DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति

Through DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति, students can easily access answers to the questions presented in the textbook.

DAV Class 8 Sanskrit Chapter 8 Solutions – क्रोधेन कार्यं न सिध्यति

DAV Class 8 Sanskrit Ch 8 Solutions – क्रोधेन कार्यं न सिध्यति

1. पाठं पठित्वा वदन्तु लिखन्तु च ‘आम्’ अथवा ‘नहि’-

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति 1

i. किं महात्मा कुटीरे वसति स्म? ________
ii. कि नागरिक: महात्मनः पूजायै आगच्छत्? ________
iii. कि महात्मा रात्रौ भोजनम् अखादत्? ________
iv. कि नागरिकेण अपराधः अनुभूतः? ________
v. किं क्रोधेन कार्य सिध्यति? ________
उत्तराणि :
i. आम्
ii. नहि
iii. नहि
iv. आम्
v. नहि

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति

2. मज्जूषायां प्रदत्तपदै: रिक्तस्थानानि पूरयन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति 2

i. महात्मा विठोवा भोजनाय तस्य जनस्य गृहम् ________
ii. स: पुन: रात्रौ बुभुक्षित: ________
iii. पुरुषः महात्मन: चरणयो: ________
iv. महात्मा शान्तभावेन ________
v. अक्रोधेन जन: विजयं ________
उत्तराणि
i. अगच्छत्
ii. अतिष्ठत्
iii. अपतत्
iv. अवदत्
v. लभते।

3. मज्जूषाः उचितं विपरीतपदं चित्वा लिखन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति 3

i. रात्रौ ________
ii. अपमान: ________
iii. क्रोधेन ________
iv. पर्याप्तम् ________
v. वैरेण ________
उत्तराणि :
i. दिने
ii. सम्मान:
iii. अक्रोधेन
iv. अपर्याप्तम्
v. मित्रतया

4. एतेषां प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च-

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति 4

i. के महात्मनः दर्शनाय आगत्य तं स्वगृहम् आगन्तुम् आमन्त्रयन्ति स्म?
ii. नागरिक: किम् आवृत्य कुत्रचित् गतः आसीत्?
iii. ‘विठोवा’ इति विशेष्यपदस्य विशेषणपदं किम्?
iv. केन वैराणि न शाम्यन्ति?
v. क: रात्रौ बुभुक्षित: अतिष्ठत्?
उत्तराणि
i. भक्ताः
ii. कपाटम्
iii. महात्मा
iv. वैरेण
v. महात्मा-विठोवा

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति

5. एतेषां प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-

प्रश्न i.
महात्मा विठोवा कुत्र वसति स्म?
उत्तरम् :
महात्मा विठोवा नगरात् बाह: कुटीरं निर्माय वसति स्म।

प्रश्न ii.
नागरिक: बहि: किमर्थ न आगतः?
उत्तरम् :
नागरिक: बहि: महात्मन: स्वागतार्थ न आगतः।

प्रश्न iii.
मासान्तरं किम् अभवत्?
उत्तरम् :
मासानन्तर एकवारं पुनः स: एव पुरुषः महात्मानं गृहम् आगन्तुम् अकथयत्।

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति

प्रश्न iv.
महात्मा शान्तभावेन किम् अवदत्?
उत्तरम् :
महात्मा शान्तभावेन अवदत्-” क्रोधेन कार्य न सिध्यति। त्वया अपराधः अन्तः तः एत्-एव पर्याप्तम् अस्ति।”

प्रश्न v.
जन: विजयं कथं लभते?
उत्तरम् :
जन: अक्रोधेन, शान्त्या, क्षमया, सहनशीलतया एव विजयं लभते न तु क्रोधेन।

6. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु-

प्रश्न i.
महात्मा यथासमयं तस्य गृहं गतवान्।
उत्तरम् :
क: यथासमयं तस्य गृहं गतवान्?

प्रश्न ii.
महात्मा सहजरूपेण तस्य निमन्त्रणं स्वीकृतवान्।
उत्तरम् :
महात्मा सहजरूपेण तस्य किम् स्वीकृतवान्?

प्रश्न iii.
क्रोधेन कार्य न सिध्यति।
उत्तरम् :
केन/कथम् कार्य न सिध्यति?

प्रश्न iv.
मया द्विवारं भवतः अपमानः कृतः।
उत्तरम् :
मया द्विवारं कस्य अपमानः कृतः?

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति

प्रश्न v.
अनुशासनहीनः तु क्रोधेन द्डनीयः एव।
उत्तरम् :
क: / कीदृशः तु क्रोधेन दण्डनीयः एव?

