DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

Through DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि, students can easily access answers to the questions presented in the textbook.

DAV Class 8 Sanskrit Chapter 6 Solutions – मधुराणि वचनानि

DAV Class 8 Sanskrit Ch 6 Solutions – मधुराणि वचनानि

1. एतानि वाक्यानि ‘शुद्धानि’ ‘अशुद्धानि’ वा वदन्तु लिखन्तु च-

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि 1

i. यस्य समीपे बुद्धिः भवति स: बलहीनः भवति।
ii. मानवेषु परस्परं ईर्ष्या भवेत्।
iii. विद्या विनम्रतां यच्छति।
iv. अस्मिन् संसारे सर्व जनाः सुखेन वसेयुः।
v. मातुः स्थानं स्वर्गात् श्रेष्ठं भवति।
vi. नराणां महान् शत्रुः आलस्यम् अस्ति।
उत्तराणि :
i. अशुद्धानि
ii. अशुद्धानि
iii. शुद्धानि
iv. शुद्धानि
v. शुद्धानि
vi. शुद्धानि

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

2. मज्जूषायाः उचितं विपरीतपदं चित्वा लिखन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि 2

i. आलस्यम् ___________
ii. सुखिन: ___________
iii. रिपु: ___________
iv. धर्म: ___________
v. सत्यम् ___________
उत्तराणि :
i. परिश्रमम्
ii. दुःखिन:
iii. मित्रम्
iv. अधर्म:
v. असत्यम्

3. मज्जूषायाः उचित पर्यायपदं चित्वा लिखन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि 3

i. भवन्तु ____
ii. समीक्ष्यते ______
iii. अनृतम् ______
iv. बुद्धि: ______
v. लोचनम् ______
उत्तराणि :
i. सन्तु
ii. गण्यते
iii. असत्यम्
iv. मति:
v. नेत्रम्

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

4. एतेषाम् प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च-

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि 4

i. लोके किं जयति? ____________
ii. वास्तविकं बलं किम् अस्ति? ____________
iii. विनयं का ददाति? ____________
iv. शरीरस्य महान् रिपुः क: अस्ति? ____________
v. किं सर्वस्य लोचनम्? ____________
उत्तराणि :
i. सत्यम्
ii. बुद्धि:
iii. विद्या
iv. आलस्यम्
v. शास्त्रम्

5. एतेषां प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-

प्रश्न i.
केषु परस्परं द्वेषः न भवेत्?
उत्तरम् :
भ्रातुषु परस्पर द्वेषः न भवेत्।

प्रश्न ii.
जननी जन्मभूमिश्च कस्मात् गरीयसी?
उत्तरम् :
जननी जन्मभूमि: च स्वर्गात् गरीयसी।

प्रश्न iii.
के सुखिन: भवन्तु?
उत्तरम् :
सर्वे सुखिन: भवन्तु।

प्रश्न iv.
आद्यं धर्मसाधनं किम्?
उत्तरम् :
आद्यं धर्मसाधनम् शरीरम् अस्ति।

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

प्रश्न v.
केषु वय: न समीक्ष्यते?
उत्तरम् :
धर्मवृद्धेषु वयः न समीक्ष्यते।

6. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु-

प्रश्न i.
जन्मभूमि: माता इव अस्ति।
उत्तरम् :
का माता इव अस्ति?

प्रश्न ii.
संसारे सत्यस्य जय: भवति।
उत्तरम् :
संसारे कस्य जयः भवति?

प्रश्न iii.
जनाः विद्यया नम्रतां प्राप्नुवन्ति।
उत्तरम् :
के विद्यया नम्रतां प्राप्तुवन्ति?

प्रश्न iv.
सर्वदा सत्यम् वदन्तु।
उत्तरम् :
सर्वदा किम् वन्दतु?

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

प्रश्न v.
जनेषु भ्रातृभावः भवेत्।
उत्तरम् :
जनेषु क: भवेत्?

7. उचितं भावं चित्वा (✓) इति चिह्नेन चिह्नित कुर्वन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि 5

(क) सर्वस्य लोचनं शास्त्रम्-
i. लोके सर्वेषां नेत्रद्वयं भवति।
ii. ज्ञानं सर्वेषां नेत्र भवति।
iii. अज्ञानम् एव सर्वेषां नेत्रं भवति।

(ख) बुद्धिर्यस्य बलं तस्य-
i. बुद्धिमान् मनुष्य: बलहीनः भवति।
ii. सर्व बुद्धिमन्तः सन्ति।
iii. यस्य समीपे बुद्धि: भवति सः एव बलवान् भवति।
उत्तराणि :
(क) ii. ज्ञान सर्वेषां नेत्र भवति। (✓)
(ख) iii. यस्य समीपे बुद्धि: भवति स: एव बलवान् भवति। (✓)

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

8. मज्जूषायां प्रदत्तपदैः अधोलिखित भावं पूरयतसर्वें भवन्तु सुखिन:

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि 6

भावार्थः – अस्मिन् सर्व सुखं प्रापुयुः इति एव इच्छा अस्ति। अस्मिन् संसारे कोऽपि न भवेत् …………….. सुखयुक्ता: भवेयुः।
उत्तराणि अस्मिन् संसारे सर्वे सुखं प्राप्तुयुः इति एव अस्माकम् इच्छा अस्ति। अस्मिन् संसारे कोऽपि दुःखी न भवेत् सर्वे सुखयुक्ताः भवेयुः।

