DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि

Through DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि, students can easily access answers to the questions presented in the textbook.

DAV Class 8 Sanskrit Chapter 3 Solutions – अहं नदी अस्मि

DAV Class 8 Sanskrit Ch 3 Solutions – अहं नदी अस्मि

1. पाठं पठित्वा वदन्तु लिखन्तु च ‘आम्’ अथवा ‘नहि’-

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि 1

i. किं नदी माता इव विश्वं पालयति? _________
ii. किं नदी गतिशीला न अस्ति? _________
iii. किं नद्या: जल पीत्वा एव सर्व जीवन्ति? _________
iv. किं भारते नद्या: एकं रूपम् अस्ति? _________
v. किं गड्ग्गा नदी केरलप्रदेशे अस्ति? _________
उत्तराणि :
i. आम्
ii. नहि
iii. आम्
iv. नहि
v. नहि

2. मज्जूषायां प्रदत्तपदैः रिक्तस्थानानि पूरयन्तु –

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि 2

i. नदी अस्याः वसुन्धरायाः सौन्द्यम् _________
ii. राष्ट्रस्य विकासे नद्याः महती भूमिका _________
iii. सर्वे सुखिन: _________
iv. मुनयः आश्रमाणां स्थापनां नदीतटे _________
v. भारते नद्याः अनेकानि रूपाणि _________
उत्तराणि :
i. अस्ति
ii. भवति
iii. भवन्तु
iv. अकुर्वन्
v. सन्ति।

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि

3. मज्जूषायाः उचितम् अर्थं चित्वा लिखन्तु –

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि 3

i. वसुन्धराया: ________
ii. सागरम् ________
iii. तटे ________
iv. प्रसिद्धा ________
v. विश्वे ________
उत्तराणि :
i. भूमे:
ii. समुद्रम्
iii. तीरे
iv. विख्याता
v. संसारे

4. एतेषां प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च –

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि 13

i. कस्याः साम्राज्यं सम्पूर्ण विश्वे अस्ति? ________
ii. कुत्र महानगराणां विकास: भवति? ________
iii. नदीजलेन एव के क्षेत्राणि सिज्चन्ति? ________
iv. नद्या: विशालतमं रूपं किम्? ________
v. नद्याः जल कया परिपूर्णम् अस्ति? ________
उत्तराणि :
i. नद्या:
ii. नदीतटेषु
iii. कृषका:
iv. अमेजन-नदी
v. पोषकशक्त्या

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि

5. एतेषां प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-

प्रश्न i.
‘पञ्जाबप्रदेशे’ का: पज्वधाराः नद्यां मिलन्ति?
उत्तरम् :
‘पञ्जाबप्रदेशे’ झेलम-चनाब-रावी-व्यास-सतलुज इति पज्वधाराः नद्यां मिलन्ति।

प्रश्न ii.
स्वामिश्रद्धानन्दमहोदयेन नद्या: तटे किं स्थापितम्?
उत्तरम् :
स्वामि श्रद्धानन्द महोदयेन नद्या: तटे गुरुकुल कांगड़ी विश्वविद्यालयः स्थापितः।

प्रश्न iii.
जना: नद्याः जले किं क्षिपन्ति?
उत्तरम् :
जनाः नद्याः जले यन्त्रालयानां विषमिश्रितरसायन-पदार्थान् क्षिपन्ति।

प्रश्न iv.
नद्या: तटेषु केषां दुर्लभाः प्रजातयः उद्भवन्ति?
उत्तरम् :
नद्याः तटेषु वृक्षाणां पदपानां वनौषधीनां च दुर्लभाः प्रजातयः उद्भवन्ति।

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि

प्रश्न v.
नद्या: ध्येयवाक्यं किम् अस्ति?
उत्तरम् :
नद्याः ध्येयवाक्यम् अस्ति-” सर्वें भवन्तु सुखिनः सर्वे सन्तु निरामयाः।”

6. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु-

प्रश्न i.
गतिः एव मम स्वभावः मम सन्देशः च अस्ति।
उत्तरम् :
का एव मम स्वभावः मम सन्देशः च अस्ति?

प्रश्न ii.
राष्ट्रस्य विकासे मम महती भूमिका भवति।
उत्तरम् :
कस्य विकासे मम महती भूमिका भवति?

प्रश्न iii.
मम तटेषु ऋषयः तपस्यां कुर्वन्ति।
उत्तरम् :
मम तटेषु के तपस्यां कुर्वन्ति?

प्रश्न iv.
प्राणिजीवनाय विशुद्ध पर्यावरणम् आवश्यकम् अस्ति।
उत्तरम् :
कस्मै / किमर्थम् विशुद्ध पर्यावरणम् आवश्यकम् अस्ति?

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि

प्रश्न v.
नद्या: जलं प्रदूषित न करणीयम्।
उत्तरम् :
कस्या: जलं प्रदूषित न करणीयम्?

मूल्यात्मक: प्रश्न:

भवन्तः जानन्ति एव यत् अद्यत्वे नदीनां स्थितिः कीदृशी अस्ति? जनाः प्रतिदिनं नदीयु अवकरं क्षिप्त्वा नदी: प्रदूषिता: कुर्वन्ति। भवान् / भवती स्वनगरे नदीनां स्वच्छतायै किं किं कर्तुं शक्नोति? लिखन्तु वदन्तु च।
उत्तराणि :
i. अहम् नदीनां स्वच्छतायै तस्याः अविरल-निर्मल-धारा: वाहयेयम्।
ii. कदापि तासां धाराः अवरुद्धा: न कुर्याम्।
iii. नद्या: तटेषु रसायन निर्माता यन्त्रालयानां निर्माणं कदापि न भवेत्, अस्य प्रयत्ं कुर्याम्।
iv. नद्या: जले कदापि अवकरं न क्षिपेयम्।
v. नदी: मातृ: एव मानयेयम्।