7. अधोलिखितवाक्यानि कथाक्रमानुसारेण लिखन्तु-

प्रश्न i.
महात्मा विठोवा एकस्मात् नगरात् बहि: कुटीरं निर्माय वसति स्म।
उत्तरम् :
महात्मा विठोवा एकस्मात् नगरात् बहिः कुटीरं निर्माय वसति स्म।

प्रश्न ii.
एक: दर्शनार्थी नागरिक: रात्रिभोजाय तं महात्मनं प्रार्थयत्।
उत्तरम् :
एक: दर्शनार्थी नागरिक: रात्रिभोजाय तं महात्मानं प्रार्थयत्।

प्रश्न iii.
महात्मा तस्य निवेदन स्वीकृतवान्।
उत्तरम् :
महात्मा तस्य निवेदनं स्वीकृतवान्।

प्रश्न iv.
यदा महात्मा नागरिकस्य गृहं गतवान् स: कुत्रचित् गतः आसीत्।
उत्तरम् :
यदा महात्मा नागरिकस्य गृहं गतवान् सः कुत्रचित् गतः आसीत्।

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति

प्रश्न v.
रात्रौ महात्मा विठोवा बुभुक्षितः एव अतिष्ठत्।
उत्तरम् :
रात्रौ महात्मा विठोवा बुभुक्षितः एव अतिष्ठत्।

मूल्यात्मक: प्रश्न:

‘भवन्तः अस्यां कथायाम् अपठन् यत् नागरिक: अनेकवारं महात्मनः अपमानम् अकरोत् तथापि महात्मा क्रोधित: न अभवत् परन्तु नागरिकं क्षमाम् अकरोत्।’
यदि भवता / भवत्या यह कोऽपि एतादृशं व्यवहारं करोति तदा भवान् / भवती किं करिष्यति? किमर्थम्?
उत्तरम् :
यदि मया सह कोऽपि एतादृशं व्यवहारं करोति तदा अहमपि तं क्षमां करिष्यामि यतः क्षमया सः स्व सुधारं कृत्व सुव्यवहारं कर्तुम् अवसर प्राप्यति। क्षमायाम् अतीव शक्ति: वर्तते।

गतिविधि:

छात्राः समूहं निर्माय कथायाः नाद्यरुपान्तर कृत्वा अभिनयं करिष्यन्ति।
उत्तरम् :
विद्यार्थी स्वयं करें।

व्याकरणम्

अभ्यास:

1. मज्जूषाया: उचितम् विशेषणं चित्वा समक्षं लिखत-

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति 5

i. _______ बालक:
ii. ______ पुष्पम्
iii. ______ अश्व:
iv. ______ सूर्य:
vi. _______ बालिका
vii. ______ पथिक:
viii. ______ फलम्
उत्तराणि :
i. प्रबुद्ध:
ii. विकसितम्
iii. धावितः
iv. तप्त:
v. पठित:
vi. सुप्ता
vii. श्रान्त:
viii. पक्वम्

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति

2. अधोलिखितेषु वाक्येषु स्थूलपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा लिखत-

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति 6

i. छात्रै: संस्कृतदिवसस्य आयोजनं कृ + क्त। ___________
ii. व्यासेन महाभारतं विरचितम्। ___________
iii. कालिदासेन त्रीणि नाटकानि रच् + क्त। ___________
iv. विष्णुशर्मणा पज्चतन्त्रम् लिख् + क्त। ___________
v. अस्माभिः भोगाः न भुक्ताः। ___________
vi. भोगै: वयमेव भुज् + क्त। ___________
vii. संन्यासिना तपः तप् + क्त। ___________
viii. मया मधुराणि फलानि खादितानि। ___________
उत्तराणि :
i. कृतम्
ii. वि + रच् + क्त
iii. रचितानि
iv. लिखितम्
v. भुज् + क्त
vi. भुक्ता:
vii. तप्तम्
viii. खाद् + क्त

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति

‘क्तवतु’ प्रत्यय:

अभ्यास:

1. ‘क्तवतु’ प्रत्ययः (कर्तृवाच्ये) (Active Voice) एव प्रयुज्यते-

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति 7
i. बालक: अश्रमत्। – बालक: भ्रमितवान्।
ii. बालकौ अभ्रमताम्। – बालकौ ______।
iii. बालका: _______। – बालका: भ्रमितवन्तः।
iv. स: अचिन्तयत्। – स: ______।
v. तौ _________। – तौ गतवन्तौ।
vi. ते अखादन्। – ते ______।
vii. त्वम् किम् अखाद:? – त्वम् किंम् खादितवान् ?
viii. युवाम् किम् अखादतम्? – युवाम् किम् ______?
ix. यूयम् किम् अखादत? – यूयम् किम् ______?
x. अहम् अपठम्। – अहम् पठितवान्।
xi. आवाम् अपठाव। – आवाम् ______।
xii. वयम् अपठाम। – वयम् ______।
उत्तराणि :
i. बालक: अभ्रमत्। – बालक: भ्रमितवान्।
ii. बालकौ अभ्रमताम्। – बालकौ भ्रमितवन्तौ।
iii. बालका: अभ्रमन्। – बालकाः भ्रमितवन्तः।
iv. स: अचिन्तयत्। – स: चिन्तितवान्।
v. तौ अगच्छताम्। – तौ गतवन्तौ।
vi. ते अखादन्। – ते खादितवन्तः।
vii. त्वम् किम् अखाद:? – त्वम् किंम् खादितवान्?
viii. युवाम् किम् अखादतम्? – युवाम् किम् खादितवन्तौ?
ix. यूयम् किम् अखादत? – यूयम् किम् खादितवन्त:?
x. अहम् अपठम्। – अहम् पठितवान्।
xi. आवाम् अपठाव। – आवाम् पठितवन्तौ।
xii. वयम् अपठाम। – वयम् पठितवन्तः।