मूल्यात्मक: प्रश्न:

1. “जननी जन्मभूमिश्च स्वर्गादपि गरीयसी” इति सूक्या: भावम् अवगत्य वदन्तु लिखन्तु च यत् भवान् / भवती स्वजन्मभूमिं प्रति किं किं कर्तुं शक्नोति?
2. “न धर्मवृद्धेषु वयः समीक्ष्यते” इति सूक्तिम् आधृत्य भवान् / भवती कस्यापि इदृशस्य जनस्य विषये लिखन्तु यः अल्पवयसि एव सम्मानं प्राप्तवान्।
उत्तराणि :
1. i. अहम् जन्मभूमे: सदैव आदर कुर्याम्।
ii. अहम् कदापि तस्या: निन्दां न कुर्याम्।
iii. अहग् कदापि ईदृश कर्म न कुर्याम् येन मम जन्मभूमे: निन्दां भवेत्।
iv. देशस्य सर्वाणि वस्तूनि प्रति सम्मानं धारयेयम्।
v. विदेशेषु अपि सदैव श्रेष्ठ कर्म कुर्याम् येन जनाः मम जन्मभूमेः प्रेम कुर्युः।

2. ऋषिपुत्र: अष्टावक्र: द्वादशवर्षीयः एव आसीत् यदा स: राजर्षः जनकस्य संभामत्वा तत्र स्थितान् विदुषः प्रश्नं पृष्टवान् (अपृच्छत्) पर कोऽपि तस्य प्रश्नस्य उत्तरं अयच्छत्। तदा सः सर्वान् विदुषः अजयत्। नृप; जनकः तं स्व गुरुम् अमन्यत। तस्य मार्गदर्शनं च प्राप्तवान्।
ज्ञां गतिधि:
केषाज्चित् पज्चसूक्तीनम् सड्ग्रहं कुर्वन्तु याः पाठयपुस्तके मा भवन्तु।
उत्तराणि :
1. सहसा विदधीत न क्रियाम्।
2. अज्ञः भवति बालः पिता भवति मन्त्रदः।
3. ईश्वरः यत् करोति शोभनम् करोति।
4. यथा कर्म तथा फलम्।
5. गुणाः पूजास्थानं गुणिषु न च लिंगम् न च वयः।

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

व्याकरणम् :

विशेषणम् विशेष्यम् च

पाठ्यपुस्तक सुरभिः की पृष्ठ संख्या 68 को पढ़कर समझिए।

अभ्यास:

1. अधुना निम्नलिखिते वाक्येषु विशेषण-विशेष्य-पदानाम् अधः रेखाड्कन कुरुत-

i. सरोवरे शुद्धं जलम् अस्ति।
ii. स: मधुर कदलीफल खादति।
iii. त्वं नवीनं पुस्तकम् पठसि।
iv. कृष्णः शशक: धावति।
v. वृक्षः उन्नतः अस्ति।
vi. शोभना बालिका क्रीडति।
vii. शीतलः वायु: वहति।
viii. परोपकारी जन: अत्र आगच्छति।
ix. विद्यालयस्य भवनं विशालम् अस्ति।
x. हरितः शुक: खादति।
उत्तराणि :
i. सरोवरे शुद्ध जलम् अस्ति।
ii. स: मधुरं कदलीफल खादति।
iii. त्वं नवीन पुस्तकम् पठसि।
iv. कृष्णः शशक: धावति।
v. वृक्षः उन्नतः अस्ति।
vi. शोभना बालिका क्रीडति।
vii. शीतलः वायु: वहति।
viii. परोपकारी जनः अत्र उगगच्छति।
ix. विद्यालयस्य भवन विशालम अस्ति।
x. हरितः शुक: खादति।

2. उपरिलिखितेषु वाक्येषु विशेषणपदानि विशेष्यपदानि च चित्वा अधः लिखन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि 7

उत्तराणि :

विशेषणपदानि विशेष्यपदानि
i. शुद्धम् जलम्
ii. मधुरं कदलीफल
iii. नवीन पुस्तकम्
iv. कृष्ण: शशक:
v. उन्नत: वृक्षः
vi. शोभना बालिका
vii. शीतल: वायुः
viii. परोपकारी जन:
ix. विशालम् भवनं
x. हरित: शुक:

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

3. इमम् अनुच्छेद पठन्तु-

अस्मिन् उद्याने एक: उन्नतः वृक्षः अस्ति। उन्नतं वृक्षं दृष्ट्वा जनाः प्रसन्नाः भवन्ति। उन्नतस्य वृक्षस्य शाखाः अपि दीर्घाः सन्ति।
उन्नते वृक्षे खगा: वसन्ति। खगा: मधुराणि फलानि खादन्ति मनोहराणि च गीतानि गायन्ति। उन्नतेन वृक्षेण सह एकः अन्यः लघुः पादपः अपि अस्ति। जनाः उन्नतात् वृक्षात् सदैव मधुराणि फलानि त्रोटयन्ति। एतस्मै उन्नताय वृक्षाय नमः।
अस्मिन् अनुच्छेदे विशेषणानि विशेष्याणि च चित्वा एतेषां पदानां विभक्तिं वचनं च लिखन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि 8
उत्तराणि :
DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि 12

