्ते।
अत्र सर्व कुशलम् अस्ति। तत्रापि कुशलं स्यात् इति कामये। अहं भवतीं सूचयामि यत् इदानीं प्रतिदिन वृक्षाणां i. ________ न्यूना भवति। कोऽपि वृक्षारोपणं न करोति सर्व ii. ________ एव कुर्वन्ति। यदि ईदृशी iii. ________ अग्रे अपि भविष्यति तर्हि iv. ________ दिने सर्वे जीवाः निराश्रिता: भविष्यन्ति। काले वर्षा न भविष्यति v. ________ अपि नष्टं भविष्यति अन्यत् च सर्वे प्राणिन: vi. ________ भविष्यन्ति। सखि! अस्माकं vii. ________ उद्देश्यम् तु ‘वसुधैव कुटुम्बकम्’ एतस्याः viii. ________ विकासः कर्त्तव्यः इति अस्ति। अतः एतस्य कृते अस्मांक ix. ________ एका गोष्ठी आयोजिता। अतः मम निवेदनम् अस्ति यत् भवती अपि अस्यां गोष्ठ्याम् x. ________ स्वयोगदानं यच्छतु।
आदरणीयाभ्यां पितृभ्यां सादरं प्रणामाः।

भवत्याः सखी
नेहा

उत्तराणि :
i. सङ्ख्या
ii. कर्तव्यम्
iii. स्थिति:
iv. एकस्मिन्
v. पर्यावरणम्
vi. रोगग्रस्ता:
vii. जीवनस्य
viii. भावनाया:
ix. नगरे
x. आगत्य।

DAV Class 8 Sanskrit Book Solutions पत्राणि

III. मित्र प्रति अधोलिखितं पत्र मज्जूषायां प्रदत्तपदैः पूरयन्तु-
जनान्, हर्षम्, कुशलं, स्वच्छतायै, प्रयोगं, अद्यत्व, कथयामि, मातापितृभ्यां,
सहयोगाय, प्रयतशीला:

डी०ए०वी० विद्यालय:
हरिद्वारनगरात्
तिथिः __________

प्रिय मित्र!
सस्नेहं नमोनमः।
अत्र i. ________ तत्रास्तु। मित्र! त्वं जानासि एव यत् ii. ________ भारतशासनं गड्नाया: iii. ________ कृतसड़्पम् अस्ति। अहं त्वाम् इदं सूचयन्। iv. ________ अनुभवामि यत् प्रधानमन्त्री नरेन्द्र: मोदी गड्रास्वच्छतायाः कार्य डी॰ए०वी० संस्थाम् अपि v. ________ आहुतवान्। अघ्यत्वे वयं सर्वे गड्राया: स्वच्छतां प्रति vi. ________ स्मः। वयं गड्रातटं गत्वा vii. ________ प्रेरयाम: यत् ते गड्राजले अवकरं न क्षिपेयुः। पत्र-पुष्पदीपकान् न प्रवाहयेयुः। स्नाने तैलफेनस्य viii. ________ न कुर्युः। मित्र! अहं त्वाम् ix. ________ यत् त्वम् अपि गड्नास्वच्छतायै जनान् प्रेरय। x. ________ सादरं प्रणामाः।

 

भवतः मित्रम्
रमेश:

उत्तराणि :
i. कुशलं
ii. अद्यत्वे
iii. स्वच्छतायै
iv. हर्षम्
v. सहयोगाय
vi. प्रयत्नशीला:
vii. जनान्
viii. प्रयोगं
ix. कथयामि
x. मातृपित्भ्यां।

DAV Class 8 Sanskrit Book Solutions पत्राणि

IV. अत्र प्रधानाचार्य प्रति एकं प्रार्थना-पत्रं लिखितम् अस्ति। मज्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयन्तु-
अनुमतिं, निवेद्नम्, भवताम्, मान्याः, मम, एताम्, भवन्तः, पठितुम्, संस्कृते, अष्टम्या:

सेवायाम्,
i. ________ प्रधानाचार्या:
डी०ए०वी० विद्यालय:
चेन्नई नगरम्।
महोद्या:
सविनयं ii. ________ अस्ति यत् अहम् iii. ________ कक्षायाः छात्र: अस्मि। संस्कृत-भाषायां iv. ________ अतीव रुचिः अस्ति। अहम् प्रतिवर्ष v. ________ शत-प्रतिशतम् अड्कान् प्राप्नोमि। अहम् vi. ________ भाषाम् अग्रिम-कक्षायाम् अपि vii. ________ इच्छामि। अतः नवम्यां कक्षायां संस्कृत-पठनाय मह्यम् viii. ________ प्रदाय अनुग्रहं कुर्वन्तु ix. ________ इति प्रार्थये।
धन्यवादाः।

x. ________ शिष्य:
रमेश:

उत्तराणि :
i. मान्या:
ii. निवेद्नम्
iii. अष्टम्याः
iv. मम
vi. एताम्
vii. पठितुम्
viii. अनुमतिं
ix. भवन्तः
v. संस्कृते

V. भवान् सुदर्शन: दिल्लीनगरे वसति। भवतः मित्रम् नरेन्द्र: केरलप्रदेशे वसति। भवान् गणतन्त्रदिवस्य समारोहं द्रष्टुं स्वमित्राय निमन्त्रणपत्रं लिखति। मख्जूषाया: सहायतया उचितपदैः रिक्तस्थानानि पूरयन्तु-
अलौकिकम्, स्वनृत्यकलाया:, भविष्यति, उत्साहवर्धन, कार्यक्रमाः, नमो
नमः, सुर्दशनः, कुशलं, पितृभ्याम्, छात्रा:

परीक्षाभवनात्
तिथि: ___________।

प्रियमित्र नरेन्द्र!
i.____________
अत्र ii.________ तत्रास्तु। भवान् इदं ज्ञात्वा अतीव प्रसन्नः। iii.________ यत् अस्मिन् वर्षं मम विद्यालयस्य iv.________ अपि गणतन्त्रदिवसस्य समारोहे राजपथे v.________ प्रदर्शनं करिष्यन्ति। प्रतिवर्षमिव राजपथे अनेके vi.________ अपि भविष्यन्ति। स्वराष्ट्रस्य सैन्यबलानां प्रदर्शन लोकनृत्यानि च vii.________ आनन्द जनयन्ति। अह निवेदयामि भवान् अवश्यमेव गणतन्त्रदिवस-समारोहस्य शोभां द्रष्टुम् आगच्छतु। मम अपि viii.________ भविष्यति। विस्तरेण मिलित्वा बोधयिष्यामि। ix.________ सादरं नमः।

भवतः अभिन्नमित्रम्
x.______________

उत्तराणि :
i. नमोनम:
ii. कुशलं
iii. भविष्यति
iv. धत्रा:
v. नृत्यकलाया:
vi. कार्यक्रमा:
vii. अलौकिकम्
viii. उत्साहवर्धन
ix. पितृभ्याम्
x. सुदर्शनः।

DAV Class 8 Sanskrit Book Solutions पत्राणि

VI. भवान् वसन्तः अस्ति। भवतः मित्र वल्लभः अष्टमकक्षायाम् अष्टनवतिः प्रतिशतम् अङ्कान् प्राप्य उत्तीर्णः अभवत्। तं प्रति लिखिते वर्धापनपत्रे मऊ्जूषातः उचितानि पदानि चित्वा रिक्तस्थानानि पूरयन्तु-
वसन्तः, अष्टमकक्षायाम्, नमो नमः, प्रार्थना, परिश्रमस्य, शतम्, मम, कुशलं, वर्धापनानि, पत्र