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति

2. स्त्रीलिड्गे परिवर्तनं कुरुत-

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति 8

i. अध्यापक: कथितवान्। – अध्यापिका कथितवती।
ii. मूषक: इतस्ततः भ्रमितवान्। – मूषिका इतस्ततः ………….।
iii. युवक: खादितवान्। – युवती ………….।
iv. बालक: गतवान्। – बालिका ………….।
v. शिक्षक: पाठितवान्। – शिक्षिका ………….।
vi. पुत्रः निवेदितवान्।- पुत्री ………….।
vii. वृद्ध: पृष्टवान्। – वृद्धा ………….।
viii. जनक: दत्तवान्। – जननी ………….।
उत्तराणि :
i. अध्यापक: कथितवान्। – अध्यापिका कथितवती।
ii. मूषक: इतस्ततः भ्रमितवान्। – मूषिका इतस्ततः भ्रमितवती।
iii. युवक: खादितवान्। – युवती खादितवती।
iv. बालक: गतवान्। – बालिका गतवती।
v. शिक्षक: पाठितवान्। – शिक्षिका पाठितवती।
vi. पुत्रः निवेदितवान्। – पुत्री निवेदितवती।
vii. वृद्धः पृष्टवान्। – वृद्धा पृष्टवती।
viii. जनक: दत्तवान। – जननी दत्तवती।

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति

1. महात्मा विठोवा एकस्मात् नगरात् बहि: कुटीरं निर्माय वसति स्म। अनेके भक्ताः तस्य दर्शनाय आगत्य तं स्वगृहम् आगन्तुम् आमन्त्रयन्ति स्म। एकदा एक: दर्शनार्थी नागरिक: रात्रिभोजाय तं महात्मानं प्रार्थयत्। महात्मा विठोवा तस्य निवेदनं स्वीकृतवान्। स: यदा भोजनाय तस्य जनस्य गृहम् अगच्छत्। सः कपाटम् आवृत्य कुत्रचित् गतः आसीत्। महात्मा विठोवा भोजनं विना एव कुटीरं प्रत्यागच्छत्। रात्रौ च बुभुक्षितः एव अतिष्ठत्।

हिन्दी अनुवाद-महात्मा विठोवा एक नगर से बाहर कुटिया बनाकर रहते थे। अनेक भक्त उनके दर्शन के लिए आकर उन्हें अपने घर आने के लिए आमन्त्रित करते थे। एक बार एक दर्शनार्थी नागरिक ने रात के भोजन के लिए उस महात्मा जी से प्रार्थना की। महात्मा विठोवा ने उसके निवेदन को मान लिया। वह जब भोजन के लिए उस व्यक्ति के घर गए। वह दरवाजा बन्द करके कहीं गया था। महात्मा विठोवा भोजन के बगैर ही कुटिया पर वापस आ गए। और रात में भूखे ही रहे।

2. किज्चित् कालात् अनन्तरं स: एव नागरिक: महात्मानं पुनः भोजनाय निमन्त्रितवान्। महात्मा यथासमयं तस्य गृह गतवान् परन्तु सः नागरिक: गृहे कस्मिंश्चित् कार्ये सलंग्नः आसीत्। अतिथेः आगमनस्य सूचनां प्राप्य अपि स: बहिः न आगतः। किज्चित् कालं प्रतीक्षां कृत्वा महात्मा स्वकुटीरम् आगच्छत्।

हिन्दी अनुवाद-कुछ समय के बाद उसी नागरिक ने महात्मा जी को फिर भोजन के लिए निमन्त्रित किया। महात्मा जी ठीक समय पर उसके घर गए परन्तु वह नागरिक (व्यक्ति) घर में किसी काम में लगा था। अतिथि के आने की सूचना पाकर भी वह बाहर नहीं आया। कुछ समय इंतज़ार करके महात्मा जी अपनी कुटिया पर आ गए।

3. सः पुनः रात्रौ बुभुक्षितः अतिष्ठत्। मासानन्तरम् एकवारं पुनः स: एव पुरुषः महात्मानं गुहम् आगन्तुम् अकथयत्। महात्मा सहजरूपेण तस्य निमन्त्रणं स्वीकृतवान्। एतत् दृष्ट्वा स: पुरुषः महात्मनः चरणयो: अपतत् अश्रूणि प्रवाहमाणः च न्यवेदयत्- “महात्मन्! मया द्विवारं भवतः अपमानः कृतः परं भवान् किमपि न अकथयत्। पुनः मन निवेदनम् स्वीकृतवान्। मया अपराधः कृतः। कृपया मां दण्डयतु”।

हिन्दी अनुवाद-वे फिर रात में भूखे ही रहे। महीने दिन बाद एक बार फिर उसी आदमी ने महात्मा जी को घर आने के लिए कहा। महात्मा जी ने सरलता से (आसानी से) उसका आमन्त्रण स्वीकार कर लिया। यह देखकर वह आदमी महात्मा जी के चरणों पर गिर पड़ा और आँसू बहाते हुए निवेदन किया-” हे महात्मा! मैने दो बार आपका अपमान किया परन्तु आपने कुछ भी नहीं कहा। फिर से मेंरे निवेदन को स्वीकार कर लिया। मैंने अपराध किया है। कृपया मुझे दंड दीजिए।”