वर्णसंयोगः सन्धिः च

पाठ्यपुस्तक सुरभिः की पुष्ठ संख्या 71 को पढ़कर समझिए।

अभ्यास:

1. अधोलिखितानि संयोग-युक्तानि पदानि पृथक् कृत्वा उदाहरणानुसारं लिखन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि 9
उत्तराणि :
i. अहम् + एकदा
ii. मित्रम् + अपि
iii. त्वम् + अपि
iv. स्वयम् + एव
v. अहम् + अपि
vi. वयम् + एकदा
vii. भवान् + अपि
viii. उद्यानम् + एव

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

सन्धिः, दीर्घसन्धि:

पाठ्यपुस्तक सुरभि: की पृष्ठ संख्या 72-73 को पढ़कर समझिए।

अभ्यास:

1. एताम् तालिकां दृष्ट्वा उदाहरणानुसारं निम्नलिखितेषु पदेषु सन्धिं कृत्वा लिखत-

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि 10
उत्तराणि :
DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि 13

गुणसन्धि:

पाठ्यपुस्तक सुरभिः की पृष्ठ संख्या 75 को पढ़कर समझिए।

अभ्यास:

1. एतां तालिकां दृष्ट्वा उदाहरणानुसारं सन्धिं कृत्वा लिखत-
DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि 11
उत्तराणि :
DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि 14

1. विद्या ददाति विनयम्।

अन्वयः – विद्या विनयम् ददाति।
हिन्दी अनुवाद – विद्या विनम्रता को देती है।
भावार्थ: – विद्या अर्थात् ज्ञानं मनुष्याय विनम्रतां यच्छति। जनाः विद्यया नम्रतां प्राप्तुवन्ति। अतः विद्यां प्राप्य अभिमानं मा कुरुत। भावार्थ की हिन्दी-विद्या अर्थात् ज्ञान मनुष्य को विनम्रता देता है। लोग विद्या से नम्रता को पाते हैं। अतः विद्या को पाकर अभिमान मत करो।

2. जननी जन्म भूमिश्च स्वर्गादपि गरीयसी।

अन्वयः – जननी जन्मभूमि: च स्वर्गात् अपि गरीयसी।
हिन्दी अनुवा द- माता और जन्मभूमि स्वर्ग से भी श्रेष्ठ हैं।
भावार्थः – जन्मभूमिः माता इव अस्ति। जन्मभूमि: माता इव जनान् पालयति। अस्याः स्थानं स्वर्गात् अपि उच्चतरम् अस्ति। भावार्थ की हिन्दी-जन्मभूमि (मातृभूमि) माँ की तरह है। जन्मभूम माँ की तरह लोगों को पालती है। इसका स्थान स्वर्ग से भी ऊँचा (श्रेष्ठ) है।

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

3. बुद्धिर्यस्य बलं तस्य।

अन्वयः-यस्य बुद्धिः (भवति) तस्य बलम् (भवति)।
हिन्दी अनुवाद – जिसकी बुद्धि होती है उसी का बल होता है।
भावार्थः – बुद्धि: एव मनुष्यस्य वास्तविके बलम् अस्ति। बुद्ध्या एव मनुष्य: शक्तिम् प्राप्नोति। अतः यः बुद्धिमान् अस्ति स: एव वस्तुतः शक्तियुक्तः अस्ति।
भावार्थ की हिन्दी-बुद्धि ही मनुष्य का वास्तविक (असली) बल है। बुद्धि से ही मनुष्य ताकत (शक्ति) को प्राप्त करता है। इसलिए जो बुद्धि वाला है वही वास्तव में शक्तिशाली है।

4. सर्वस्य लोचनं शास्त्रम्।

अन्वयः-शास्त्रम् सर्वस्य लोचनम् (अस्ति)।
हिन्दी अनुवाद – शास्त्र सबकी आँख (की तरह) है।
भावार्थः – शास्त्राणां ज्ञानम् एव मनुष्यस्य वास्तविक नेत्रम् अस्ति। ज्ञानशक्त्या एव मानवस्य कार्याणि सिध्यन्ति। अतः शास्त्राणां ज्ञानं प्राप्तुम् सदैव तत्परा: भवेयुः।
भावार्थ की हिन्दी-शास्त्रों का ज्ञान ही मनुष्य की असली आँख है। ज्ञान की शक्ति से ही मनुष्य के काम सफल होते हैं। इसलिए शास्त्रों का ज्ञान पाने के लिए (मनुष्य को) सदा ही तैयार रहना चाहिए।

5. सत्यमेव जयते न अनृतम्।

अन्वयः – सत्यम् एव जयते अनृतम् न (जयते)।
हिन्दी अनुवाद – सत्य की ही जीत होती है झूठ की नहीं।
भावार्थः – संसारे सत्यस्य एव जयः भवति न तु असत्यस्य। अतः सर्वदा सत्यम् वदन्तु।
भावार्थ की हिन्दी-संसार में सत्य की ही जीत होती है, असत्य अर्थात् झूठ की नहीं। इसलिए सदा सच (सत्य) ही बोलो।

