DAV Class 8 Sanskrit Book Solutions चित्रवर्णनम्

Through DAV Sanskrit Book Class 8 Solutions Pdf चित्रवर्णनम्, students can easily access answers to the questions presented in the textbook.

DAV Class 8 Sanskrit Solutions चित्रवर्णनम्

प्रदत्तशब्दानां सहायतया चित्राणां वर्णनं पज्चवाक्येषु कुर्वन्तु-

I. नौका, तीरे, जलम्, जना:, भ्रमन्ति, आधुनिकयुगस्य, समृद्धे:, विशालभवनानि, प्रसन्ना:, शान्तम्, सुन्दरं, सागरे

DAV Class 8 Sanskrit Book Solutions चित्रवर्णनम् 1

उत्तराणि :
i. इदम् एकस्य महानगरस्य चित्रम् अस्ति।
ii. नगरस्य विशालभवनानि सर्वत्र शोभन्ते।
iii. जना: नद्यां नौकाबिहारं कुर्वन्ति।
iv. भवनानि नगरस्य समृद्धे: प्रदर्शन कुर्वन्ति।
v. तत्र पादपाः वृक्षाः च सन्ति।

DAV Class 8 Sanskrit Book Solutions चित्रवर्णनम्

II. नदी, बकाः, द्वौ, वृक्षौ, हंसौ, जलम्, नौका, स्वच्छम्, वर्तकौ, तीरे, भवनानि, उन्नतानि

DAV Class 8 Sanskrit Book Solutions चित्रवर्णनम् 2
उत्तराणि :
i. इदम् एकस्या: नद्याः तटस्य (नदी-तटस्य) चित्रम् अस्ति।
ii. नद्यां चत्वार: बका: द्वौ हंसौ च तरन्ति।
iii. तत्र एका नौका अपि अस्ति।
iv. चित्रे एकं विशाल भवनम् अस्ति।
v. नदी-तटे द्वौ वृक्षौ अपि स्तः।

DAV Class 8 Sanskrit Book Solutions चित्रवर्णनम्

III. वृक्षाः, भवनम्, वातावरणम्, शुद्धं, धूमः , गृहम्, प्रदूषितम्, निस्सरति, सन्ति, हरिताः, पुष्पाणि

DAV Class 8 Sanskrit Book Solutions चित्रवर्णनम् 3
उत्तराणि :
i. चित्रे एकं भवनम् अस्ति।
ii. भवनात् धूमः निस्सरति।
iii. धूमेन वातावरणं प्रदूषितं भवति।
iv. अस्मिन् चित्रे वृक्षाः अपि सन्ति।
v. वृक्षाः वातावरण शुद्ध कुर्वन्ति।

DAV Class 8 Sanskrit Book Solutions चित्रवर्णनम्

IV. नदी, जनाः, तरन्ति, वार्तालापम्, क्रीडतः, नदीतीरे, वृक्षः वृक्षस्य, व्यायामम्, शीतलम्, जलम्, अधः, नद्याम्

DAV Class 8 Sanskrit Book Solutions चित्रवर्णनम् 4

उत्तराणि :
i. इदं नदीतटस्य चित्रम् अस्ति।
ii. त्रयः जना: नद्याम् तरन्ति।
iii. द्वौ जनौ बेडमिण्टन खेल क्रीडतः।
iv. द्वौच वार्तालापं कुरुतः।
v. एक: जनः वृक्षस्य अधः तिष्ठति।

DAV Class 8 Sanskrit Book Solutions चित्रवर्णनम्

V. कक्षा, उत्तरम्, अध्यापिका, छात्रा:, श्यामपट्ट:, पाठयति, पठन्ति, लिखन्ति, सङेतम्, तिस्रः, पुस्तकानि

DAV Class 8 Sanskrit Book Solutions चित्रवर्णनम् 5

उत्तराणि :
i. इदं चित्र कक्षायाः अस्ति।
ii. अध्यापिका छात्रा: पाठयति।
iii. एका छात्रा सड्केतम् करोति।
iv. तत्र श्यामपट्टः अपि अस्ति।
v. छात्राः पुस्तकानि पठन्ति।

DAV Class 8 Sanskrit Book Solutions चित्रवर्णनम्

VI. हरीतिमा, अस्ति, मालाकार:, वृक्षाः, उपवनम्, सुन्दरं, सिज्चति, जलम्, फलानि, जलप्रपातः, पुष्पाणि, सन्ति, विकसन्ति

DAV Class 8 Sanskrit Book Solutions चित्रवर्णनम् 6

उत्तराणि :
i. इदम् उद्यानस्य चित्रम् अस्ति।
ii. उद्याने मालाकारः पादपान् सिक्चति।
iii. तत्र अनेके वृक्षाः सन्ति।
iv. उपवने एकः जलप्रपातः अपि अस्ति।
v. उपवने पुष्पाणि अपि विकसन्ति।