4. महात्मा विठोवा शान्तभावेन अवदत्-“क्रोधेन कार्यं न सिध्यति। त्वया अपराधः अनुभूतः एतत् एव पर्याप्तम् अस्ति।” नागरिकः अवदत्- “महात्मन्, अनुशासनहीनः तु क्रोधेन दण्डनीयः एव।” महात्मा अकथयत्- “अक्रोधेन, शान्न्या, क्षमया, सहनशीलतया एव जनः विजयं लभते न तु क्रोधेन।” कथ्यते अपि”नहि वैरेण वैराणि शाम्यन्तीह कदाचन।”

हिन्दी अनुवाद-महात्मा विठोवा शान्त भाव से बोले-” क्रोध से काम पूरा नहीं होता है। तुमने अपराध माना यही काफी है।” नागरिक (व्यक्ति) बोला-“ हे महात्मा! अनुशामन से रहित (नियम न पालने वाला) तो क्रोध से दण्ड देने योग्य है ही।” महात्मा ने कहा- “क्रोध के बिना, शान्ति से, क्षमा से, सहनशीलता से ही मनुष्य विजय प्राप्त करता है क्रोध से तो नहीं।” कहते भी हैं- “इस संसार में कभी भी दुश्मनी से दुश्मनियाँ शान्त नहीं होती हैं।”
शब्दार्था:-किवाड़-दरवाजा। आवृत्य-बन्द करके। बुभुक्षितः-भूखा। मासानन्तरम्-एक महीने बाद। सहजरूपेण -सरलता से। अश्रूणि प्रवाहमाण:-आँसू बहाते हुए।

Surbhi Sanskrit Book Class 8 Solutions Pdf DAV Chapter 8 क्रोधेन कार्यं न सिध्यति

1. निम्नलिखितम् अनुच्छेद पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत-

(क) महात्मा विठोवा एकस्मात् नगरात् बहिः कुटीरं निर्माय वसति स्म। अनेके भक्ताः तस्य दर्शनाय आगत्य तं स्वगृहम् आगन्तुम् आमन्त्रयन्ति स्म। एकवा एक: दर्शनार्थी नागरिक: रात्रिभोजाय तं महात्मानं प्रार्थयत्। महात्मा विठोवा तस्य निवेदनं स्वीकृतवान्। स: यदा भोजनाय तस्य जनस्य गृहम् अगच्छत्। स: कपाटम् आवृत्य कुत्रचित् गतः आसित्। महात्मा विठोवा भोजनं विना एव कुटीरं प्रत्यागच्छत्। रात्रौ च बुभुक्षितः एव अतिष्ठत्।

प्रश्ना:

I. एकपदेन उत्तरत-

प्रश्न i.
महात्मा विठोवा कुत्र वसति स्म?
(क) कुटीरे
(ख) भवने
(ग) राजभवने
(घ) कक्षे
उत्तरम् :
(क) कुटीरे

प्रश्न ii.
एकदा क: रात्रिभोजाय महात्मानं प्रार्थयत्?
(क) एक:
(ख) दर्शनार्थी
(ग) नागरिक:
(घ) जन :
उत्तरम् :
(ख) दर्शनार्थी

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति

II. पूर्णवाक्येन उत्तरत-

i. महात्मा विठोवा कथं कुटीर प्रत्यागच्छत्?
ii. के महात्मान स्वगृहम् आगन्तुम् आमन्त्रयन्ति स्म?
उत्तरम् :
i. महात्मा विठोवा भोजनं विना एव कुटीरं प्रत्यागच्छत्।
ii. अनेके भक्ता: महात्मानं स्वगृहम् आगन्तुम् आमन्त्रयन्ति स्म।

III. भाषिक कार्यम्-

प्रश्न i.
अनुच्छेदे ‘निशायाम्’ पदस्य क: पर्याय: आगत:?
(क) दिवसे
(ख) रात्रौ
(ग) रात्रि :
(घ) दिने
उत्तरम् :
(ख) रात्रौ

प्रश्न ii.
‘दर्शनार्थी नागरिकः’ अनयो: पदयो: विशेषणपदं किम्?
(क) नागरिक:
(ख) नागरिक
(ग) दर्शनार्थीम्
(घ) दर्शनार्थी
उत्तरम् :
(घ) दर्शनार्थी

प्रश्न iii.
‘अन्तः’ इति अव्ययस्य कः विपर्ययः प्रयुक्तः?
(क) बहि:
(ख) एकदा
(ग) एव
(घ) विना
उत्तरम् :
(क) बहि:

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति

प्रश्न iv.
‘प्रार्थयत्’ इति क्रियाया: कर्तृपदं किम्?
(क) महात्मानम्
(ख) एक:
(ग) दर्शनार्थी
(घ) नागरिक:
उत्तरम् :
(घ) नागरिक:

(ख) किज्चित् कालात् अनन्तरं स: एव नागरिक: महात्मानं पुनः भोजनाय निमन्त्रितवान्। महात्मा यथासमयं तस्य गृहं गतवान् परन्तु स: नागरिकः गृहे कस्मिंश्चित् कार्ये सलंग्न: आसीत्। अतिथेः आगमनस्य सूचनां प्राप्य अपि सः बहिः न आगतः। किज्चित् कालं प्रतीक्षां कृत्वा महात्मा स्वकुटीरम् आगच्छत्।