6. मा भ्राता श्रातरं द्विक्षत्।

अन्वयः – भ्राता भ्रातर मा द्विक्षत्।
हिन्दी अनुवाद – भाई, भाई से द्वेष न करे।
भावार्थः – जनेषु भ्रातृभावः भवेत् न तु द्वेषः। केनापि सह ईष्यां मा कुरुत। परस्परं मिलित्वा वसेयुः।
भावार्थ की हिन्दी-लोगों में भाईचारा हो न कि ईष्यां-द्वेष। किसी के भी साथ ईष्प्या मत करो। आपस में मिलकर रहना चाहिए।

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

7. आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।

अन्वयः – हि आलस्यं मनुष्याणां शरीरस्थ: महान् रिपुः (अस्ति)।
हिन्दी अनुवाद – निश्चय ही आलस्य मनुष्यों के शरीर में रहने वाला उसका सबसे बड़ा शत्रु (दुश्मन) है।
भावार्थ: – अस्माकं शत्रुः अस्माकं शरीरे एव अस्ति। एषः शत्रुः क:? आलस्यम्। आलस्यम् एव वस्तुतः अस्माकं शत्रुः अस्ति। अतः आलस्यं मा कुरुत।
भावार्थ की हिन्दी-हमारा शत्रु (दुश्मन) हमारे शरीर में ही है। यह शत्रु कौन है? आलस्य। आलस्य ही वास्तव में हमारा शत्रु (दुश्मन) है। इसलिए आलस्य मत करो।

8. शरीरमाद्यं खलु धर्मसाधनम्।

अन्वय: – शरीरम् खलु आद्यं धर्मसाधनम् (अस्ति)।
हिन्दी अनुवाद – शरीर ही धर्म कार्य का प्रथम साधन है।
भावार्थ: – वयं सर्वाणि कार्यांणि शरीरेण एव कुर्मः। शरीरम् एव अस्माकं सर्वेषाम् एव कर्तव्यानां प्रमुखं साधनम् अस्ति। धर्मस्य पालनस्य साधनम् अस्ति। अतः शरीरेण सदा स्वस्थाः भवेयुः।
भावार्थ की हिन्दी-हम सारे काम शरीर से ही करते हैं। शरीर ही हमारे सभी कार्यों (कर्तव्यों) का प्रमुख (मुख्य) साधन है। धर्म के पालन का साधन है। इसलिए शरीर से सदा स्वस्थ रहना चाहिए।

9. धर्मवृद्धेषु वयः न समीक्ष्यते।

अन्वयः – धर्मवृद्धेषु वयः न समीक्ष्यते।
हिन्दी अनुवाद – धर्मवृद्ध (धार्मिक) लोगों में आयु नहीं देखी जाती है।
भावार्थः – ज्ञानिनः सन्ति, गुणिन: सन्ति कर्तव्यपालने च सिद्धाः सन्ति तेषाम् ज्ञानस्य, गुणानां कर्तव्यपालनस्य शक्ते: एव महत्त्वं भवति। ते यदि बालाः अपि भवन्ति तथापि पूजायोग्याः सम्मानयोग्याः च सन्ति।
भावार्थ की हिन्दी – जो ज्ञानी (ज्ञानवान) हैं और कर्तव्यपालन में कुशल हैं उनके ज्ञान का, गुणों का, कर्तव्यपालन की शक्ति का ही महत्त्व होता है। वे यदि बच्चे भी होते हैं तो भी पूजा के योग्य और सम्मान के योग्य हैं।

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

10. सर्वें भवन्तु सुखिनः।

अन्वय: – सर्वे सुखिन: भवन्तु।
हिन्दी अनुवाद – सभी सुखी हों।
भावार्थः – अस्मिन् संसारे सर्व सुखं प्राप्युः इति एव अस्माकम् इच्छा अस्ति। अस्मिन् संसारे कोऽपि दुःखी न भवेत्। सर्वे सुखयुक्ताः भवेयुः।
भावार्थ की हिन्दी-इस संसार में सभी सुख को प्राप्त हों यही हमारी इच्छा है। इस संसार में कोई भी दु:खी न हो। सभी सुख से युक्त हों।
शब्दार्था: – गरीयसी-अधिक महत्वपूर्ण। लोचनं-नेत्र। तत्परा:-तैयार। अनृतम्-असत्य। द्विक्षत्-द्वेष करे। आद्यम्-पहला। खलु-निश्चय ही। वयः-आयु।

Surbhi Sanskrit Book Class 8 Solutions Pdf DAV Chapter 6 मधुराणि वचनानि

1. निम्न सूक्तीः पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत-

(क) विद्या ददाति विनयम्।

प्रश्नाः

I. एकपदेन उत्तरत-

i. विनयम् का ददाति?
ii. अविद्या कि न ददाति?
उत्तरम् :
i. विद्या
ii. विनयम्

II. पूर्णवाक्येन उत्तरत-

विद्या किं ददाति?
उत्तरम् :
विद्या विनयम् ददाति।

III. भाषिक कार्यम्-

प्रश्न i.
‘ददाति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) विनयम्
(ख) विनय:
(ग) विद्या
(घ) विद्याम्
उत्तरम् :
(ग) विद्या