गतिविधिः

भारतस्य मानचित्रे प्रमुखाः नदी: दर्शयित्वा तासां नामानि अपि लिखन्तु। उत्तराणि
DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि 8

व्याकरणम् :

कारक
‘कर्तृकारकम्’ (कर्ता कारक) (प्रथमा विभक्ति:)

निम्नलिखितानि वाक्यानि पठन्तु अवगच्छन्तु च –

i. महात्मा कुटीरे वसति स्म।
iii. सत्पुरुष: सर्वविधं सहयोग करोति।
v. नदी वसुन्धरायाः सौन्दर्यम् अस्ति।
ii. सज्जना: सत्यमार्ग न त्यज्ति।
iv. तौ सुन्दरं गृहम् अपश्यताम्।
vi. कृषका: क्षेत्राणि सिज्चन्ति।

अधुना प्रश्नानाम् उत्तराणि वदन्तु लिखन्तु च –

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि 14

i. कुटीरे क: वसति स्म? _____महात्मा’_____
ii. के सत्यमार्ग न त्यजन्ति? ___________
iii. क: सर्वविध सहयोग करोति? ___________
iv. कौ सुन्दरं गृहम् अपश्यताम्? ___________
v. का वसुन्धराया: सौन्दर्यम् अस्ति? ___________
vi. के क्षेत्राणि सिज्चन्ति? ___________
एते सर्वे प्रश्ना: ‘क:’, ‘के’, ‘कौ’, ‘का’ सम्बद्धप्रश्नाः सन्ति। एतेषां प्रश्नानाम् उत्तराणि क्रियायाः (यथा-वसति स्म, त्यजन्ति, करोति, अस्ति, अपश्यताम्, सिज्चन्ति) कर्तृरूपेण (कर्ता) सन्ति। अर्थात् ‘क्रियां कः (अथवा का) करोति’। यः (अथवा या) क्रियां करोति स: (अथवा सा) कर्ता भवति। तत्र ‘कर्ता कारकम् भवति। वयम् कर्तृकारके च ‘प्रथमा’ विभक्ते: प्रयोग कुर्मः।
उत्तराणि :
i. महात्मा
ii. सज्जना:
iii. सत्पुरुषः
iv. तौ
v. नदी
vi. कृषका:

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि

अभ्यास:

1. निम्नलिखितेषु वाक्येषु कर्तृपदै: रिक्तस्थानानि पूरयन्तु –

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि 4

i. ______ क्रीडाक्षेत्रे धावन्ति। (धावकौ/धावका:/ धावक:)
ii. ______ ईश्वरं पूजयति। (साधु : साधुभ्याम्/साधवः)
iii. ______ वार्तालापं कुर्तः। (कन्या/कन्यासु/कन्ये)
iv. ______ पुस्तकं पठामः। (वयम्/ते / त्वम्)
v. ______ चित्रं रचयति। (चित्रकार:/ चित्रकारौ/चित्रकारे)
उत्तराणि :
i. धावका:
ii. साधुः
iii. कन्ये
iv. वयम्
v. चित्रकार:

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि

‘कर्म’ कारकम् (द्वितीया विभक्तिः)

अभ्यास:

1. निम्नलिखितेयु वाक्येषु कर्मपदै: रिक्तस्थानानि पूरयन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि 5

i. बाला: ______ पश्यन्ति। (उद्यानम् / उद्याने / उद्यानस्य)
ii. छात्रे ______ पठतः। (पाठेन / पाठस्य/पाठम्)
iii. गुरु: ______ आहवयति। (शिष्येप्य:/ शिष्यान् / शिष्ये)
iv. अहम् ______ स्मरामि। (उत्तरम् / उत्तराय/उतरेभ्य:)
v. बालिका ______ कथयति। (अध्यापक:/ अध्यापकम्)
vi. स: पाठयति। ______ (मया/माम् / मह्यम्)
उत्तराणि :
i. उद्यानम्
ii. पाठम्
iii. शिष्यान्
iv. उत्तरम्
v. अध्यापकम्
vi. माम्

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि

2. उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि 6

i. छात्र: पुस्तकं विना न पठति। (पुस्तक)
ii. _____ अभितः छात्रा: सन्ति। (गुरु)
iii. छात्रा: _____ प्रति धावन्ति। (गृह)
iv. उभयतः _____ दृष्ट्वा चलन्तु। (सरणि)
v. पुत्र: _____ प्रति अधावत्। (अम्बा)
vi. _____ परितः शिष्याः तिष्ठन्ति। (आचार्य)
vii. राम: _____ विना न क्रीडति। (मित्र)
उत्तराणि :
i. गुरुम्
ii. गृहं
iii. सरणिम्
iv. अम्बां
v. आचार्यं
vi. मित्र

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि

‘करण’ कारकम् (तृतीया विभक्ति:)

अभ्यास:

1. अधोलिखितेषु वाक्येषु मज्जूषायां प्रदत्तपदैः रिक्तस्थानपूर्ति कुर्वन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि 7
i. बालक: ……… चित्रं पश्यति।
ii. अम्बा ……….रोटिकां पचति।
iii. राम: ……… कार्य करोति।
iv. कृष्ण: ……….. शिशुपालस्य वधम् अकरोत्।
v. मालाकार: …….. वृक्षान् सिज्चति।
उत्तराणि :
i. नेत्राभ्याम्
ii. अन्नेन
iii. हस्तेन
iv. चक्रेण
v. जलेन

2. अधोलिखितेषु वाक्येषु करणकारकं रेखाड्कित कुर्वन्तु –

i. मालाकारः जलेन वृक्षान् सिन्चति।
ii. सीता स्वरेण गीतं गायति।
iii. श्याम: पुष्पै: मालां रचयति।
iv. सूर्य: स्वकिरणै: शीतं हरति।
v. छात्रः उच्चस्वरेण पुस्तकं पठति।
उत्तराणि :
i. जलेन
ii. स्वरेण
iii. पुष्पै:
iv. स्वकिरणै:
v. उच्चस्वरेण