प्रश्नाः

I. एकपदेन उत्तरत-

प्रश्न i.
क: महात्मानं पुन: भोजनाय निमन्त्रितवान्?
(क) स:
(ख) नागरिक:
(ग) एव
(घ) अनन्तरम्
उत्तरम् :
(ख) नागरिक:

प्रश्न ii.
स: नागरिक: कस्मिन् संलग्नः आसीत्?
(क) कस्मिश्चित्
(ख) कस्मिन्
(ग) कार्ये
(घ) गृहे
उत्तरम् :
(ग) कार्य

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति

II. पूर्णवाक्येन उत्तरत-

i. कथं स: नागरिक: बहि: न आगतः?
ii. महात्मा कदा तस्य गृह गतवान्?
उत्तरम् :
i. अतिथे: आगमनस्य सूचनां प्राप्य अपि स: नागरिक: बहि: न आगतः।
ii. महात्मा यथासमयं तस्य गृहं गतवान्।

III. भाषिक कार्यम् –

प्रश्न i.
‘समयानुसारम्’ इत्यस्य पदस्य अर्थ अनुच्छेदे किं पदं प्रयुक्तम्?
(क) संलग्न:
(ख) यथासमये
(ग) यथासमयम्
(घ) यथास्थिति
उत्तरम् :
(ग) यथासमयम्

प्रश्न ii.
‘कार्यें संलग्न: आसीत्’ अत्र ‘आसीत्’ इति क्रियाया: कर्तृपदं किम्?
(क) स:
(ख) नागरिक:
(ग) कस्मिश्चित्
(घ) परन्तु
उत्तरम् :
(ख) नागरिक:

प्रश्न iii.
‘प्राप्य’ पदे प्रत्ययोऽस्ति-
(क) ल्यप्
(ख) यत्
(ग) क्वा
(घ) तुमुन्
उत्तरम् :
(क) ल्यप्

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति

प्रश्न iv.
‘महात्मा स्वकुटीरम् आगच्छत्’। अत्र क्रियापद किम् अस्ति?
(क) महात्मा
(ख) स्वकुटीरम्
(ग) कुटीरम्
(घ) आगच्छत्
उत्तरम् :
(घ) आगच्छत्त्

(ग) सः पुनः रात्रौ बुभुक्षितः अतिष्ठत्। मासानन्तरम् एकवारं पुनः स: एव पुरुषः महात्मानं गृहम् आगन्तुम् अकथयत्। महात्मा सहजरूपेण तस्य निमन्त्रणं स्वीकृतवान्। एतत् दृष्ट्वा सः पुरुषः महात्मनः चरणयोः अपतत् अश्रुणि प्रवाहमाणः च न्यवेदयत्- “महात्मन्! मया द्विवारं भवतः अपमानः कृतः परं भवान् किमपि न अकथयत्। पुनः मम निवेदनम् स्वीकृतवान्। मया अपराधः कृतः। कृपया मां दण्डयतु”।

प्रश्ना:

I. एकपदेन उत्तरत-

प्रश्न i.
महात्मा पुन: कदा बुभुक्षितः अतिष्ठत्?
(क) दिवसे
(ख) श्व:
(ग) हय:
(घ) रात्रौ
उत्तरम् :
(घ) रात्रौ

प्रश्न ii.
पुरुषेण कतिवारं महात्मनः अपमान: कृतः?
(क) एकवारं
(ख) त्रिवारं
(ग) द्विवारं
(घ) वारं-वारम्
उत्तरम् :
(ग) द्विवारं

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति

II. पूर्णवाक्येन उत्तरत-

i. महात्मा कथं तस्य निमन्त्रणं स्वीकृतवान्?
ii. मासानन्तरम् किम् अभवत्?
उत्तरम् :
i. महात्मा सहजरूपेण तस्य निम्न्त्रणं स्वीकृतवान्।
ii. मासानन्तरम् एकवारं पुनः सः एव पुरुषः महात्मानं गृहम् आगन्तुम् अकथयत्।

III. भाषिक कार्यम्-

प्रश्न i.
‘परं भवान् किमपि न अकथयत्।’ अत्र क्रियापद किम्?
(क) अकथयत्
(ख) किमपि
(ग) परं
(घ) भवान्
उत्तरम् :
(क) अकथयत्

प्रश्न ii.
अनुच्छेदे ‘तृप्तः’ इत्यस्य पदस्य क: विपर्ययः लिखित:?
(क) प्रसन्न:
(ख) बुभुक्षित:
(ग) पतित:
(घ) सन्तुष्ट:
उत्तरम् :
(ख) बुभुक्षित:

प्रश्न iii.
‘मया द्विवारं भवतः।’ अत्र ‘भवतः’ पद कस्मै प्रयुक्तम्?
(क) यात्रिणे
(ख) महात्मा
(ग) महात्मने
(घ) जनाय
उत्तरम् :
(ग) महात्मने

प्रश्न iv.
‘पुनः मम निवेदनं स्वीकृतवान्।’ अत्र अव्ययः क:?
(क) मम
(ख) निवेदनं
(ग) स्वीकृतवान्
(घ) पुन:
उत्तरम् :
(घ) पुन:

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति

(घ) महात्मा विठोवा शान्तभावेन अवदत्- “क्रोधेन कार्यं न सिध्यति। त्वया अपराधः अनुभूतः एतत् एव पर्याप्तम् अस्ति।” नागरिकः अवदत्- “महात्मन्, अनुशासनहीन: तु क्रोधेन दण्डनीयः एव।” महात्मा अकथयत्- “अक्रोधेन, शान्त्या, क्षमया, सहनशीलतया एव जन: विजयं लभते न तु क्रोधेन।” कथ्यते अपि- “नहि वैरेण वैराणि शाम्यन्तीह कदाचन।”

प्रश्नाः

I. एकपदेन उत्तरत-

प्रश्न i.
कार्य कथं न सिध्यति?
(क) दानेन
(ख) परिश्रमेण
(ग) क्रोधेन
(घ) प्रसन्नतया
उत्तरम् :
(ग) क्रोधेन

प्रश्न ii.
कानि वैरेण नहि शाम्यन्ति?
(क) वैराणि
(ख) लाभानि
(ग) यशांसि
(घ) नामानि
उत्तरम् :
(क) वैराणि

II. पूर्णवाक्येन उत्तरत-

i. नागरिक: किम् अवदत्?
ii. महात्मा विठोवा शान्तभावेन किम् अवदत्?
उत्तरम् :
i. नागरिक: अवदत्- “महात्मन्, अनुशासनहीन: तु क्रोधेन दण्डनीय: एव।”
ii. महात्मा विठोवा शान्तभावेन अवदत्- ” क्रोधेन कार्य न सिध्यति। त्वया अपराधः अनुभूतः एतत् एव पर्याप्तम् अस्ति।”

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति

III. भाषिक कार्यम्-

प्रश्न i.
अनुच्छेदे ‘क्रोधेन’ पदस्य क: विपर्ययः आगतः?
(क) अक्रोधेन
(ख) शान्त्या
(ग) क्षमया
(घ) सहनशीलतया
उत्तरम् :
(क) अक्रोधेन

प्रश्न ii.
‘नागरिक: अवदत्’ अत्र क्रियापद् किम्?
(क) अवदत्
(ख) नागरिक:
(ग) नागरिक
(घ) अवद:
उत्तरम् :
(क) अवदत्

2. मज्जूषायाः समुचित पदं नीत्वा भावलेखनम् कर्तव्यम्-

(क) ‘क्रोधेन कार्यं न सिध्यति’ अस्य वाक्यस्य भावोऽस्ति यत् – मनुष्यः अस्मिन् संसारे ……i…… एव स्वकार्याणि साधयितुं …..ii…… । यतः धैर्य तस्मै आत्मशक्तिं ददाति। यदा मनुष्य: ……iii…… करोति तदा तस्य कार्यस्य …….iv……. एव भवति।
मङ्जूषा-क्रोधं, धैर्ये, हानिः, शक्नोति
उत्तराणि :
i. धैर्येण,
ii. शक्नोति,
iii. क्रोध,
iv. हानिः।

(ख) ‘नहि वैरेण वैराणि शाम्यन्तीह कदाचन’ अस्य भावोऽस्ति-अस्मिन् ……i……. कदापि वैरेण …… ii……. न शाम्यति अपितु वर्धते एव। परं यदा जनेषु …….iii…… क्रियते तदा एव …….iv……. शाम्यति। अतः कदापि केनचिदपि सह वैर न कुर्यात्।
मज्जूषा – प्रेम, संसारे, वैरं, वैरभावं
उत्तराणि :
i. संसारे,
ii. वैरभावं,
iii. प्रेम,
iv. वैर।

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति

(ग) “अक्रोधेन, शान्त्या, क्षमया, सहनशीलतया एव जनः विजयं लभते न तु क्रोधेन।”
भावार्थ-संसारे जनः ……i…… शान्तभावेन, क्षमा करणेन, ……ii……. च अन्येषाम् उपरि …….iii. ……… प्राप्नोति। क्रोधेन अधीरतया च…… iv…… कदापि न लभते।
मङ्जूषा-सहनशीलतया, स:, विजयं, प्रेम्णा
उत्तराणि :
i. प्रेम्णा
ii. सहनशीलतया
iii. विजयं
iv. सः।

3. रेखाङ्कितानां पदानां समुचितैः प्रश्नवाचक पदै: प्रश्न निर्माणं कुरुत-

प्रश्न i.
क्रोधेन कार्य न सिध्यति।
(क) क:
(ख) कया
(ग) केन
(घ) कीदृशम्
उत्तरम् :
(ग) केन

प्रश्न ii.
महात्मा विठोवा नगरात् बहिः वसति स्म।
(क) का
(ख) कम्
(ग) क:
उत्तरम् :
(ग) क:

प्रश्न iii.
अनेके भक्ताः तस्य दर्शनाय आगच्छन्ति स्म।
(घ) किम्
(क) के
(ख) कति
(ग) का:
उत्तरम् :
(ख) कति

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति

प्रश्न iv.
एक: नागरिक: रात्रि भोजाय तं महात्मानं प्रार्थयत्।
(घ) का
(क) कथम्
(ख) कस्मै
(ग) कस्यै
उत्तरम् :
(ख) कस्मै

प्रश्न v.
महात्मा भोजनाय तस्य जनस्य गृहम् अगच्छत्।
(घ) कीदृशाय
(क) कस्मै
(ख) कस्यै
(ग) किन्
(घ) कम्
उत्तरम् :
(क) कस्मै