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

प्रश्न ii.
‘अहड्कारम्’ इत्यस्य पदस्य क: विपर्यय: अत्र प्रयुक्त:?
(क) विनयम्
(ख) द्दाति
(ग) विद्या
(घ) नम्रता
उत्तरम् :
(क) विनयम्

(ख) जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।

प्रश्ना:

I. एकपदेन उत्तरत-

i. का स्वर्गात् गरीयसी अस्ति?
ii. जन्मभूमि: कस्मात् अपि गरीयसी वर्तते?
उत्तरम् :
i. जननी
ii. स्वर्गात्

II. पूर्णवाक्येन उत्तरत-

के स्वर्गादपि गरीयसी कथ्येते?
उत्तरम् :
जननी जन्मभूमिः च स्वर्गादपि गरीयसी कथ्यते।

III. भाषिक कार्यम्-

प्रश्न i.
‘श्रेष्ठा उत्तमा वा’ इत्यस्य पदस्य क: पर्यायः अत्र आगतः?
(क) गरीयसी
(ख) स्वर्गात्
(ग) जननी
(घ) जन्मभूमि:
उत्तरम् :
(क) गरीयसी

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

प्रश्न ii.
‘जनक:’ पदस्य क: विपर्ययः अत्र सूक्त्यां लिखितः?
(क) जन्मभूमि:
(ख) स्वर्गात्
(ग) गरीयसी
(घ) जननी
उत्तरम् :
(घ) जननी

(ग) बुद्धिर्यस्य बलं तस्य।

प्रश्ना:

I. एकेनपदेन उत्तरत-

i. जनेभ्यः बुद्धि: किम्?
ii. बुद्धिहीन: क: कथ्यते?
उत्तरम् :
i. बलम्
ii. निर्बल:

II. पूर्णवाक्येन उत्तरत-

बुद्धिः जनानां वास्तविकरूपे किम् भवति?
उत्तरम् :
बुद्धिः जनानां वास्तविकरूपे बलं भवति।

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

III. भाषिक कार्यम्-

प्रश्न i.
‘प्रज्ञा’ इत्यस्य पदस्य क: पर्याय: अत्रागतः?
(क) बलम्
(ख) यस्य
(ग) बुद्धि:
(घ) तस्य
उत्तरम् :
(ग) बुद्धि:

प्रश्न ii.
‘दुर्बलता’ अस्य पदस्य सूक्तयां क: विपर्यय: लिखित?
(क) बुद्धि:
(ख) बलम्
(ग) यस्य
(घ) तस्य
उत्तरम् :
(ख) बलम्

(घ) सर्वस्य लोचनं शास्त्रम्-

प्रश्नाः

I. एक पदेन उत्तरत-

i. जनानां कृते शास्त्र किम् अस्ति?
उत्तरम् :
i. लोचनम्
ii. सर्वस्य

II. पूर्णवाक्येन उत्तरत-

किं सर्वस्य लोचनं भवति?
उत्तरम् :
शास्त्रं सर्वस्य लोचनं भवति।

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

III. भाषिक कार्यम्-

प्रश्न i.
सूक्त्यां ‘सर्वस्य’ पदं के भ्य: आगतम्?
(क) नेत्रेभ्य:
(ख) शास्त्रेभ्य:
(ग) पुस्तकेभ्य:
(घ) जनेभ्य:
उत्तरम् :
(घ) जनेभ्य:

प्रश्न ii.
अत्र ‘नेत्रम्’ इत्यस्य पदस्य क: पर्याय: आगत:?
(क) शास्न्
(ख) लोचनम्
(ग) मोचनम्
(घ) सर्वस्य
उत्तरम् :
(ख) लोचनम्

(ङ) सत्यमेव जयते न अनृतम्प्रश्नाः

I. एकपदेन उत्तरत-

i. संसारे किम् जयते?
ii. किम् पराजितम् भवति?
उत्तरम् :
i. सत्यम्
ii. अनृतम्

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

II. पूर्णवाक्येन उत्तरत-

किम् अत्र संसारे विजयं प्राप्नोति किं च पराजयम्?
उत्तरम् :
सत्यम् अत्र संसारे विजयं प्राप्नोति अनृतं च पराजयम्।

III. भाषिक कार्यम्-

प्रश्न i.
सूक्तौ ‘सत्यम्’ इति पदस्य क: विपर्ययः प्रयुक्त:?
(क) अनृतम्
(ख) ऋतम्
(ग) जयते
(घ) एव
उत्तरम् :
(क) अनृतम्

प्रश्न ii.
‘सत्यम्’ इति कर्तृपदस्य क्रियापदम् अत्र किम् अस्ति?
(क) एव
(ख) अनृतम्
(ग) जयते
(घ) ऋतम्
उत्तरम् :
(ग) जयते

(च) मा भ्राता भ्रातरं द्विक्षत्।

प्रश्नाः

I. एकपदेन उत्तरत-

i. भ्राता कम् न द्विक्षत्?
ii. भ्रातर क: प्रेम करोतु?
उत्तरम् :
i. भ्रातरम्
ii. भ्राता

II. पूर्णाकाक्येन उत्तरत-

क: के न द्वेषं करोतु?
उत्तरम् :
भ्राता भ्रातरं न द्वेषं करोतु।

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

III. भाषिक कार्यम्-

प्रश्न i.
‘द्विक्षत्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) भ्राता
(ख) मा
(ग) भ्रातृ
(घ) भ्रातरम्
उत्तरम् :
(क) भ्राता