प्रिय मित्र वल्लभ.
सस्नेहं i.________।
अत्र सर्वं ii.________ भवताम् अपि इच्छामि। अट्यैव अहं तव iii.________ प्राप्तवान्। पत्रेण मया ज्ञातं यत् त्वम् iv.________ अष्टनवतिः प्रतिशतम् अङ्कान् प्राप्य उत्तीर्णः अभवः। संस्कृतविषये तु त्वं v.________ अड्कान् लब्धवान्। मित्र! मत्पक्षतः कोटिशः vi.________ स्वीकुरु। एतत् तु तव vii.________ एव फलम् अस्ति। ईश्वरः अग्रे इतोडप्यधिकां सफलतां भवते प्रयच्छतु इति एषा मम viii. ________ पितृथ्यां ix.________ प्रणामान् निवेद्य। अनुजाय च स्नेह:।

तव अभिन्नं मित्रम्
x.________

उत्तराणि :
i. नमो नम:
ii. कुंशल
iii. पत्र
iv. अष्टमकक्षायाम्
v. शतम्
vi. वर्धापनानि
vii. परिश्रमस्य
viii. प्रार्थना
ix. मम
x. वसन्तः।

VII. भवतः अनुजः प्रमोदः सर्वदा चलभाषियन्त्रेण वार्तालापं करोति। अस्य यन्त्रस्य अति-प्रयोगः न लाभकारी इति सम्बोधयन् ज्येष्ठभ्रातुः भ्रातरं प्रति अधोलिखित पत्रं मज्जूषायां प्रदत्त-शब्दैः पूरयत-
ज्ञातम्, भाता, शुभाशिषः, वार्तालापं, भवान्, हानिः, हानिकारक:, विनश्यति, पत्रम्, अशोकनगरम्

बी 3/90 अशोकनगरम्
दिल्लीत:
तिथि: i. ________

प्रिय अनुज प्रमोद!
ii. ________
पित्रा लिखित iii. ________ अध्यैव प्राप्तम्। पत्रेण iv. ________ यत् v. ________ सर्वदा एव चलभाषियन्त्रेण vi. ________ करोति। एतत् तु न उचितम्। अनेन तु समयस्य vii. भवति। पठनस्य समय: अपि viii. ________ । अतः अस्य अति प्रयोगः तु ix. ________ एव। भवान् पुनः एवं कालं न नंक्ष्यति इति मम आशा अस्ति।

भवतः i. ________
सुबोधः

उत्तराणि :
i. अशोकनगरम्
ii. शुभाशिष:
iii. पत्रम्
iv. ज्ञातम्
v. भवान्
vi. वार्तालापं
vii. हानिः
viii. विनश्यति
ix. हानिकारक:
x. भ्राता।

DAV Class 8 Sanskrit Book Solutions पत्राणि

VIII. सन्तुलितभोजनं खादितुं पुत्रं प्रति अधोलिखितं पत्रं मज्जूषपप्रदत्तशब्दै: पूरयत-
भोजनम्, दुर्बलम्, विचारं, शुभाशिषः, प्राप्तम्, शरीरम्, सेवनम्, रुपनगरम्,
प्रातः, पिता

बी 4/12 i. ____________
लखनऊनगरात्।
तिथि: ________________।

प्रिय पुत्र अनुज!
ii. _______ ।
मया तव मात्रा लिखित पत्रं iii. _______ पत्रेण ज्ञातं यत् भवान् सन्तुलितभोजनं न खादति एतत् तु न उचितम्। यदि भवान् iv. _______ मध्याहने, सायझ्काले सर्वदा ‘चाऊमीन’ इति खादिष्यति तदा तु शरीरम् v. _______ एव भविष्यति। अत: ‘चाऊमीन’ इति vi. _______ परित्यज्य हरितशाकादीनां vii. _______ कुरु। एतेन viii. _______ हृष्ट-पुष्टं भविष्यति। भवान् अवश्यम् एव एतस्य उपरि ix. _______ करिष्यति इति अहम् जानामि।

भवत: x. _____________
राजेन्द्र:

उत्तराणि :
i. रुपनगरम्
ii. शुभाशिष:
iii. प्राप्तम्
iv. प्रात:
v. दुर्बलम्
vi. भोजनम्
vii. सेवनम्
viii. शरीरम्
ix. विचारं
x. पिता।