प्रश्न vi.
स: कपाटम् आवृत्य कुत्रचित् गतः आसीत्।
(क) कम्
(ख) काम्
(ग) कथम्
(घ) किम्
उत्तरम् :
(घ) किम्

प्रश्न vii.
महात्मा यथासमयं तस्य गृहं गतवान्।
(क) किम्
(ख) कदा
(ग) कम्
(घ) काम्
उत्तरम् :
(ख) कदा

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति

प्रश्न viii.
स: नागरिक: कस्मिश्चित् कार्ये संलग्न: आसीत्।
(क) क:
(ख) का
(ग) का:
(घ) के
उत्तरम् :
(क) क:

प्रश्न ix.
अतिथे: आगमनस्य सूचनां प्राप्य स: बहि: न आगतः।
(क) कस्या
(ख) कयो:
(ग) कस्य
(घ) केषाम्
उत्तरम् :
(ग) कस्य

प्रश्न x.
महात्मा स्वकुटीरम् आगच्छत्।
(क) कुत्र
(ख) कम्
(ग) किम्
(घ) काम्
उत्तरम् :
(क) कुत्र

प्रश्न xi.
स: पुन: रात्रौ बुभुक्षितः आसीत्।
(क) कुत्र
(ख) क:
(ग) का
(घ) कीदृश:
उत्तरम् :
(घ) कीदृशः

प्रश्न xii.
महात्मा सहजरूपेण तस्य निमन्त्रणं स्वीकृतवान्।
(क) केन
(ख) कीदृशेण
(ग) कथम्
(घ) किम्
उत्तरम् :
(ग) कथम्

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति

प्रश्न xiii.
स: पुरुषः महात्मनः चरणयो: अपतत्।
(क) कस्य
(ख) क:
(ग) कस्या:
(घ) का
उत्तरम् :
(क) कस्य

प्रश्न xiv.
मया द्विवारं श्रवतः अपमान: कृतः।
(क) काभ्याम्
(ख) केन
(ग) कया
(घ) कीदृशेण
उत्तरम् :
(ख) केन

प्रश्न xv.
परं भवानु किमपि न अकथयत्।
(क) क:
(ख) का
(ग) किम्
(घ) काम्
उत्तरम् :
(क) क:

प्रश्न xvi.
पुनः मम निवेदनम् स्वीकृतवान्।
(क) क:
(ख) का
(ग) कम्
(घ) कस्य
उत्तरम् :
(घ) कस्य

प्रश्न xvii.
त्वया अपराधः अनुभूतः।
(क) क:
(ख) का:
(ग) कम्
(घ) किम्
उत्तरम् :
(क) क:

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति

प्रश्न xviii.
अनुशासनहीन: तु क्रोधेन द्ण्डनीय: एव।
(क) क:
(ख) कीदृश:
(ग) कीदृशी
(घ) का:
उत्तरम् :
(क) क:

प्रश्न xix.
जन: सहनशीलतया विजयं लभते।
(क) काम्
(ख) कम्
(ग) किम्
(घ) कथम्
उत्तरम् :
(ख) कम्

प्रश्न xx.
नहि वैरेण वैराणि शाम्यन्ति।
(क) केन
(ख) कम्
(ग) कान्
(घ) किम्
उत्तरम् :
(क) केन।

4. निम्नलिखितान् पड्क्तीन् कथाक्रमानुसारेण पुनः संयोजयत-

(क) i. नागरिक: महात्मनः चरणयोः पतित्वा क्षमाम् अयाचत।
ii. पुनः स: एव नागरिक: एकदा महात्मानं भोजनाय निमन्त्रणम् अयच्छत्।
iii. महात्मा विठोवा नगरात् बहि: एकस्मिन् कुटीरे अवसत्।
iv. महात्मा अवदत्-क्रोधेन कार्यं न सिध्यति।
v. महात्मा विठोवा सहज रूपेण तस्य निमन्त्रणं स्वीकृतवान्।
vi. महात्मा यथाकालं तस्य गृहम अगच्छत् परं स: नागरिक: बहि: न आगतः।
vii. अनेके जनाः महात्मनः दर्शनाय आगत्य तं स्वगृहे आगन्तुम् आमन्त्रणम् अयच्छन्।
viii. एक: नागरिकः रात्रिभोजनाय महात्मानं निमन्त्रणं दत्त्वा अपि कुत्रचित् अगच्छत्।
उत्तराणि
i. महात्मा विठोवा नगरात् बहि: एकस्मिन् कुटीरे अवसत्।
ii. अनेके जना: महात्मनः दर्शनाय आगत्य तं स्वगृहे आगन्तुम् आमन्त्रणम् अयच्छन्।
iii. एक: नागरिक: रात्रिभोजनाय महात्मानं निमन्त्रणं दत्त्वा अपि कुत्रचित् अगच्छत्।
iv. महात्मा यथाकालं तस्य गृहम अगच्छत् पर स: नागरिक: बहि: न आगतः।
v. पुनः स: एव नागरिक: एकदा महाल्मानं भोजनाय निमन्त्रणम् अयच्छत्।
vi. महात्मा विठोवा सहज रूपेण तस्य निमन्त्रणं स्वीकृतवान्।
vii. नागरिक: महात्मन: चरणयो: पतित्वा क्षमाम् अयाचत।
viii. महात्मा अवदत्-क्रोधेन कार्य न सिध्यति।