प्रश्न ii.
सूक्तौ निषेधार्थ पदं किम् आगतम्?
(क) भ्राता
(ख) मा
(ग) भ्रातरं
(घ) द्विक्षत्
उत्तरम् :
(ख) मा

(छ) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।

प्रश्ना:

I. एकपदेन उत्तरत-

i. शरीरे क: महान् शत्रुः स्थितः वर्तते?
ii. आलस्यं कुत्र भवति?
उत्तरम् :
i. आलस्यम्
ii. शरीरे

II. पूर्णवाक्येन उत्तरत-

केषाम् शरीरेषु महान् शत्रुः आलस्यं भवति?
उत्तरम् :
मनुष्याणां शरीरेषु महान् शत्रुः आलस्यं भवति।

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

III. भाषिक कार्यम्-

प्रश्न i.
‘महान् शत्रु:’ अनयो: पदयो: विशेषणं पदं किम्?
(क) शत्रु:
(ख) शत्रू
(ग) महान्
(घ) महत्
उत्तरम् :
(ग) महान्

प्रश्न ii.
‘पुरुषार्थ:’ इत्यस्य पदस्य क: विपर्ययः अत्र प्रयुक्त:?
(क) आलस्यं
(ख) आलस्य:
(ग) श्रम:
(घ) परिश्रम:
उत्तरम् :
(क) आलस्यं

(ज) शरीरमाद्यं खलु धर्मसाधनम्।

प्रश्नाः

I. एकपदेन उत्तरत-

i. शरीरम् किम् अस्ति?
ii. शरीरं कीदृशं साधनम् अस्ति?
उत्तरम् :
i. धर्मसाधनम्
ii. आद्यम्

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

II. पूर्णवाक्येन उत्तरत-

खलु धर्मसाधनं किम् अस्ति?
उत्तरम् :
खलु धर्मसाधनं शरीरम् अस्ति।

III. भाषिक कार्यम्-

प्रश्न i.
‘शरीरमाद्य’ अनयो: पदयो: विशेषण पदं किम्?
(क) शरीर
(ख) माद्यं
(ग) आद्यं
(घ) शरीरम्
उत्तरम् :
(ग) आद्यं

प्रश्न ii.
अत्र सूक्तौ ‘खलु’ पदम् अस्ति?
(क) संज्ञा
(ख) विशेषणं
(ग) अव्यय :
(घ) विशेष्य:
उत्तरम् :
(ग) अव्यय:

(झ) न धर्मवृद्धेषु वयः समीक्ष्यते।

प्रश्नाः

I. एकपदेन उत्तरत-

i. धर्मवृद्धा: कि न समीक्ष्यन्ते?
ii. के वय: न पश्यन्ति?
उत्तरम् :
i. वय:
ii. धर्मवृद्धा:

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

II. पूर्णवाक्येन उत्तरत-

वयस: महत्त्वं केषु न भवति?
उत्तरम् :
वयस: महत्त्व धर्मवृद्धेषु न भवति।

III. भाषिक कार्यम्-

प्रश्न i.
‘आयुः’ इत्यस्य पदस्य क: पर्यायः अत्र सूक्त्यां प्रयुक्तः?
(क) धर्मवृद्ध:
(ख) धर्मवृद्धेषु
(ग) वय:
(घ) समीक्ष्यते
उत्तरम् :
(ग) वय:

प्रश्न ii.
सूक्त्यां ‘समीक्ष्यते’ इति क्रियाया: कर्म पद किम्?
(क) वय:
(ख) धर्मवृद्धेषु
(ग) वयस्
(घ) धर्मवृद्धा:
उत्तरम् :
(क) वय:

(ञ) सर्वें भवन्तु सुखिनः।

प्रश्नाः

I. एकपदेन उत्तरत-

i. के सुखिन: भवन्तु?
ii. सर्व कीदृशाः भवन्तु?
उत्तरम् :
i. सर्वे
ii. सुखिन:

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

II. पूर्णवाक्येन उत्तरत-

अस्यां सूक्त्यां का प्रार्थना वर्तते?
उत्तरम् :
अस्यां सूक्यां प्रार्थना वर्तते-‘ सर्वे सुखिनः भवन्तु’।

III. भाषिक कार्यम्-

प्रश्न i.
‘दुखिन:’ पदस्य क: विपर्ययः अत्र लिखित:?
(क) सुखिन :
(ख) सुखी
(ग) सर्व:
(घ) सर्व
उत्तरम् :
(क) सुखिन:

प्रश्न ii.
‘सर्वे’ इति कर्तृपदस्य क्रियापदं किम्?
(क) सुखिन:
(ख) भवन्तु
(ग) भवतु
(घ) सुखी
उत्तरम् :
(ख) भवन्तु

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

2. निम्न सूक्तीः पठित्वा तासां भावं मज्जूषायाः पदानां सहायतया लिखन्तः रिक्तस्थानानि पूरयन्ताम्-