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि

3. प्रथमे अभ्यासे लिखितेषु वाक्येषु ‘कर्ता-कर्म-करण-क्रिया’ पदानि पृथक् कृत्वा लिखन्तु –

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि 9
उत्तराणि :
ii. अम्बा, अन्नेन, रोटिकां, पचति।
iv. कृष्णः, चक्रेण, शिशुपालस्यवधम्, अकरोत्
iii. रामः, हस्तेन, कार्यं, करोति।

4. उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयन्तु –

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि 10

i. पुत्र: ….’जानकेन’… सह गच्छति। (जनक)
ii. ‘….’विवादेन ‘… अलम्। (विवाद)
iii. सीता ………. सह गच्छति। (राम)
iv. पीयूष: …….. सह क्रीडति। (शशक)
v. …….. अलम्। (कलह)
vi. …….. विना कार्यम् न भवति। (उत्साह)
vii. स: ……… काणः अस्ति। (नेत्र)
उत्तराणि:
iii. रामेण
iv. शशकेन
v. कलहेन
vi. उत्साहेन
vii. नेत्रेण

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि

‘सम्प्रदान’ कारकम् (चतुर्थी विभक्तिः)
अधुना उपरिलिखितानि वाक्यानि पठित्वा प्रश्नानाम् उन्नराणि लिखन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि 15

i. अध्यापिका कस्मै पुस्तकम् आनयति? …….छात्राय…….
ii. अध्यापिका कस्य पुस्तकम् आनयति? ……………
iii. छात्र: कस्यै पठति? …………
iv. छात्र: कस्यै धावति?
v. बालक: किमर्थ गच्छति?
vi. बालिका किमर्थं गच्छति?
उत्तराणि :
i. छात्राय
ii. छात्रायै
iii. परीक्षायै
iv. स्पर्धायै
v. क्रीडनाय
vi. क्रीडनाय

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि

प्रश्न:-
अत्र वयं किं पश्याम:?
उत्तरम् :
अत्र वयं पश्याम् यत्-
कर्ता यदर्थ (जिसके लिए) कार्य करोति, यथा-छात्राय, छात्रायै, परीक्षायै, स्पर्धायै, क्रीडनाय, तत्र चतुर्थी विभक्तिः प्रयुक्ता अस्ति। एतेषु पदेषु ‘सम्प्रदानकारकम्’ अस्ति। यत्र सम्प्रदानकारकं भवति तत्र चतुर्थी विभक्ति: भवति।

अभ्यास:

1. अधोलिखितेषु वाक्येषु मज्जूषायां प्रदत्तपदै: रिक्तस्थानानि पूरयन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि 11

i. छात्र: ……….. उपविशति।
ii. नरा: ……….. तिष्ठन्ति।
iii. सैनिक: ………… गच्छति।
iv. ईश्वर: ……….. आगच्छति।
v. नर्तकी ………… सज्जीभवति।
उत्तराणि :
i. पठनाय
ii. भोजनाय
iii. युद्धाय
iv. रक्षणाय
v. नृत्याय

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि

2. उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयन्तुयथा-

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि 12

बालकाय फल रोचते। (बालक)

i. …… नमः। (विष्णु)
ii. नूपूर: ……….. उपहारं यच्छति। (मित्र)
iii. ………. पठनम् रोचते। (छात्र)
iv. ………. नमः। (गुरु)
v. माता ……….. वस्त्राणि यच्छति। (पुत्र)
vi. आचार्य: वदति ………. स्वस्ति। (युष्मदू)
उत्तराणि :
i. विष्णवे
ii. मित्राय
iii. छात्राय
iv. गुरवे
v. पुत्राय
vi. तुभ्यम्

मिश्रितः अभ्यास:

1. स्थूलपदानां विभक्ति तत्कारणं च लिखन्तु-
i. अलम् कलहेन।
ii. बालकाय दुग्ध रोचते।
iii. गुरुं परितः शिष्याः सन्ति।
iv. पुत्र: पित्रा सह भ्रमति।
v. शिशुः मातरं प्रति धावति।
vi. स: भिक्षुकः नेत्रेण काणः अस्ति।
vii. सर्वेभ्यः स्वस्ति।
उत्तराणि :
ii. चतुर्थी विभक्ति:, ‘रुच्’ धातोः योगे
iv. तृतीया विभक्ति:, ‘सह’ अव्ययस्य योगे
vi. तृतीया विभक्ति:, ‘काण:’ पद्स्य योगे
iii. द्वितीया विभक्तिः, ‘परितः’ पदस्य योगे
v. द्वितीया विभक्ति:, ‘प्रति’ अव्ययस्य योगे
vii. चतुर्थी विभक्तिः, ‘स्वस्ति’ अव्दयस्य योगे

1. अहं नदी अस्मि। अहम् अस्या: वसुन्धरायाः सौन्दर्यम् अस्मि। मम साम्राज्यं सम्पूर्णो विश्वे अस्ति। अहं माता इव सम्पूर्ण विश्वं पालयामि। पर्वतानाम् उच्चेभ्य: स्थलेथ्यः निःसृत्य अहं सागरं प्रविशामि। अहं सर्वदा गतिशीला अस्मि। गतिः एव मम स्वभावः मम सन्देशः च। मम तटेषु एव महानगराणां विकास: भवति। एतेषां महानगराणां समृद्धे: अहम् एव कारणम्’ इति जनाः वदन्ति। कस्यापि राष्ट्रस्य विकासे मम महती भूमिका भवति। जनाः कथयन्ति-‘अहम् एव राष्ट्स्य जीवनम्’ इति। भवन्तः जनन्ति यत् जलं विना जीवनम् न। मम जलं पीत्वा एव सर्वे जीवन्ति। मम जलेन एव कृषका: क्षेत्राणि सिब्चन्ति। अतः अहं भोजनेन अपि जनान् पालयामि।