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति

(ख) i. महात्मा यदा भोजनाय तस्य गृहम् अगच्छत्।
ii. अनेके भक्ताः तस्य दर्शनाय आगच्छत्।
iii. स: रात्रौ बुभुक्षितः अतिष्ठत्।
iv. महात्मा विठोवा नगरात् बहि: कुटीरं निर्माय अवसत्।
v. भक्ता: महात्मानं स्वगृहम् आगन्तुम् आमन्त्रयन्ति स्म्।
vi. तदा स: कपाटम् आवृत्य कुत्रचित् गतः आसीत्। अतः महात्मा भोजन विना एव कुटीरं प्रत्यागच्छत्।
vii. एक: दर्शनार्थी एकदा महात्मान रात्रि भोजाय प्रार्थयत्।
viii. महात्मा तस्य निमन्त्रणं स्वीकृतवान्।
उत्तराणि :
i. महात्मा विठोवा नगरात् बहि: कुटीरं निर्माय अवसत्।
ii. अनेके भक्ताः तस्य दर्शनाय आगच्छत्।
iii. भक्ताः महात्मानं स्वगृहम् आगन्तुम् आमन्त्रयन्ति स्म्।
iv. एक: दर्शनार्थी एकदा महात्मानं रात्रि भोजाय प्रार्थयत्।
v. महात्मा तस्य निमन्त्रणं स्वीकृतवान्।
vi. महात्मा यदा भोजनाय तस्य गृहम् अगच्छत्।
vii. तदा स: कपाटम् आवृत्य कुत्रचित् गतः आसीत्। अतः महात्मा भोजनं विना एव कुटीरं प्रत्यागच्छत्।
viii. स: रात्रौ बुभुक्षितः अतिष्ठत्।

(ग) i. महात्मन्! क्षम्यताम्, मया द्विवारम् अपराधः कृतः।
ii. सरल हृदयः महात्मा विठोवा तस्य निमन्त्रणं स्वीकृतम् अकरोत्।
iii. महात्मा अवदत्-त्वया अपराधः अनुभूतः एतत् एव पर्याप्तम् अस्ति।
iv. कथ्यते अपि-नहि वैरेण वैराणि कदापि इह शाम्यन्ति।
v. परं भवान् किक्चित् न कथयित्वा मम निवेदन पुन: स्वीकृतवान्। कृपया माम् दण्डयतु।
vi. अक्रोधेन, शान्त्या, क्षमया, सहनशीलतया एव जनः विजयते न तु क्रोधेन।
vii. मासं पश्चात् स: एव पुरुषः पुनः महात्मानं स्वगृहे आगन्तुं निमन्त्रणम् अयच्छत्।
viii. एतत् दृष्ट्वा स: जन: महात्मन: चरणयो: पतित्वा अश्रूणि प्रवाहयन् अवदत्।
उत्तराणि :
i. मासं पश्चात् सः एव पुरुषः पुन: महात्मानं स्वगृहे आगन्तुं निमन्त्रणम् अयच्छत्।
ii. सरल हृदयः महात्मा विठोवा तस्य निमन्त्रणं स्वीकृतम् अकरोत्।
iii. एतत् दृष्ट्वा स: जनः महात्मन: चरणयोः पतित्वा अश्रूणि प्रवाहयन् अवदत्।
iv. महात्मन्! क्षम्यताम्, मया द्विवारम् अपराधः कृतः।
v. परं भवान् किज्चित् न कथयित्वा मम निवेदनं पुनः स्वीकृतवान्। कृपया माम् दण्डयतु।
vi. महात्मा अवदत्-त्वया अपराधः अनुभूतः एतत् एव पर्याप्तम् अस्ति।
vii. अक्रोधेन, शान्त्या, क्षमया, सहनशीलतया एव जनः विजयते न तु क्रोधेन।
viii. कथ्यते अपि-नहि वैरेण वैराणि कदापि इह शाम्यन्ति।

DAV Class 8 Sanskrit Book Solutions Chapter 8 क्रोधेन कार्यं न सिध्यति

5. निम्न पदानां विपर्यय पदानि चित्त्वा लिखत-

पदानि विपर्यया:
i. बहि: (क) तृप्तः
ii. रात्रि: (ख) अक्रोधेन
iii. आवृत्य (ग) सम्मान :
iv. बुभुक्षित: (घ) पराजयम्
v. संलग्न: (ङ) दिवस:
vi. आगन्तुम् (च) पुरस्करोतु
vii. अपमानः (छ) विरतः
viii. द्ण्डयतु (ज) गन्तुम्
ix. विजयम् (झ) अन्त :
x. क्रोधेन (ञ) अनावृत्य

उत्तरम् :

पदानि विपर्यया:
i. बहि: (झ) अन्तः
ii. रात्रि: (ङ) दिवस:
iii. आवृत्य (ञ) अनावृत्य
iv. बुभुक्षित: (क) तृप्तः
v. संलग्न: (छ) विरतः
vi. आगन्तुम् (ज) गन्तुम्
vii. अपमानः (ग) सम्मानः
viii. द्ण्डयतु (च) पुरस्करोतु
ix. विजयम् (घ) पराजयम्
x. क्रोधेन (ख) अक्रोधेन