(क) ‘विद्या ददाति विनयम्’। अस्याः सूक्ते: भावोऽस्ति-

अस्मिन् संसारे …….i……. विद्या अर्थात् ज्ञानं …….ii…… यच्छति। य: जन: …….iii…… भवति स: कदापि केनापि सह ……iv…… न करोति। अतः स: एव संसारे सफल: भवति।
मज्जूषा – अभिमानं, जनेभ्य:, ज्ञानवान्, विनम्रतां।
उत्तराणि :
i. जनेभ्यः, ii. विनम्रतां, iii. ज्ञानवान्, iv. अभिमानं।

(ख) ‘जननी जन्मभूमिश्च स्वर्गादपि गरीयसी’।

अस्याः भावः अस्ति-यत् संसारे …….i….. इव जन्मभूमिः अपि …….ii…… अस्ति। एषा माता इव ……iii…… पालयति। अनेन कारणेन एव माता इव तस्या: अपि स्थानं …….iv…… अपि उच्चतमं वर्तते। अतः कदापि तयो: अपमान न कर्तव्यम्।
मज्जूषा – पवित्रा, स्वर्गात्, माता, जनान्
उत्तराणि :
i. माता, ii. पवित्रा, iii. जनान्, iv. स्वर्गात्।

(ग) ‘बुद्धिर्यस्य बलं तस्य’।

अर्थात्-अस्मिन् जगति बुद्धि: अर्थात् विवेक: एव …… i…… वास्तविकं बलम् अस्ति। अनेन एव जनः ……ii…… भवति। शक्तिशाली मनुष्यः एव संसारे सफलं …… iii…… जीवति। अतः जीवने सफलतायै सदैव iv…… कामना कुर्यात्।
मज्जूषा-मनुष्यस्य, बुद्धे:, सफलः, जीवनं।
उत्तराणि
i. मनुष्यस्य, ii. सफल:, iii. जीवनं, iv. बुद्धेः।

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

(घ) ‘सर्वस्य लोचनं शास्त्रम्’।

अर्थात् – सत् शास्त्राणां i…… एव जगति जनानां वास्तविकं ii…… भवति। यस्य समीपे शास्त्र्जानं न भवति सः तु iii. इव संसारे कष्टम् अनुभवति। अतः सदैव iv…… प्राप्ते: प्रयत्नम् कुर्यात्।
मज्जूषा-ज्ञानस्य, अन्ध:, नेत्रं, ज्ञानम्
उत्तराणि i. ज्ञानम्. ii. नेत्र, iii. अन्धः, iv. ज्ञानस्य।

(ङ) ‘सत्यमेव जयते न अनृतम्’।

अस्याः सूक्तेः भावार्थों वर्तते-अस्मिन् संसारे सदैव ……i….. एव जयः भवति असत्यस्य तु न। अतः ……ii……. कदापि असत्यस्य आचरणं न कुर्युः। ये जनाः असत्यस्य वाचनम् आचरणं वा ……iii…… ते सदैव …….iv……. भागिनः भवन्ति। जगत् तेषां विश्वासोऽपि न करोति।
मज्जूषा-कुर्वन्ति, जनाः, दुःखस्य, सत्यस्य।
उत्तराणि
i. सत्यस्य, ii. जनाः, iii. कुर्वन्ति, iv. दुःखस्य।

(च) ‘मा भाता भ्रातर द्विक्षत्’।

अस्या भावोऽस्ति-जनाः परस्परं ……i……. एव वसेयुः। संसारे कोऽपि जनः केनापि …..ii…… सह द्वेषभावं न कुर्यांत्। परस्परं …….iii……. एव वसेयुः। प्रेम्णा एव सुख-शान्ति-धन वैभवानाज्च …….iv…… भवति।
मज्जूषा-वृद्धि:, मिलित्वा, प्रेम्णा, जनेन।
उत्तराणि
i. मिलित्वा, ii. जनेन, iii. प्रेम्णा, iv. वृद्धिः।

(छ) ‘आलस्यं हि मनुध्धाणां शरीरस्थो महान् रिपुः’।

अर्थात्-संसारे ……..i……. जनानां शरीरे स्थितः तेषां महान् ……ii……. अस्ति। ये जना: पुरुषार्थं परिश्रमं वा न कुर्वन्ति ते जना: सदैव दुःखिन: ……iii…… च भूत्वा संतपन्ति एव। अतः मनुष्यः कदापि iv…… न कुर्यात् तदैव स: सुखी भविष्यति।
मज्जूषा-रोगिण:, आलस्यं, आलस्यं, शत्रुः।
उत्तराणि :
i. आलस्यं, ii. शत्रुः, iii. रोगिण:, iv. आलस्यं।

(ज) ‘शरीरमाद्यं खलु धर्मसाधनम्’।

भावार्थ:- इदं शरीरम् ईश्वरेण दत्तं वरदानम् अस्ति। इदम् एव …….i….. पालनस्य प्रथमं साधनम् अस्ति। अतः इदं पूर्णरूपेण ……ii…… भवेत् एतस्मै प्रयासं कुर्यात्। यदा शरीरं ……iii…… भवति तदैव मानवः धर्मस्य पालने …..iv…… भवति। अस्वस्थे शरीरे किज्चित् करु समर्थः नास्ति।
मज्जूषा-धर्मस्य, स्वस्थं, समर्थः, स्वस्थं।
उत्तराणि :
i. धर्मस्य, ii. स्वस्थ, iii. स्वस्थं, iv. समर्थः।