हिन्दी अनुवाद – मैं नदी हूँ। मैं इस धरती की सुन्दरता हूँ। मेरा राज्य सारे संसार में है। मैं माता की तरह सारे जगत् को पालती हूँ। पर्वतों के ऊँचे स्थलों से निकलकर मैं समुद्र में प्रवेश करती हूँ। मैं हमेशा गतिशील हूँ। गति ही मेरा स्वभाव और मेरा संदेश है। मेरे किनारों पर ही महानगरों का विकास होता है। ‘इन महानगरों की उन्नति (समृद्धि) का मैं ही कारण हूँ’ ऐसा लोग कहते हैं। किसी भी देश के विकास में मेरी बड़ी भूमिका होती है। लोग कहते हैं-‘मैं ही राष्ट्र का जीवन हूँ। आप जानते हैं कि जल के बिना जीवन नहीं होता है। मेरा जल पीकर ही सभी जीते हैं। मेरे जल से ही किसान खेतों को सींचते हैं। इसलिए मैं भोजन से भी लोगों को पालती हूँ।

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि

शब्दार्था: – वसुन्धराया:-धरती की। सौन्दर्यम्-सुन्दरता। साम्राज्यम्-राज्य। सर्वदा-सदा (हमेशा)। गतिशीला-चलती रहने वाली। समृद्धे:-उन्नति की।

2. भारते मम अनेकानि रूपाणि सन्ति। उत्तरस्यां दिशि अहं ‘सिन्धु’ नाम्ना विख्याता। अत्र एव ‘झेलम-चनाब-रावी-व्यास-सतलुज’ इति पञ्चधाराः मयि मिलन्ति। एताभिः पङ्चधाराभिः एव अयं प्रदेशः पज्जाब’ इति कथ्यते। उत्तरप्रदेशे अहं मातृरूपे ‘गड्गा’ इति नाम्ना पूज्या अस्मि। मम तटेषु ऋषयः मुनयः अपि तपस्याम् अकुर्वन्। ते स्व-आश्रमाणां स्थापनाम् अपि अकुर्वन्। स्वामि-श्रद्धानन्दमहोदयेन स्थापितः गुरुकुल-कांगड़ी-विश्वविद्यालयः अपि मम तटे एव विराजते। दक्षिणदिशायाम् अहं ‘कावेरी-गोदावरी-कृष्णा’ इति नामभि: प्रवहामि। ‘तमिलनाडु’ इति क्षेत्रे अहं ‘पेन्नार-पोनेरु-वाइगेई इति नामभि: केरलप्रदेशे च ‘पेरियार’ इति नाम्ना प्रसिद्धा अस्मि।

हिन्दी अनुवाद – भारत में मेरे अनेक रूप हैं। उत्तर दिशा में मैं ‘सिन्धु’ के नाम से प्रसिद्ध हूँ। यहीं ‘झेलम-चनाब-रावी-व्यास-सतलुज ये पाँच धाराएँ मुझमें मिल जाती हैं। इन्हीं पाँचों धाराओं से ही यह प्रदेश ‘पंजाब’ कहलाता है। उत्तर प्रदेश में मैं माता के रूप में ‘गंगा’ नाम से पूजी जाती हूँ। मेरे किनारों पर ऋषि-मुनियों ने भी तपस्या की थी। उन्होंने अपने-आश्रमों की स्थापना भी की थी। स्वामी श्रद्धानन्द जी के द्वारा स्थापित किया गया गुरुकुल-कांगड़ी-विश्वविद्यालय भी मेरे तट पर ही शोभा पा रहा है। दक्षिण दिशा में मैं ‘कोवरी-गोदावरी-कृष्णा’ इन नामों से बहती हूँ। ‘तमिलनाडु’ क्षेत्र में मैं ‘पेन्नार-पोनेरु-वाइगेई’-इन नामों से और केरल प्रान्त में ‘पेरियार’ नाम से प्रसिद्ध हूँ।

शब्दार्था: – उत्तरस्याम्-उत्तर दिशा में। विख्याता-प्रसिद्ध हूँ। नाम्ना-नाम से। पूज्या-पूजा के योग्य। विराजते-शोभायमान हूँ। प्रवहामि-बहती हूँ। नामभि:-नामों से।

3. पूर्वस्यां दिशि अहं महानदी, कोसी, दामोदर, ब्रह्मपुत्र अस्मि। ‘ब्रहमुत्र’ इति मम विशालतमं रूपम् अस्ति। पश्चिमदिशायाम् अहं नर्मदा, वापी, माही, साबरमती, लूनी इति नामभिः वहामि। विश्वे मम विशालतमं रूपम् ‘अमेजन-नदी’ इति अस्ति। संसारे मम दीर्घतमं रूपं ‘नाइल नदी’ इति अस्ति।

हिन्दी अनुवाद – पूर्व दिशा में मैं महानदी, कोसी, दामोदर, त्रह्यपुत्र हूँ। ‘ब्रह्मपुत्र’ मेरा सबसे विशाल रूप है। पश्चिम दिशा में मैं नर्मदा, वापी, माही, साबरमती, लूनी इन नामों से बहती हूँ। विश्व में मेरा सबसे बड़ा स्वरूप ‘अमेजन-नदी’ है। संसार में मेरा सबसे लम्बा रूप ‘नाइल’ (नील) नदी है।

शब्दार्था: – दिशि-दिशा में। विशालतमम्-सबसे बड़ा। नामाभि-नामों से। रूपम्-स्वरूप (आकार)। दीर्घतमम्सबसे लम्बा।

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि

4. मम जल पोषकशक्त्या परिपूर्णम् अस्ति। एतस्मात् कारणात् एव मम तटेषु वृक्षाणां पादपानां वनौषधीनां च दुर्लभाः प्रजातयः उद्भवन्ति। प्राणिजीवनाय विशुद्धं पर्यावरणम् आवश्यकम् एव अस्ति। परन्तु अनेके जनाः यन्त्रालयानां विषमिश्रितरसायन-पदार्थान् मम जले क्षिपन्ति मम जलं च प्रदूषित कुर्वन्ति। एवं न करणीयम्। मम विशुद्धं जलम् एव प्राणिनां जीवनम्। जल प्रदूषितम् न करणीयम्। मम ध्येयवाक्यम् अस्ति- “सर्वें भवन्तु सुखिन:, सर्वे सन्तु निरामयाः।”

हिन्दी अनुवाद – मेरा पानी पोषक शक्ति से युक्त है। इस कारण से ही मेरे किनारों पर वृक्षों की, पौधों की और जंगली औषधियों की दुर्लभ प्रजातियाँ (छोटी-बड़ी जातियाँ) पैदा होती हैं। प्राणियों के जीवन हेतु शुद्ध पर्यावरण जरूरी ही है। परन्तु अनेक लोग कारखानों के जहरीले रसायनिक पदार्थों को मेरे जल में डालते हैं और मेरे जल को दूषित कर देते हैं। ऐसा नहीं करना चाहिए। मेरा अत्यंत शुद्ध पानी ही प्राणियों का जीवन है। जल को प्रदूषित नहीं करना चाहिए। मेरा उद्देश्य वाक्य है- “सभी सुखी हों, सभी स्वस्थ हों।”

शब्दार्था: – पोषकशक्या-पोषण शक्ति से। पादपानाम्-पौधों का। प्रजातय:-छोटी-बड़ी जातियाँ। क्षिपन्ति-डालते हैं (फेंकते हैं)। प्रदूषितम्-गन्दा। ध्येय वाक्यम्-उद्देश्य वाक्य। सुखिनः-सुखी (सुख से युक्त)। निरामया:-स्वस्थ।

Surbhi Sanskrit Book Class 8 Solutions Pdf DAV Chapter 3 अहं नदी अस्मि

1. निम्नलिखितान् अनुच्छेदान् पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत-

(क) अहं नदी अस्मि। अहम् अस्या: वसुन्धराया: सौन्दर्यम् अस्मि। मम साम्राज्यं सम्पूर्णे विश्वे अस्ति। अहं माता इव सम्पूर्ण विश्वं पालयामि। पर्वतानाम् उच्चेथ्य: स्थलेभ्यः निःसृत्य अहं सागरं प्रविशामि। अहं सर्वंदा गतिशीला अस्मि। गतिः एव मम स्वभावः मम सन्देशः च। मम तटेषु एव महानगराणां विकास: भवति। ‘एतेषां महानगराणां समृद्धेः अहम् एव कारणम्’ इति जनाः वदन्ति। कस्यापि राष्ट्रस्य विकासे मम महती भूमिका भवति। जनाः कथयन्ति-‘अहम् एव राष्ट्रस्य जीवनम्’ इति। भवन्तः जानन्ति यत् जलं विना जीवनम् न। मम जलं पीत्वा एव सर्वे जीवन्ति। मम जलेन एव कृषकाः क्षेत्राणि सिज्चन्ति। अतः अहं भोजनेन अपि जनान् पालयामि।
प्रश्नाः

I. एकपदेन उत्तरत-

i. का माता इव सम्पूर्ण विश्व पालयति?
ii. नदी केषाम् समृद्धे: कारणं वर्तते?
उत्तरम् :
i. नदी
ii. महानगराणाम्

II. पूर्णवाक्येन उत्तरत-

i. नदी कस्याः सौन्द्यम् अस्ति?
ii. नदी कुतः निःसृत्य कुत्र च प्रविशति?
उत्तरम् :
i. नदी अस्याः वसुन्धरायाः सौन्दर्यम् अस्ति।
ii. नदी पर्वतानाम् उच्चेभ्यः स्थलेभ्यः निःसृत्य सागरं च प्रविशति।

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि

III. भाषिक कार्यम्-

प्रश्न i.
‘पतनम्’ इति पद्स्य क: विपर्यय: अत्र आगत:?
(क) समृद्धे:
(ख) विकास:
(ग) जीवनम्
(घ) मरणम्
उत्तरम् :
(ख) विकास:

प्रश्न ii.
‘राष्ट्रस्य विकासे मम महती’/अत्र ‘मम’ पद कस्मै आगतम्?
(क) नद्य
(ख) सागग़ाय
(ग) महानगराय
(घ) महासागराय
उत्तरम् :
(क) नद्यै

प्रश्न iii.
“अहम् अस्याः वसुन्धरायाः सौन्द्यम् अस्मि।’ अत्र क्रिया पद् किम्?
(क) अहम्
(ख) अस्या:
(ग) सौन्दर्यम्
(घ) अस्मि
उत्तरम् :
(घ) अस्मि

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि

प्रश्न iv.
‘सम्पूर्णे विश्वे’ अत्र विशेषणपद किम?
(क) विश्वम्
(ख) विश्वे
(ग) सम्पूर्ण
(घ) सम्पृर्ण :
उत्तरम् :
(ग) सम्पूर्ण

(ख) भाग्ते मम अनेकानि रूपाणि सन्ति। उनरस्थां दिशि अह ‘सिन्धु’ नाम्ना विख्याता। अत्र एव ‘झेलम-चनाब-रावी-व्यास-सतलुज’ इति पञ्चधाराः मयि मिलन्ति। एताभिः पङ्चधाराभिः एव अयं प्रबेशः ‘पज्ञाब’ इति कथ्यते। उत्तरप्रदेशे अहं मातृरूपे ‘गड्गा’ इति नाम्ना पूज्या अस्मि। मम तटेषु ऋषयः मुनयः अपि तपस्याम् अकुर्वन्। ते स्व-आश्रमाणां स्थापनाम् अपि अकुर्वन्। स्वामि श्रद्वानन्दमहोदयेन स्थापितः गुरुकुल-कांगड़ी-विश्वविद्यालयः अपि मम तटे एव विराजते। दक्षिणदिशायाम् अहं ‘कावेरी- गोदावरी-कृष्णा’ इति नामभिः प्रवहामि। ‘तमिलनाडु’ इति क्षेत्रे अहं ‘पेन्नार-पोनेरु-वाइगेई इति नामभिः केरलप्रदेशे च ‘पेरियार’ इति नाम्ना प्रसिद्धा अस्मि।

प्रश्ना:

I. एकपदेन उत्तरत-

i. भारत कस्याः अनेकानि रूपणि सन्न?
ii. उत्तरप्रदेश नदी केन नाम्ना पूज्या अस्ति?
उत्तरम् :
i. नद्या:
ii. गड्गा

II. पूर्णवाक्येन उत्तरत-

i. गुरुकुल-कांगड़ी-विश्वविद्यालय: केन स्थापितः वर्तते?
ii. दक्षिणदिशायां नदी कै: नामभि: प्रवहति?
उत्तरम् :
i. स्वामि-श्रद्धानन्दमहोदयेन गुरुकुल-कांगड़ी-विश्वविद्यालय: स्थापितः वर्तते।
ii. दक्षिणदिशायां नदी ‘कावेरी-गोदावरी-कृष्णा’ इति नामभि: प्रवहति।

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि

III. भाषिक कार्यम्-

प्रश्न i.
‘नाम्ना पूज्या अस्मि’। अत्र ‘अस्मि’ क्रियाया: कर्तृपद किम्?
(क) गङ्या
(ख) नाम्ना
(ग) अहम्
(घ) पूज्या
उत्तरम् :
(ग) अहम्

प्रश्न ii.
‘अहं सिन्धु नाम्ना।’ अत्र ‘अहम्’ पदं कस्मै प्रयुक्तम्?
(क) मानवाय
(ख) नद्यौ
(ग) गङ्मायै
(घ) सागराय
उत्तरम् :
(ख) नद्यौ

प्रश्न iii.
‘अभिधानेन’ इत्यस्य पदस्य क: पर्याय: अनुच्छेदे आगतः?
(क) नाम्ना
(ख) नामभि:
(ग) नामानि
(घ) नाम
उत्तरम् :
(क) नाम्ना

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि

प्रश्न iv.
‘अनेकानि रूपाणि’ अनयो: पदयोः विशेषण पद्ं किम्?
(क) अनेकानि
(ख) रूपाणि
(ग) रूपम्
(घ) अनेकम्
उत्तरम् :
(क) अनेकानि

(ग) पूर्वस्यां दिशि अहं महानदी, कोसी, दापोदर, ल्रह्सयुन्त अस्मि। ‘श्रह्मपुत्र’ इति मम विशालतमं रूपम् अस्ति। पश्चिमदिशायाम् अहं नर्मदा, वापी, माही, साबरमती, लूनी इति नामभिः वहामि। विश्वे मम विशालतमं रूपम् ‘अमेजन-नदी’ इति अस्ति। संसारे मम दीर्घतमं रूपं ‘नाइल नदी’ इति अस्ति।

प्रश्ना:
I. एकपदेन उत्तरत-

i. नद्या: विशालतमं रूपं किम् अस्ति?
ii. ‘नाइल नदी’ संसारे नद्याः कीदृशं रूपं वर्तते?
उत्तरम् :
i. ब्रह्मपुत्र:
ii. दीर्घतमम्

II. पूर्णवाक्येन उत्तरत-

i. पश्चिम दिशायाम् नदी कै: नामभि: वहति?
ii. विश्वे नद्या: विशालतमं रूपं किम् अस्ति?
उत्तरम् :
i. पश्चिम दिशायाम् नदी नर्मदा, वापी, माही, साबरमती, लूनी इति नामभिः वहति।
ii. विश्वे नद्याः विशालतमं रूप ‘अमेजन-नदी’ इति अस्ति।

III. भाषिक कार्यम्-

प्रश्न i.
‘लघुतमम्’ इति पदस्य कः विपर्ययः अनुच्छेदे प्रयुक्त:?
(क) न्यूनतमम्
(ख) दीर्घतमम्
(ग) तीव्रतमम्
(घ) मन्दतमम्
उत्तरम् :
(ख) दीर्घतमम्

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि

प्रश्न ii.
‘पूर्वस्यां दिशि अहम्’। अत्र ‘अहम्’ पदं कस्मै आगतम्?
(क) गड्गायै
(ख) यमुनायै
(ग) नद्यै
(घ) नर्मदायै।
उत्तरम् :
(ग) नद्यै

प्रश्न iii.
‘इति नामभि: वहामि।’ अत्र ‘वहामि’ इति क्रियाया: कर्तृपदं किम्?
(क) अहम्
(ख) लूनी
(ग) नामभि :
(घ) महानदी
उत्तरम् :
(क) अहम्

प्रश्न iv.
‘विश्वे’ इति पदस्य क: पर्यायः अनुच्छंदे लिखितः?
(क) पूर्वस्याम्
(ख) उत्तरस्याम्
(ग) पश्चिमदिशायाम्
(घ) संसारे
उत्तरम् :
(घ) संसारे

(घ) मम जल पोषकशक्त्या परिपूर्णम् अस्ति। एतस्मात् कारणात् एव मम तटेषु वृक्षाणां पादपानां वनौषधीनां च दुर्लभाः प्रजातयः उद्भवन्ति। एतानि स्थलानि ‘आरक्षितक्षेत्राणि’ सन्ति। प्राणिजीवनाय विशुद्धं पर्यावरणम् आवश्यकम् एव अस्ति। परन्तु अनेके जना: यन्रालयानां विषमिश्रितरसायन-पदार्थान् मम जले क्षिपन्ति मम जलं च प्रदूषित कुर्वन्ति। एवं न करणीयम्। मम विशुद्ध जलम् एव प्राणिनाम् जीवनम्। जलं प्रदूषितम् न करणीयम्।
मम ध्ययवाक्यम् अस्ति-“सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामया:।”

प्रश्ना:
I. एकपदेन उत्तरत-

i. नद्याः जलं केन परिपूर्णम् अस्ति?
ii. सर्वे कीदृशा: भवन्तु?
उत्तरम् :
i. पोषकशक्त्या
ii. सुखिन:

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि

II. पूर्णवाक्येन उत्तरत-

i. प्राणिजीवनाय किम् आवश्यकम् अस्ति?
ii. नद्या: ध्येयवाक्यम् किम्?
उत्तरम् :
i. प्राणिजीवनाय विशुद्ध पर्यावरणम् आवश्यकम् अस्ति।
ii. नद्याः ध्येयवाक्यम् अस्ति-“सर्वे भवन्तु सुखिन:, सर्वे सन्तु निरामयाः।”

III. भाषिक कार्यम्-

प्रश्न i.
अनुच्छेदे ‘परिपूर्णम्’ कस्य पदस्य विशेषणं वर्तते?
(क) मम पदस्य
(ख) जलं पदस्य
(ग) पोषक पदस्य
(घ) पोषकशक्त्या पदस्य
उत्तरम् :
(ख) जलं पदस्य

प्रश्न ii.
अनुच्छेदे ‘उद्भवन्ति’ इति क्रियापदस्य कर्तृपद किम?
(क) प्रजातय:
(ख) दुर्लभा:
(ग) वृक्षाणां
(घ) पादपानां
उत्तरम् :
(क) प्रजातय:

प्रश्न iii.
‘स्वस्था:’ पदस्य क: पर्यायः अत्र आगतः?
(क) जना:
(ख) सुखिन :
(ग) दुर्लभा:
(घ) निरामया:
उत्तरम् :
(घ) निरामया:

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि

प्रश्न iv.
अनुच्छेदे ‘अशुद्धम्’ इति पदस्य क: विपर्ययः प्रयुक्तः अस्ति?
(क) प्रदूषितम्
(ख) प्रदूषणम्
(ग) विशुद्धम्
(घ) शुद्धम्
उत्तरम् :
(ग) विशुद्धम्

2. निम्न श्लोकाशं पठित्वा मङ्जूषाया: पदानां सहायतया भावपूर्ति करोतु भवान् –

“सर्वे भवन्तु सुखिन:, सर्वे सन्तु निरामया:”। अस्य भावोऽस्ति-नदी स्वजीवनस्य उद्देश्य वर्णयति यत् अस्मिन् …… (i)….. सर्व जनाः ……(ii)…… भवेयुः अर्थात् कोऽपि दुःखी न भवेत्। एवमेव अस्मिन् जगति कोऽपि ……(iii)….. न भवतु अर्थात् सर्वे जना: …… (iv)…… भूत्वा स्वजीवनं यापयन्तु।
मज्जूषा – स्वस्थाः, सुखयुक्ताः, रोगी, संसारे
उत्तराणि :
(i) संसारे (ii) सुखयुक्ताः (iii) रोगी (iv) स्वस्थाः।

3. निम्न रेखाइ्कितानां पदानां स्थानेषु उचितं प्रश्नवाचकं पदं लिखित्वा प्रश्ननिर्माणं कुरुत –

प्रश्न i.
अहं नदी अस्मि।
(क) क:
(ख) का
(ग) किम्
(घ) के
उत्तरम् :
(ख) का

प्रश्न ii.
अहं वसुन्धराया: सौन्द्यम् अस्मि।
(क) का
(ख) का:
(ग) कस्य
(घ) कस्या:
उत्तरम् :
(घ) कस्या

प्रश्न iii.
अहं माता इव सम्पूर्णं विश्वं पालयामि।
(क) किम्
(ख) काम्
(ग) क्रथम्
(घ) कम्
उत्तरम् :
(ग) कथम्

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि

प्रश्न iv.
अहं सर्वदा गतिशीला अस्मि।
(क) कीदृशी
(ख) कीदृश:
(ग) कीदृशम्
(घ) कीदृशीम्
उत्तरम् :
(घ) कीदृशम्

प्रश्न v.
मम तटेषु महानगराणां विकास: भवति।
(क) कस्य
(ख) कासाम्
(ग) केषाम्
(घ) कस्याम्
उत्तरम् :
(ग) कस्य

प्रश्न vi.
राष्ट्रस्य विकासे नद्याः महती भूमिका अस्ति।
(क) कस्या:
(ख) कस्याम्
(ग) कस्य
(घ) कस्मिन्
उत्तरम् :
(ग) कस्य

प्रश्न vii.
अहम् एव राष्ट्रस्य जीवनम् अस्ति।
(क) कस्य
(ख) कस्या
(ग) कस्या:
(घ) कस्मिन्
उत्तरम् :
(क) कस्य

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि

प्रश्न viii.
राष्ट्राणां विकासाय नद्या: महती भूमिका अस्ति।
(क) क:
(ख) कस्या:
(ग) कस्य
(घ) का
उत्तरम् :
(ख) कस्या:

प्रश्न ix.
मम तटेषु ऋषय: मुनयः अपि तपस्याम् अकुर्वन्।
(क) का:
(ख) का
(ग) कस्या:
(घ) के
उत्तरम् :
(घ) के

प्रश्न x.
संसारे मम दीर्घतमं रूपं ‘नाइल नदी’ अस्ति।
(क) कीदृशं
(ख) किम्
(ग) कम्
(घ) काम्
उत्तरम् :
(क) कीदृशं

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि

प्रश्न xi.
विश्वे मम विशालतमं रूपम् ‘अमेजन-नदी’ इति अस्ति।
(क) के
(ख) कदा
(ग) कस्मिन्
(घ) कुत्र
उत्तरम् :
(घ) कुत्र

प्रश्न xii.
मम जलं पोषकशक्त्या परिपूर्णम् अस्ति।
(क) कथम्
(ख) किम्
(ग) कया
(घ) कदा
उत्तरम् :
(ग) कया

प्रश्न xiii.
प्राणिजीवनाय विशुद्ध पर्यावरणम् आवश्यकम् अस्ति।
(क) कस्यै
(ख) कस्मै
(ग) कुत्र
(घ) कदा
उत्तरम् :
(ख) कस्मै

प्रश्न xiv.
जलं प्रदूषित न करणीयम्।
(क) कम्
(ख) किम्
(ग) काम्
(घ) कथम्
उत्तरम् :
(ख) किम्

प्रश्न xv.
सर्वे निरामया: सन्तु।
(क) के
(ख) कीदृश:
(ग) कीदृशा:
(घ) कथम्
उत्तरम् :
(ग) कीदृशा:

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि

4. निम्न वाक्यानि कथाक्रमानुसारेण मेलनं कृत्वा पुनरसंयोजयत-

(क) i. अतः अहं भोजनेन अपि जनान् पालयामि।
ii. अहम् अस्याः वसुन्धरायाः सौन्दर्यम् अस्मि।
iii. गतिः एव मम स्वभावः मम सन्देशः च।
iv. अहम् नदी अस्मि।
v. अहम् सर्वदा गतिशीला अस्मि।
vi. ‘एतेषां महानगराणां समृद्धे: अहम् एव कारणम्’ इति जनाः वदन्ति।
vii. अहं माता इव सम्पूर्ण विश्वं पालयामि।
viii. अहम् अस्या: वसुन्धराया: सौन्दर्यम् अस्मि।
उत्तराणि :
i. अहम् नदी अस्मि।
ii. जनाः कथयन्ति-‘अहम् एव राष्ट्रस्य जीवनम्’ इति।
iii. अहं माता इव सम्पूर्ण विश्वं पालयामि।
iv. अहम् सर्वदा गतिशीला अस्मि।
v. गतिः एव मम स्वभावः मम सन्देशः च।
vi. ‘एतेषां महानगराणां समृद्धेः अहम् एव कारणम्’ इति जनाः वदन्ति।
vii. जनाः कथयन्ति-‘अहम् एव राष्ट्रस्य जीवनम्’ इति।
viii. अतः अहं भोजनेन अपि जनान् पालयामि।

(ख) i. अतः मम तटेषु वृक्षाणां पादपानां वनौषधीनां च दुर्लभाः प्रजातयः उद्भवन्ति।
ii. मम विशुद्ध जलम् एव प्राणिनाम् जीवनम्।
iii. मम जल पोषकशक्त्या परिपूर्णम् अस्ति।
iv. अनेके जना: यन्त्रालयानां विषं नदीनां जले निक्षिप्य जलं प्रदूषित कुर्वन्ति।
v. मम ध्येय वाक्यम् इदम् अस्ति।
vi. प्राणिजीवनाय विशुद्ध पर्यावरणम् आवयकम् अस्ति।
vii. सर्वे भवन्तु सुखिनः सर्वें सन्तु निरामयाः।
viii. जल प्रदूषित न कर्तव्यम्?
उत्तराणि :
i. मम जल पोषकशक्त्या परिपूर्णम् अस्ति।
ii. अतः मम तटेषु वृक्षाणां पादपानां वनौषधीनां च दुर्लभाः प्रजातयः उद्भवन्ति।
iii. प्राणिजीवनाय विशुद्ध पर्यावरणम् आवयकम् अस्ति।
iv. अनेके जना: यन्त्रालयानां किषं नदीनां जले निक्षिप्य जल प्रदूषित कुर्वन्ति।
v. मम विशुद्ध जलम् एव प्राणिनाम् जीवनम्।
vi. मम ध्येय वाक्यम् इदम् अस्ति।
vii. जलं प्रदूषित न कर्तव्यम्?
viii. सर्वे भवन्तु सुखिन: सर्वे सन्तु निरामयाः।

DAV Class 8 Sanskrit Book Solutions Chapter 3 अहं नदी अस्मि

5. निम्न पदानाम् अर्थः सह संयोजन कुरुत-

शब्दा: अर्था:
i. साम्राज्यम् उन्नते:
ii. निःसृत्य अशुद्धम्
iii. सौन्दर्यम् विशालतमम्
iv. उद्भवन्ति राज्यम्
v. नाम्ना स्वस्था:
vi. परिपूर्णम् सुन्दरताम्
vii. वसुन्धराया: विशाला
viii. समृद्धे: निर्गम्य
ix. प्राणिनाम् जायन्ते
x. महती देशस्य
xi. निरामया: युक्तम्
xii. राष्ट्रस्य धराया:
xiii. प्रदूषितम् शोभते
xiv. विराजते अभिधानेन
xv. दीर्घतमम् जीवानाम्

उत्तराणि :

शब्दा: अर्था:
i. साम्राज्यम् राज्यम्
ii. निःसृत्य निर्गम्य
iii. सौन्दर्यम् सुन्दरताम्
iv. उद्भवन्ति जायन्ते
v. नाम्ना अभिधानेन
vi. परिपूर्णम् युक्तम्
vii. वसुन्धराया: धराया:
viii. समृद्धे: उन्नते:
ix. प्राणिनाम् जीवानाम्
x. महती विशाला
xi. निरामया: स्वस्था:
xii. राष्ट्रस्य देशस्य
xiii. प्रदूषितम् अशुद्धम्
xiv. विराजते शोभते
xv. दीर्घतमम् विशालतमम्