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

(झ) ‘न धर्मवृद्धेषु वय: समीक्ष्यते।’

अस्याः अयम् आशयोऽस्ति यत् ये जनाः ……i……. पालने ii.. भवन्ति ते एव पूज्याः मन्यन्ते। जनाः तेषां आयुषः वा पूजनीया: भवन्ति। परं ये वृद्धा: भूत्वा अपि …….iii…… न कुर्वन्ति। ते वृद्धाः भवेयुः बालाः युवान: …….iv…… भवन्ति ते सर्वदा अपूज्याः भवन्ति एव।
मज्जूषा-महत्व, अधार्मिका:, धर्मस्य, श्रेष्ठाः
उत्तराणि :
i. धर्मस्य, ii. श्रेष्ठाः, iii. महत्व, iv. अधार्मिकाः।

(उ) सर्वे भवन्तु सुखिनः।’

अस्याः भावोडस्ति यत् अस्मिन् ……i……. कोऽपि जनः दुःखयुक्तः न भवेत् सर्व ……ii……. स्वस्था:, प्रसन्नाः च भवेयुः। सर्व ……..iii…… प्राप्ति कुर्वन्तु एषा एव iv……. इच्छा अस्ति।
मज्जूषा-सुखिन:, अस्माकम्, जगति, सुखस्य।
उत्तराणि :
i. जगति, ii. सुखिन:, iii. सुखस्य, iv. अस्माकम्।

3. निम्नवाक्येषु रेखाइ्कित पदानां स्थाने प्रश्नवाचकं पदं चित्त्वा प्रश्न निर्माणं क्रियताम्-

प्रश्न i.
विद्या विनयम् ददाति।
(क) कम्
(ख) किम्
(ग) काम्
(घ) क:
उत्तरम् :
(ख) किम्

प्रश्न ii.
जननी जन्मभूमिः च स्वर्गात् अपि गरीयसी।
(क) कस्या:
(ख) कस्य
(ग) कस्मात्
(घ) कस्मै
उत्तरम् :
(ग) कस्मात्

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

प्रश्न iii.
बुद्धि: यस्य बलं तस्य।
(क) काम्
(ख) किम्
(ग) कम्
(घ) केन
उत्तरम् :
(ख) किम्

प्रश्न iv.
सर्वस्य लोचनं शास्त्रम्।
(क) कम्
(ख) काम्
(ग) कानि
(घ) किम्
उत्तरम् :
(घ) किम्

प्रश्न v.
सत्यमेव जयते न अनृतम्।
(क) क:
(ख) कम्
(ग) किम्
(घ) काम्
उत्तरम् :
(ग) किम्

प्रश्न vi.
मा भ्राता भ्रातरं द्विक्षत्।
(क) का
(ख) क:
(ग) किम्
(घ) कम्
उत्तरम् :
(ख) क:

प्रश्न vii.
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
(क) क:
(ख) केन
(ग) कीदृश:
(घ) कम्
उत्तरम् :
(ग) कीदृश:

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

प्रश्न viii.
शरीरमाद्यं खलु धर्मसाधनम्।
(क) किम्
(ख) कम्
(ग) काम्
(घ) क:
उत्तरम् :
(क) किम्

प्रश्न ix.
न धर्मवृद्धेुु वयः समीक्ष्यते।
(क) कः
(ख) काम्
(ग) किम्
(घ) कम्
उत्तरम् :
(ग) किम्

प्रश्न x.
सर्वें भवन्तु सुखिनः।
(क) के
(ख) क:
(ग) का:
(घ) किम्
उत्तरम् :
(क) के

DAV Class 8 Sanskrit Book Solutions Chapter 6 मधुराणि वचनानि

4. निम्न ‘क’ वर्गीय पदानां ‘ख’ वर्गीय अर्थः सह मेलनं कुरुत-

‘क’ पदानि ‘ख’ अर्था:
i. विनयम् निश्चित्रूपेण
ii. गरीयसी सुखविशेषात्
iii. जननी सुखयुक्ता:
iv. स्वर्गात् नेत्रम्
v. बुद्धि: आयु:
vi. लोचनम् असत्यम्
vii. अनृतम् नम्रताम्
viii. द्विक्षत् माता
ix. शरीरस्थ: श्रेष्ठतमा
x. रिपु: विवेक:
xi. आद्यम् दृश्यते
xii. खलु शरीरे स्थित:
xiii. वय: प्रथमम्
xiv. समीक्ष्यते शत्रु :
xv. सुखिन: द्वेषं कुर्यात्

उत्तराणि :

‘क’ पदानि ‘ख’ अर्था:
i. विनयम् नम्रताम्
ii. गरीयसी श्रेष्ठतमा
iii. जननी माता
iv. स्वर्गात् सुखविशेषात्
v. बुद्धि: विवेक:
vi. लोचनम् नेत्रम्
vii. अनृतम् असत्यम्
viii. द्विक्षत् द्वेषं कुर्यात्
ix. शरीरस्थ: शरीरे स्थित:
x. रिपु: शत्रु:
xi. आद्यम् प्रथमम्
xii. खलु निश्चित रूपेण
xiii. वय: आयु:
xiv. समीक्ष्यते दृश्यते
xv. सुखिन: सुखयुक्ता: