Through DAV Sanskrit Book Class 8 Solutions Pdf and DAV Class 8 Sanskrit Book Solutions Chapter 10 गुणाः पूजास्थानम्, students can easily access answers to the questions presented in the textbook.
DAV Class 8 Sanskrit Chapter 10 Solutions – गुणाः पूजास्थानम्
DAV Class 8 Sanskrit Ch 10 Solutions – गुणाः पूजास्थानम्
1. पाठं पठित्वा वदन्तु लिखन्तु च एतानि वाक्यानि शुद्धानि-अशुद्धानि वा-
i. डॉ० ए०पी०जे० अब्दुल-कलामस्य जन्म केरल-प्रान्ते अभवत्। ________
ii. पूर्व स: रक्षा-वैज्ञानिक: आसीत्। ________
iii. स: रक्षामन्त्री अपि आसीत्। ________
iv. डॉ॰ कलाम: भारतरत्नस्य विजेता आसीत्। ________
v. अस्य जीवनं प्रेरणादायकम् आसीत्। ________
vi. अस्य जन्म सम्पन्ने परिवारे अभवत्। ________
उत्तराणि :
i. अशुद्धम्
ii. शुद्धम्
iii. अशुद्धम्
iv. शुद्धम्
v. शुद्धम्
vi. अशुद्धम्
2. मज्जूषायां प्रदत्तपदै: रिक्तस्थानानि पूरयन्तु-
i. किं भवन्तः किज्चित् विशिष्ट ज्ञातुम् ________
ii. भवन्तः मध्ये-मध्ये ________
iii. कलाममहोदयस्य जन्म सामान्ये परिवारे ________
iv. कलाममहोदय: भारतं प्रक्षेपास्तक्षेत्रे सम्पन्नं राष्ट्रम् ________
v. अस्य महोदयस्य प्रक्षेपयानानां निर्माणे प्रयोगे च प्रमुखा भूमिका ________
उत्तराणि :
i. इच्छन्ति
ii. पृच्छन्तु
iii. अभवत्
iv. अकरोत्
v. आसीत्
3. मज्जूषाया: उचित पर्यायपदं चित्वा लिखन्तु-
i. वय: ________
ii. दृष्ट्वा ________
iii. परिश्रमेण ________
iv. मग्ना: ________
v. मातु: ________
उत्तराणि :
i. आयुः
ii. अवलोक्य
iii. उद्यमेन
iv. रता:
v. जनन्या:
4. एतेषां प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च-
i. डॉ॰ ए०पी०जे० अब्दुल-कलाममहोदयस्य जन्म कुत्र अभवत्? ___________
ii. डॉ॰ अन्दुल-कलाममहोदयस्य मातुः नाम किम् आसीत्? ___________
iii. किं डॉ॰ कलाममहोदयः भारतस्य रक्षावैज्ञानिकः अपि आसीत्? ___________
iv. 1997 ईस्वीवर्ष डॉ० ए०पी०जे० अब्दुल कलाममहोदयः किं सम्मानं प्राप्तवान्? ___________
v. अयं महानुभावः केषां निर्माणम् अकरोत्? ___________
vi. ‘सामान्ये परिवारे’ अनयो: पदयोः विशेषण-पदं किम्? ___________
उत्तरम् :
i. रामेश्वरम्-क्षेत्रे
ii. आशियम्मा
iii. आम्
iv. भारतरत्नम्
v. पृथ्वी-नाग-आकाश-त्रिशूल-अग्नि इति प्रक्षेपयानानाम्
vi. सामान्ये
5. प्रश्नानाम् उत्तराणि पूर्णवाक्येन एतेषां वदन्तु लिखन्तु च-
प्रश्न i.
डॉ॰ कलाम-महोदयस्य पूर्णम् अभिधानं किम् अस्ति?
उत्तरम् :
डॉ॰ कलाम महोद्यस्य पूर्णम्, अभिधान डॉ॰ अवुल पाकिर जैनुलबद्दीन अब्दुल कलामः अस्ति।
प्रश्न ii.
अस्य महोदयस्य जन्म कदा अभवत्?
उत्तरम् :
अस्य महोदयस्य जन्म एक-त्रिंशत्-अधिक-एकोन-विंशतिशततमे वर्ष (1931) अक्टूबर मासस्य पज्चदशे दिवसे अभवत्।
प्रश्न iii.
अस्य पितुः नाम किम् आसीत्?
उत्तरम् :
अस्य पितुः नाम जैनुलबद्दीनः मारकव्यरः आसीत्।
प्रश्न iv.
डॉ० कलाम-महोदय: केषां यानानां निर्माणम् अकरोत्?
उत्तरम् :
डॉ॰ कलाम-महोदयः प्रमुखतः ‘पृथ्वी-नाग-आकाश-त्रिशूल-अगिन’ इत्यादीनां प्रक्षेपयानानां निर्माणम् अकरोत्।
प्रश्न v.
डॉ॰ कलाम-महोदयः कस्मिन् क्षेत्रे राष्ट्रं सम्पन्नम् अकरोत्
उत्तरम् :
डॉ॰ कलाम-महोदयः प्रक्षेपास्त्रक्षेत्रे राष्ट्रं सम्पन्नम् अकरोत्।
प्रश्न vi.
डॉ० कलाम-महोदयः कुत्र अध्ययन कृत्वा वैमानिकीं शिक्षाम् अलभत?
उत्तरम् :
डॉ० कलाम-महोदयः ‘मद्रास-तकनीकी-संस्थाने’ (मद्रास इंस्टीट्यूट ऑफ टेक्नोलॉजी) अध्ययनं कृत्वा वैमानिकी-शिक्षाम् अलभत्।
6. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु-
प्रश्न i.
छात्राः पूर्वराष्ट्रपतिमहोदयानां जीवनस्य विषये ज्ञातुम् इच्छन्ति।
उत्तरम् :
के पूर्वराष्ट्रपतिमहोदयानां जीवनस्य विषये ज्ञातुम् इच्छन्ति?
प्रश्न ii.
छात्रा: जिज्ञासया आचार्यं पश्यन्ति।
उत्तरम् :
छात्रा: जिज्ञासया कम् पश्यन्ति?
प्रश्न iii.
अस्माकं राष्ट्रस्य सर्वोच्च नागरिकं सम्मानं भारतरत्नम् अस्ति।
उत्तरम् :
अस्माकं राष्ट्रस्य सर्वोच्चं नागरिकं सम्मानं किम् अस्ति?
प्रश्न iv.
गुणा: पूजास्थानं गुणिषु।
उत्तरम् :
के पूजास्थानं गुणिषु?
प्रश्न v.
कलाममहोदयेन रक्षाक्षेत्रे अनेकानि कार्याणि कृतानि।
उत्तरम् :
केन रक्षाक्षेत्र अनेकानि कार्याणि कृतानि?
7. अधोलिखितानि वाक्यानि कथाक्रमानुसारं लिखन्तु-
प्रश्न i.
सः अस्माकं राष्ट्रस्य ‘वैज्ञानिक-परामर्शदाता’ अपि अभवत्।
उत्तरम् :
कलाममहोदयस्य जन्म एकत्रिंशत्-अधिक-एकोनविंशतिशततमेवर्ष अभवत्।
प्रश्न ii.
कलाममहोदयस्य जन्म एकत्रिंशत्-अधिक-एकोनविंशतिशततमे वर्ष अभवत्।
उत्तरम् :
अस्य आरम्भिकी शिक्षा ‘रामेश्वरम्’ क्षेत्रे अभवत्।
प्रश्न iii.
अस्य आरम्भिकी शिक्षा ‘रामेश्वरम्’ क्षेत्रे अभवत्।
उत्तरम् :
पुनः स: ‘मद्रास-तकनीकी-संस्थाने’ वैमानिकी विद्याम् अधीतवाम्।
प्रश्न iv.
स: सप्तनवति-अधिक-एकोनविंशतिशततमे वर्ष ‘भारतरत्नम्’ प्राप्तवान्।
उत्तरम् :
स: अस्माकं राष्ट्रस्य ‘वैज्ञानिक-परामर्शदाता’ अपि अभवत्।
प्रश्न v.
पुन: स: ‘मद्रास-तकनीकी-संस्थाने’ वैमानिकीं विद्याम् अधीतवान्।
उत्तरम् :
स: सप्तनवति-अधिक-एकोनविंशतिशत वर्ष ‘भारतरत्नम्’ प्राप्तवान्।
मूल्यात्मक प्रश्न:
भवन्तः पूर्वराष्ट्रपति-कलाममहोदयस्य विषये अपठन् यत् सः स्वपरिश्रमेण अध्ययनं कृत्वा देशस्य महान् वैज्ञानिकः अभवत्। तदनन्तर राष्ट्रपतिपदम् प्राप्तवान्। स: लोभरहितः भूत्वा अहर्निशं राष्ट्रहिताय कार्यम् अकरोत्।
i. भवन्तः के भ्यः हिताय कार्यं करिष्यन्ति?
ii. भवन्तः ज्ञानं प्राप्य किं किं करिष्यन्ति?
उत्तराणि :
i. वयम् अपि विद्यां बलं च प्राप्य राष्ट्रहिताय मानवहिताय च कार्य करिष्यामः। येन अस्माकं जन्मभूमिः-राष्ट्र मनुष्यता च जीविताः सुरक्षिताश्च भवेयुः।
ii. वयं ज्ञानं प्राप्य स्वदेशस्य निर्धनेभ्य: छात्रेभ्य: विद्यां दास्यामः। तेषाम् अन्य जनानाज्च कल्याणाय योजनां कार्यक्रमं च आरम्भं करिष्याम: येन देशस्य भविष्यस्य निर्माणं भवेत्।
गतिविधि:
पड्चभारतीयवैज्ञानिकानां छायाचित्राणां सड्ग्रहं कृत्वा तेषां नामानि आविष्कारान् च कक्षापुस्तिकायां लिखन्तु/ तान् कक्षायां श्रावयन्तु च।
उत्तरम् :
छात्र स्वयं करें।
व्याकरणम् :
पङ्चमे पाठे वयं सड्ख्यापदानां विषये अपठाम। सड़्ख्यापदेषु एकतः चतुर पर्यन्तं लिड्गानुसारेण प्रयोग: भवति। अधुना पुनः अभ्यासं कुर्मः।
अभ्यास:
1. उचितं सड्ख्यावाचकं पदं विकल्पेथ्यः चित्वा रिक्तस्थानानि पूरयन्तु-
प्रश्न i.
_______ अश्व: मार्गें धावति।
(क) एकम्
(ख) एक:
(ग) एका
(घ) एकाम्
उत्तरम् :
(ख) एक:
प्रश्न ii.
क्रीडाक्षेत्रे _______ बालिका: क्रीडन्ति।
(क) चत्वारि
(ख) चत्वार:
(ग) चत्वारं
(घ) चतस्त:
उत्तरम् :
(घ) चतस:
प्रश्न iii.
गुरुणा सह _______ शिष्यौ भ्रमतः।
(क) द्वौ
(ख) द्वे
(ग) द्वि
(घ) द्वयो:
उत्तरम् :
(क) द्वौ
प्रश्न iv.
तडागे _______ कमलानि सन्ति।
(क) त्रय:
(ख) तिस्न:
(ग) त्रीणि
(घ) त्रीन्
उत्तरम् :
(ग) त्रीणि
प्रश्न v.
ब्रह्मण: _______ मुखानि सन्ति।
(क) चत्वार:
(ख) चत्वारि
(ग) चतस्त:
(घ) चतुर:
उत्तरम् :
(ख) चत्वारि
प्रश्न vi.
नगरस्य समीपे _______ नदी वहति।
(क) एकम्
(ख) एक:
(ग) एकस्य
(घ) एका
उत्तरम् :
(घ) एका
प्रश्न vii.
कक्षायां _______ चित्रे स्तः।
(क) द्वि
(ख) द्वे
(ग) द्वै
(घ) द्वा
उत्तरम् :
(ख) द्वे
प्रश्न viii.
देवा: _______ सन्ति।
(क) तिस्न:
(ख) त्रीणि
(ग) त्रयः
(घ) त्रिषु
उत्तरम् :
(ग) त्रय:
प्रश्न ix.
मम गृहे _______ दूरदर्शनम् अस्ति।
(क) एकम्
(ख) एका
(ग) एकस्य
(घ) एक:
उत्तरम् :
(क) एकम्
प्रश्न x.
पुस्तकालये _______ छात्राः पर्ठान्त।
(क) चतुर:
(ख) चत्वार:
(ग) चत्वारि
(घ) चतुर्भि:
उत्तरम् :
(ख) चत्वार:
2. कोष्ठके प्रदत्तसड्ख्यां संस्कृतपदेन लिखित्वा रिक्तस्थानानि पूरयन्तु-
i. सभायां _______ विद्वांस: सन्ति। (51)
ii. तत्र _______ जना: उपस्थिता: सन्ति। (75)
iii. कार्यालये _________ कर्मचारिणः सन्ति। (64)
iv. विद्यालये _________ अध्यापका: अध्यापिका: च पाठयन्ति। (87)
v. यज्ञशालायां _________ जनाः यज्ञ कुर्वन्ति। (95)
vi. राजसभायां _________ मन्त्रिण: सन्ति। (78)
vii. प्रदर्शन्यां _________ पुरुषाः महिलाः च आसन्। (100)
viii. एकस्मिन् गृहे _________ जनाः वसन्ति। (60)
उत्तराणि :
i. एकपक्चाशत्
ii. पन्चसप्तति:
iii. चतुष्षष्टि:
iv. सप्ताशीति:
v. प्वनवति:
vi. अष्टसप्तति:
vii. शतम्
viii. षष्टि:
अभ्यास:
1. अधोलिखितानां समस्तपदानां समासस्य नामानि वदन्तु लिखन्तु च-
i. यथाविधि ___________
ii. गजानन: ___________
iii. प्रतिनगरम् ___________
iv. चन्द्रशेखर: ___________
v. उपनगरम् ___________
vi. दशानन: ___________
(vii) उमग्रामम् ___________
(viii) अनुरथम् ___________
उत्तराणि :
i. अव्ययीभाव:
ii. बहुव्रीहि:
iii. अव्ययीभाव:
iv. बहुव्रीहि:
v. अव्ययीभाव:
vi. बहुव्रीहि:
vii. अव्ययीभाव:
viii. अव्ययीभाव:
1. अष्टमी कक्षा। संस्कृतस्य कक्षा। सर्वे छात्राः कक्षायां परस्परं चर्चायां मगनाः सन्ति। श्यामपट्टे एका सूक्ति: लिखिता अस्ति-
“गुणा: पूजास्थानं गुणिषु न च लिड्गं न च वय:”
(तदैव मान्यवरः संस्कृतस्य अध्यापक: कक्षां प्रविशति।)
सर्वें छात्रा: – (उत्थाय) वयं प्रणमाम: मान्यवर!
आचार्यः – सुखिनः भवन्तु। शुभपन्थाः। तिष्ठन्तु।
(सर्वे उपविशन्ति। जिज्ञासया आचार्य पश्यन्ति।)
आचार्य : – (सर्वान् दृष्ट्वा) किं भवन्तः किज्चित् विशिष्ट कथयितुम् अथवा ज्ञातुम् इच्छन्ति।
सर्वे – (मिलित्वा) आम् मान्यवर! वयम् अस्माक् पूर्वराष्ट्रपतिमहोदयानां जीवनस्य विषये ज्ञातुम् इच्छामः कृपया वदन्तु।
आचार्य: – अतीव शोभनम्। अवश्यमेव कथयिष्यामि। प्रारम्भे अहं कथयिष्यामि। मध्ये-मध्ये भवन्तः पृच्छन्तु। (श्यामपट्टं दृष्ट्वा सूक्तिं च पठित्वा।) अतिशोभनम्। किम् एतदर्थम् एव इयं सूक्तिः अत्र लिखिता?
हिन्दी अनुवाद – आठवीं कक्षा (Class)। संस्कृत की कक्षा (Period)। सभी छात्र कक्षा में आपस में चर्चा (बातचीत) में लगे हुए हैं। श्यामपट्ट पर एक सूक्ति लिखी है-
शब्दार्था: – मग्ना:-लीन। वयः-आयु। वयः-आयु। जिज्ञासया-जानने की इच्छा से।
“गुणवानों में गुण पूजा के स्थान हैं लिंग और आयु नहीं”
(तभी सम्माननीय संस्कृत के अध्यापक जी कक्षा में प्रवेश करते हैं।)
सभी छात्र – (उत्थाय) महोदय! हम सब आपको प्रणाम करते हैं।
आचार्य – सुखी हों। मार्ग शुभ हो। बैठ जाएँ।
(सभी बैठते हैं। जिज्ञासावश अध्यापक को देखते हैं।)
आचार्य – (सबको देखकर) क्या आप सब कुछ विशेष कहना या जानना चाहते हैं?
सभी – (मिलकर) हाँ, श्रीमान्! हम सब अपने पूर्व राष्ट्रपति महोदय के जीवन के विषय में जानना चाहते हैं। कृपा करके बताइए।
आचार्य – बहुत अच्छा। अवश्य ही बताऊँगा। पहले मैं बताना शुरू करता हूँ। बीच-बीच में आप लोग पूछें। (श्यामपट्ट को देखकर और सूक्ति को पढ़कर।) बहुत सुन्दर। क्या इसके लिए ही यह सूक्ति यहाँ लिखी है?
शब्दार्था: – गुणियु-गुणवानों में। चर्चायाम्-चर्चा (विचार-विमर्श) में।
वय: – आयु। लिड्गम्-लिग (पहचान)।
मान्यवर: – श्रीमान्। प्रणमाम:-(हम) प्रणाम करते हैं।
शुभपन्था: – रास्ता शुभ हो। जिज्ञासया-जानने की इच्छा से। विशिष्टं – विशेष। शोभनम्-सुन्दर।
2. सर्वे – आम् मान्यवर।
आचार्यः – (प्रसन्नोऽस्मि।) अधुना शृण्वन्तु-प्रियच्छात्रा!! अस्माक सम्मान्य-पूर्व-राष्ट्रपति-महोदयस्य सम्पूर्ण नाम ‘डॉ. अवुल पाकिर जैनुलबद्दीन अब्दुल कलाम’ इति आसीत्। अस्य महोदयस्य जन्म एक-त्रिंशत्-अधिक-एकोन-विंशतिशततमे वर्ष (1931) अक्तूबर मासस्य पज्चदशे दिवसे तमिलनाडु-राज्यस्य ‘रामेश्वरम्’ क्षेत्रे एकस्मिन् सामान्ये परिवारे अभवत्। अस्य महोद्यस्य पितु: नाम ‘जैनुलबद्दीनः मारकय्यरः’ आसीत् मातु: च नाम ‘आशियम्मा’ आसीत्।
एका छात्रा – मान्यवर! एतेषां महोदयानां शिक्षा कुत्र अभवत्?
हिन्दी अनुवाद-
सभी – हाँ श्रीमान्।
आचार्य – (प्रसन्न हूँ।) अब सुनो-प्रिय छात्रो! हमारे सम्माननीय भूतपूर्व-राष्ट्रपति-महोदय का पूरा नाम ‘डॉ. अवुल पाकिर जैनुलबद्दीन अब्दुल कलाम’ था। इन महोदय का जन्म उन्नीस सौ इकतीस (1931 ई0) में 15 अक्टूबर को तमिलनादु-राज्य के ‘रामेश्वरम्’ नामक स्थान पर एक सामान्य परिवार में हुआ था। इन महोदय के पिता का नाम ‘जैनुलबद्दीन मारकय्यर’ था और माँ का नाम ‘आशियम्मा’ था।
एक छात्रा – श्रीमान्! इन महोदय की पढ़ाई कहाँ हुई थी?
शब्दार्था: – मान्यवर-श्रीमान् जी। पितु:-पिता जी। सम्पूर्ण-पूरा। अधुना-अब। प्रियच्छात्रा:-प्यारे छात्रो।
3. आचार्य: – प्रियाः छात्रा!! अस्य महोदयस्य आरस्भिकी शिक्षा, ‘ रामेश्वरम्’ क्षेत्रे एव ‘श्वार्ट्ज़ हाई स्कूल’ नामके विद्यालये अभवत्। स्नातकस्तरीया शिक्षा ‘तिरुची’ क्षेत्रस्य ‘सेंट जोसैफ कॉलेज’ नामके महाविद्यालये अभवत्। पुन: ‘मद्रास-तकनीकी-संस्थाने’ (मद्रास इन्स्टीट्यूट ऑफ टैक्नोलॉजी) वैमानिकी विद्याम् अधीतवान्। अतिपरिश्रमेण अध्ययनं कृत्वा महोदयः रक्षावैज्ञानिकस्य पद् अलड्कृतवान्। अनेन महोदयेन रक्षाक्षेत्र अनेकानि अभूतपूर्वाणि कार्याणि कर्तव्यनिष्ठया कृतानिनवीनैः शोधकार्यैं: प्रक्षेपास्त्राणि निर्माय महोदयः अस्माक प्रियं भारतं प्रक्षेपास्त्रक्षेत्रे सम्पन्नं राष्ट्रम् अकरोत्। एतेषां महोदयानां प्रमुखतः ‘पृथ्वी-नाग-आकाश-त्रिशूल-अग्न’ इत्यादीनां प्रक्षेपयानानां निर्माणे प्रयोगे च प्रमुखा भूमिका अस्ति।
हिन्दी अनुवाद-
आचार्य – प्रिय छात्रो! इन महानुभाव की प्रारम्भिक (Primary) शिक्षा, ‘रामेश्वरम्’ क्षेत्र में ही ‘श्वार्ट्ज हाई स्कूल’ नाम के विद्यालय में हुई थी। स्नातक स्तर की शिक्षा ‘तिरुची’ क्षेत्र के ‘सेंट जोसैफ कॉलेज’ नामक महाविद्यालय में हुई थी। फिर ‘मद्रास तकनीकी संस्थान’ (मद्रास इंस्टीट्यूट ऑफ टैक्नोलॉजी) से विमान से संबंधित विद्या ग्रहण की। बहुत परिश्रम से पढ़ाई करके इन्होंने रक्षा वैज्ञानिक के पद को सुशोभित किया। इन महोदय ने रक्षा क्षेत्र में अनेक महान (विलक्षण) कार्य कर्तव्य मानकर किए। नए शोध (अनुसंधान) कार्यों से प्रक्षेपास्त्रों (मिसाइलों) को बनाकर इन्होंने हमारे प्रिय भारत को प्रक्षेपास्त्रों (मिसाइलों) के क्षेत्र में सम्पन्न (शक्तियुक्त) राष्ट्र बना दिया। इन महोदय के प्रमुख रूप से ‘पृथिवी-नाग-आकाश-त्रिशूल-अग्नि’ आदि प्रक्षेपास्त्रों (मिसाइलों) के निर्माण और उपयोग में बड़ी भूमिका है।
शब्दार्था: – निर्माय-निर्माण करके (बना करके)। स्तरीया-स्तर की। अभूतपूर्वाणि-अनोखी (विचित्र)। कर्तव्यनिष्ठया-ईमानदारी से। कृतानि-किए गए। प्रयोगे-प्रयोग में।
4. अन्यः छात्रः – किम् एते महोदयाः अस्माकं राष्ट्रस्य ‘वैज्ञानिक-परामर्शदातारः’ अपि अभवन्?
आचार्यः – आम्। अष्टनवति-अधिक एकोनविंशतिशततमे वर्ष (1998) एतेषां महोदयानां नियुक्तिः अस्मिन् पदे अभवत्।
अन्या छात्रा – अस्माकं राष्ट्रस्य सर्वोच्च नागरिक सम्मानम् ‘भारतरत्नम्’ अपि एते महोदयाः प्राप्तवन्तः।
आचार्यः – आम्। सप्तनवति-अधिक-एकोनविंशतिशततमे वर्ष (1997) महोदयः इदं सम्मानं प्राप्तवान्। अयं महानुभावः स्वगुणानुरूपम् अस्माकं राष्ट्रस्य राष्ट्रपते: पदम् अलड्कृतवान्। अतीव प्रेरणादायकम् आसीत् अस्य महोदयस्य जीवनम्।
सर्वे – आम् मान्यवर! डॉ॰ कलाम-महोदयस्य जीवनस्य सद्देशः अस्ति-‘जीवने कदापि आत्मानं लघुम् असहायं च मा चिन्तयन्तु। सड्कल्पे, दृढ़विश्वासे आशायां च साफल्यं निहितम् अस्ति।
आचार्यः – सत्यम्। धन्योऽयं भारतरत्नम् अन्तरिक्ष-वैज्ञानिकः कविः दार्शनिक: च डॉ० ए०पी०जे० अब्दुल कलाम-महोद्यः।
सर्वे – (मिलित्वा)-एतदर्थम् एव उक्तम्-गुणा: पूजास्थानं गुणिषु।
हिन्दी अनुवाद-
दूसरा छात्र – क्या, यह महोदय हमारे देश के ‘वैज्ञानिक सलाहकार’ भी रहे हैं?
आचार्य – हाँ। उन्नीस सौ अट्ठानवे में इनकी नियुक्ति इस पद पर हुई।
दूसरी छात्रा – हमारे देश का सबसे बड़ा (ऊँचा) नागरिक सम्मान ‘भारत रत्न’ भी इन्होंने प्राप्त किया है।
आचार्य – हाँ। उन्नीस सौ सत्तानवे (1997) में इन्होंने यह सम्मान प्राप्त किया था। इन महानुभाव ने अपने गुणों के योग्य ही हमारे देश के राष्ट्रपति के पद को सुशोभित किया। इन महोदय का जीवन बहुत प्रेरणादायक था।
सभी – हाँ मान्यवर! डॉ. कलाम जी के जीवन का संदेश है- “जीवन में कभी भी अपने आपको छोटा और लाचार मत सोचो। संकल्प, दृढ़विश्वास और आशा में सफलता निश्चित है।”
आचार्य – सच है। यह भारत रत्न, अन्तरिक्ष वैज्ञानिक, कवि और दार्शनिक डॉ॰ ए०पी॰जे० अब्दुल कलाम जी धन्य हैं।
सभी – (मिलकर) इसके लिए ही कहा गया है-गुणियों (गुणवानों) में गुण ही पूजा के स्थान हैं।
शब्दार्था: – परामर्शदातार:-सलाहकार (सलाह देने वाले)। सर्वोच्चम्-सबसे ऊँचा (श्रेष्ठ)। अलड्कृतवान्-सुशोभित किया। अतीव-बहुत अधिक। लधुम्-छोटा। असहायम्- बेसहारा। साफल्यम्- सफलता। निहितम्- छिपी (छिपा)। गुणियु-गुण वानों में। उक्तम्-कहा गया है।
Surbhi Sanskrit Book Class 8 Solutions Pdf DAV Chapter 10 गुणाः पूजास्थानम्
1. निम्नलिखितानां गद्यांशानां प्रश्नानि समुचितरूपेण उत्तरत-
(क) अष्टमी कक्षा। संस्कृतस्य कक्षा। सर्वे छात्राः कक्षायां परस्पर चर्चायां मग्नाः सन्ति। श्यामपट्टे एका सूक्तिः लिखिता अस्ति-
“गुणा: पूजास्थानं गुणिषु न च लिड्र्गं न च वय:”
(तदैव मान्यवरः संस्कृतस्य अध्यापक: कक्षां प्रविशति।)
सर्वें छात्रा: – (उत्थाय) वयं प्रणमाम: मान्यवर!
आचार्यः – सुखिनः भवन्तु। शुभपन्थाः। तिष्ठन्तु।
(सर्वे उपविशन्ति। जिज्ञासया आचार्यं पश्यन्ति।)
आचार्य : – (सर्वान् दृष्ट्वा) किं भवन्तः किक्चित् विशिष्टं कथयितुम् अथवा ज्ञातुम् इच्छन्ति।
सर्वे – (मिलित्वा) आम् मान्यवर! वयम् अस्माक पूर्वराष्ट्रपतिमहोदयानां जीवनस्य विषये ज्ञातुम् इच्छामः। कृपया वदन्तु।
आचार्यः – अतीव शोभनम्। अवश्यमेव कथयिष्यामि। प्रारम्भे अहं कथयिष्यामि। मध्ये-मध्ये भवन्तः पृच्छन्तु। (श्यामपट्टं दृष्ट्वा सूक्तिं च पठित्वा।) अतिशोभनम्। किम् एतद्र्थम् एव इयं सूक्ति: अत्र लिखिता?
सर्वें – आम् मान्यवर।
प्रश्ना:
I. एकपदेन उत्तरत-
प्रश्न i.
कक्षायां सर्वें छात्रा: कस्यां मग्ना: सन्ति?
(क) वार्तायाम्
(ख) चर्चायाम्
(ग) प्रसन्नतायाम्
(घ) व्यवस्थायाम्
उत्तरम् :
(ख) चर्चायाम्
प्रश्न ii.
प्रारम्भे क: कथयिष्यति?
(क) छात्र:
(ख) कन्या
(ग) मानव:
(घ) आचार्य:
उत्तरम् :
(घ) आचार्य:
II. पूर्णवाक्येन उत्तरत-
i. सर्वे छात्राः कस्य विषये ज्ञातुम् इच्छन्ति?
ii. तदैव क: कक्षां प्रविशति?
उत्तरम् :
i. सर्व छात्रा: अस्माकं पूर्वराष्ट्रपति महोदयानां जीवनस्य विषये ज्ञातुम् इच्छन्ति।
ii. तदैव मान्यवरः संस्कृतस्य अध्यापकः कक्षां प्रविशति।
III. भाषिक कार्यम्-
प्रश्न i.
‘वयं प्रणामाम: मान्यवर!’ अत्र क्रियापद किम्?
(क) मान्यवर:
(ख) मान्यवर
(ग) प्रणमाम:
(घ) वयम्
उत्तरम् :
(ग) प्रणमाम:
प्रश्न ii.
नाट्यांशो ‘सामान्यम्’ इत्यस्य पदस्य क: विपर्यय: प्रयुक्तः वर्तते?
(क) विशिष्टम्
(ख) किज्चित्
(ग) शोभनम्
(घ) गतिशोभनम्
उत्तरम् :
(क) विशिष्टम्
प्रश्न iii.
‘संलग्ना:’ इत्यस्य पदस्य नाट्यांशे क: पर्यायः आगतोऽस्ति?
(क) स्थिता:
(ख) मग्ना:
(ग) तत्परा:
(घ) उपस्थिता:
उत्तरम् :
(ख) मग्ना:
प्रश्न iv.
‘प्रारम्भे अहं कथयिष्यामि।’ अत्र ‘अहम्’ इति पदं कस्मै प्रयुक्तम्?
(क) छात्राय
(ख) छात्रेभ्य:
(ग) छात्रायै
(घ) आचार्याय
(ख) आचार्य:
उत्तरम् :
(घ) आचार्याय
(प्रसन्नोऽस्मि।) अधुना शृण्बन्तु-प्रियच्छात्रा!! अस्माक सम्मान्य-पूर्व-राष्ट्रपति-महोदयस्य सम्मूर्ण नाम ‘डॉ. अवुल पाकिर जैनुलबद्दीन अब्दुल कलाम’ इति आसीत्। अस्य महोदयस्य जन्म एक-त्रिंशत्-अधिक-एकोन-विंशतिशततमे वर्ष (1931) अक्तूबर मासस्य पज्चदशे दिवसे तमिलनाडु-राज्यस्य ‘रामेश्वरम्’ क्षेत्रे एकस्मिन् सामान्ये परिवारे अभवत्। अस्य महोदयस्य पितुः नाम जैनुलबद्दीनः मारकय्यरः आसीत् मातुः च नाम ‘आशियम्मा’ आसीत्।
प्रश्ना:
I. एकपदेन उत्तरत-
प्रश्न i.
पूर्व राष्ट्रपति-महोदयस्य सम्पूर्ण नाम किम् अस्ति?
(क) अब्दुल कलाम
(ख) डॉं. अबुल पाकिर जैनुबद्दीन
(ग) जैनुलबद्दीन:
(घ) डॉ. अवुल पाकिर जैनुलबद्दीन अब्दुल कलाम
उत्तरम् :
(घ) डॉ० अवुल पाकिर जैनुलबद्दीन अब्दुल कलाम
प्रश्न ii.
पूर्व राष्ट्रपति-महोदयस्य जन्म स्थानं कुत्र वर्तते?
(क) श्रीलंका
(ख) रामेश्वरम्
(ग) कन्याकुमारी
(घ) चैन्नई
उत्तरम् :
(ख) रामेश्वरम्
II. पूर्णवाक्येन उत्तरत-
i. पूर्व राष्ट्रपते: पितुः मातुः च के नामनी स्तः?
ii. डॉ. अब्दुल कलाम महोद्यस्य जन्म कदा अभवत्?
उत्तरम् :
i. पूर्व राष्ट्रपते: पितुः नाम जैनुलबद्दीनः मारकय्यर: मातुः च नाम आशियम्मा स्तः।
ii. डॉ॰ अब्दुलकलाम महोदयस्य जन्म एक त्रिंशत्-अधिक-एकोनविंशतिशततमे (1931) वर्ष अभवत्।
III. भाषिक कार्यम्-
प्रश्न i.
‘सम्पूर्ण नाम’ इत्यनयो: पदयो: विशेषणपदं किं वर्तते?
(क) नाम
(ख) सम्पूर्ण
(ग) नामम्
(घ) सम्पूर्ण:
उत्तरम् :
(ख) सम्मूर्ण
प्रश्न ii.
अस्माकं सम्मान्य-पूर्व-राष्ट्रपति-महोदयस्य सम्पूर्ण नाम असित।’ अत्र वाक्ये क्रियापद किम् अस्ति?
(क) अस्ति
(ख) सम्पूर्णम्
(ग) नाम
(घ) अस्माकम्
उत्तरम् :
(क) अस्ति
प्रश्न iii.
अनुच्छेदे ‘बिशिष्टे’ इति पदस्य क: विपर्ययः आगतः?
(क) अतिविशिष्टे
(ख) अविशिष्टे
(ग) सामान्ये
(घ) असामान्ये
उत्तरम् :
(ग) सामान्ये
प्रश्न iv.
‘जनकस्य’ इत्यस्य पदस्य क: पर्यायः अनुच्छेदे लिखितो वर्तते?
(क) मातु:
(ख) पितु :
(ग) जनन्या:
(घ) भ्रातु:
उत्तरम् :
(ख) पितुः
(ग) एका छात्रा – मान्यवर! एतेषां महोदयानां शिक्षा कुत्र अभवत् ?
आचार्य: – प्रियाः छात्रा!! अस्य महोदस्य आरम्भिकी शिक्षा, ‘रामेश्वरम्’ क्षेत्रे एव ‘श्वार्ट् हाई स्कूल’ नामके विद्यालये अभवत्। स्नातकस्तरीया शिक्षा ‘तिरुची’ क्षेत्रस्य ‘सेंट जोसैफ कॉलेज’ नामके महाविद्यालये अभवत्। पुन: ‘मद्रास-तकनीकी-संस्थाने’ (मद्रास इन्स्टीट्यूट ऑफ टैक्नोलॉजी) वैमानिकीं विद्याम् अधीतवान्। अतिपरिश्रमेण अध्ययन कृत्वा महोदयः रक्षावैज़ानिकस्य पदम् अलड्कृतवान्। अनेन महोदयेन रक्षक्षेत्रे अनेकानि अभूतपूर्वाणि कार्यांणि कर्तव्यनिष्ठया कृतानि। नवीनैः शोधकार्यैः प्रक्षेपास्त्राणि निर्माय महोदयः अस्माक प्रियं भारतं प्रक्षेपास्त्रक्षेत्रे सम्पन्नं राष्ट्रम् अकरोत्। एतेषां महोदयानां प्रमुखत: ‘पृथ्वी-नाग-आकाश-त्रिशूल-अगिन’ इत्यादीनां प्रक्षेपयानानां निर्माणे प्रयोगे च प्रमुखा भूमिका अस्ति।
प्रश्ना:
I. एकपदेन उत्तरत-
प्रश्न i.
अस्माकं पूर्वराष्ट्रपति महोदयस्य आरम्भिकी शिक्षा कुत्र अभवत्?
(क) मदरसा विद्यालये
(ख) गुरुकुल विद्यालये
(ग) श्वार्ट्ज हाई स्कूल इति विद्यालये
(घ) मिशन स्कूल इति विद्यालये
उत्तरम् :
(ग) श्वार्ट्ज़ हाईस्कूल इति विद्यालये
प्रश्न ii.
स: कुत्र वैमानिकी विद्याम् अधीतवान् ?
(क) मद्रास-तकनीकी-संस्थाने
(ख) दिल्ली-तकनीकी-संस्थाने
(ग) भारतीय-प्रौद्योगिकी-संस्थाने
(घ) रक्षा-तकनीकी-संस्थाने
उत्तरम् :
(क) मद्रास-तकनीकी-संस्थाने
II. पूर्णवाक्येन उत्तरत-
i. केषां प्रक्षेपयानानां निर्माणे प्रयोगे च श्री अब्दुल कलाम महोदयस्य प्रमुखा भूमिका अस्ति?
ii. स: महोदयः अति परिश्रमेण अध्ययनं कृत्वा कस्य पदम् अलङ्कृतवान् ?
उत्तरम् :
i. ‘पृथ्वी-नाग-आकाश-त्रिशूल-अग्नि’ इत्यादीनां प्रक्षेपयानानां निर्माणे प्रयोगे च श्री अब्दुल कलाम महोदयस्य प्रमुखा भूमिका अस्ति।
ii. सः महोदयः अति परिश्रमेण अध्ययनं कृत्वा रक्षावैज्ञानिकस्य पदम् अलड्कृतवान्।
III. भाषिक कार्यम्-
प्रश्न i.
‘सम्पन्नं राष्ट्रम् अकरोत्।’ अत्र ‘अकरोत्’ इत्यस्याः क्रियायाः कर्तृपदं किम् आगतम्?
(क) प्रियं
(ख) भारतम्
(ग) महोदय:
(घ) अस्माकम्
उत्तरम् :
(ग) महोदय:
प्रश्न ii.
‘पठित्वा’ इत्यस्य पदस्य अर्थ अनुच्छेदे किं पदं प्रयुक्तम्?
(क) अध्ययनं कृत्वा
(ख) निर्माणं कृत्वा
(ग) अध्यापनं कृत्वा
(घ) सम्बोधनं कृत्वा
उत्तरम् :
(क) अध्ययनं कृत्वा
प्रश्न iii.
संवादे ‘मान्यवर!’ इदं पदं कस्मै प्रयुक्तम्?
(क) छात्राय
(ख) छात्रायै
(ग) जनकाय
(घ) आचार्याय
उत्तरम् :
(घ) आचार्याय
प्रश्न iv.
‘एतेषां महोदयानां शिक्षा।’ अत्र ‘शिक्षा’ इति कर्तृपदस्य क्रियापद किम्?
(क) कुत्र
(ख) अभवत्
(ग) एतेषाम्
(घ) महोद्यानाम्
उत्तरम् :
(ख) अभवत्
(घ) अन्यः छात्रा: – किम् एते महोदयाः अस्माक राष्ट्रस्य ‘वैज्ञानिक-परामर्शदातारः’ अपि अभवन्?
आचार्य: – आम्। अष्टनवति-अधिक एकोनविंशतिशततमे वर्षे (1998) एतेषां महोदयानां नियुक्तिः अस्मिन् पदे अभवत्।
अन्यः छात्राः – अस्माक राष्ट्रस्य सर्वोंच्चं नागरिक सम्मानम् ‘भारतरत्नम्’ अपि एते महोदयाः प्राप्तबन्तः।
आचार्यः – आम्। सप्तनवति-अधिक-एकोनविंशतिशततमे वर्ष (1997) महोदयः इद सम्मान प्राप्तवान्। अयं महानुभावः स्वगुणानुरूपम् अस्माकं राष्ट्रस्य राष्ट्रपतेः पदम् अलड्कृतवान्। अतीव प्रेरणादायकम् आसीत् अस्य महोदयस्य जीवनम्।
प्रश्ना:
I. एकपदेन उत्तरत-
प्रश्न i.
भारत राष्ट्रस्य सर्वोंच्च नागरिकं सम्मानम् किम् अस्ति?
(क) पद्म श्री
(ख) पद्म भूषणम्
(ग) पद्म विभूषणम्
(घ) भारतरत्नम्
उत्तरम् :
(घ) भारतरत्नम्
प्रश्न ii.
डॉ॰ अब्दुल कलाम महोदयः अष्टनवि-अधिक एकोनविंशतिशततमे वर्ष (1998) अस्माकं राष्ट्रस्य क: अभवत्?
(क) वैज्ञानिक:
(ख) परामर्शदाता
(ग) वैज्ञानिक परामर्शदाता
(घ) चिकित्सक:
उत्तरम् :
(ग) वैज्ञानिक परामर्शदाता
II. पूर्णवाक्येन उत्तरत-
i. अस्य महोदयस्य जीवनम् कीदृशम् आसीत्?
ii. अयं महोदयः कदा राष्ट्रस्य सर्वोंच्चं नागरिके सम्मानम् ‘भारतरत्न्’ प्राप्तवान् ?
उत्तरम् :
i. अस्य महोदयस्य जीबनम् अतीव प्रेरणादायकम् आसीत्।
ii. अयं महोदयः सप्तनवति-अधिक-एकोनविंशतिशततमे वर्ष (1997) राष्ट्रस्य सर्वाच्चं नागरिक सम्मानम् ‘भारतरत्नम् ‘ प्राप्तवान्।
III. भाषिक कार्यम्-
प्रश्न i.
संवादे ‘प्राप्तवन्तः’ इति क्रियापदस्य कर्तृपद किं लिखितम् अस्ति?
(क) अस्मांक
(ख) सम्मानम्
(ग) महोदया:
(घ) भारतरत्नम्
उत्तरम् :
(ग) महोदया:
प्रश्न ii.
अस्मिन् संवादे ‘प्रेरणापदम्’ इत्यस्य विशेषणस्य विशेष्यपद किम् वर्तते?
(क) जीवनम्
(ख) महोदयस्य
(ग) पदम्
(घ) स्वगुणानुरूपम्
उत्तरम् :
(क) जीवनम्
प्रश्न iii.
‘अपमानम्’ इत्यस्य पदस्य क: विपर्ययः संवादे लिखित?
(क) सर्वोच्चम्
(ख) सम्मानम्
(ग) नागरिकम्
(घ) पदम्
उत्तरम् :
(ख) सम्मानम्
प्रश्न iv.
‘चयनम्’ पदस्य क: पर्याय: अत्र आगतो वर्तते?
(क) सम्मानम्
(ख) पद्
(ग) नियुक्ति:
(घ) नियुक्तः
उत्तरम् :
(ग) नियुक्ति:
(ङ) सर्वे – आम् मान्यवर! डॉ॰ कलाम-महोदयस्य जीवनस्य सन्देशः अस्ति- जीवने कदापि आत्मानं लघुम् असहायं च मा चिन्तयन्तु। सड्कल्पे, दृढ़विश्वासे आशायां च साफल्यं निहितम् अस्ति।’
आचार्य: – सत्यम्। धन्योऽयं भारतरत्नम् अन्तरिक्ष-वैज्ञानिकः कविः दार्शनिक: च डॉ॰ ए०पी०जे० अब्दुल कलाम-महोदयः।
सर्वे – (मिलित्वा)-एतदर्थम् एव उक्तम्-गुणाः पूजास्थानं गुणिषु।
प्रश्ना:
I. एकपदेन उत्तरत-
प्रश्न i.
‘जीवने कदापि आत्मानं लघुम् असहायं च मा चिन्तयन्तु।’ अयं कस्य महोदयस्य जीवनस्य सन्देश: अस्ति?
(क) डॉ०० कलाम महोदयस्य
(ग) डॉ॰ राधाकृष्णम् महोदयस्य
उत्तरम् :
(क) डॉ॰ कलाम महोदयस्य
प्रश्न ii.
गुणिषु के पूजास्थानं वर्तन्ते?
(क) धनानि
(ख) गुणा:
उत्तरम् :
(ख) गुणा:
II. पूर्णवाक्येन उत्तरत-
i. क: धन्य: अस्ति?
ii. डॉ॰ कलाम महोदयस्य जीवनस्य क: सन्देशः वर्तते?
उत्तरम् :
i. धन्यः अयं भारतरत्नम् अन्तरिक्ष-वैज्ञानिक: कविः दार्शनिकः च डॉ० ए०पी०जे० अब्दुल कलाम महोदयः अस्ति।
ii. डॉ॰ कलाम महोद्यस्य जीवनस्य अयं सन्देशः अस्ति-‘जीवने कदापि आत्मानं लघुम् असहायं च मा चिन्तयन्तु। सड्कल्पे दृढ़विश्वासे आशायां च साफल्यं निहितम् अस्ति।’
III. भाषिक कार्यम्-
प्रश्न i.
‘कविः दार्शनिक: च’ अनयो: विशेषणयो: विशेष्य: क:?
(क) डॉ॰ महोद्य:
(ख) वैज्ञानिक:
(ग) अन्तरिक्ष-वैज्ञानिक:
(घ) डॉ० ए०पी०जे० अब्दुल कलाम-महोदय :
उत्तरम् :
(घ) डॉ॰ ए०पी॰जे० अब्दुल कलाम-महोदय:
प्रश्न ii.
‘डॉ॰ कलाम महोदयस्य जीवनस्य सन्देशः अस्ति।’ अत्र क्रियापदं किम् अस्ति?
(क) अस्ति
(ख) सन्देश:
(ग) जीवनस्य
(घ) डॉ॰ कलाम महोदयस्य
उत्तरम् :
(क) अस्ति
प्रश्न iii.
‘अवगुणा:’ इत्यस्य पदस्य क: विपर्ययः अत्र संवादे प्रयुक्तः वर्तते?
(क) सद्युणा:
(ख) निर्गुणा:
(ग) गुणा:
(घ) दुर्गुणा:
उत्तरम् :
(ग) गुणा:
प्रश्न iv.
संवादे ‘सफलता’ इति पदस्य क: पर्यायः आगतः?
(क) विफलता
(ख) अफलता
(ग) साफलता
(घ) साफल्यम्
उत्तरम् :
(घ) साफल्यम्
2. निम्न सूक्तीनां समुचित भावं दत्तानां सहायतया लिखत-
(क) “गुणाः पूजास्थानं गुणिषु न च लिड्गं न च वयः।”
अस्याः सूक्ते: भावोऽस्ति-अस्मिन् संसारे गुणी-जनेषु i. …… एव पूजायाः स्थानानि सन्ति। यस्मिन् गुणाः भवन्ति ते एव संसारे ii. …… भवन्ति। तत्र लिड्ग्रस्य iii. …… च किज्चित् महत्त्व न भवति। अतः सदैव लिड्गं आयुः च परित्यज्य iv. ……. एव ग्रहणं कर्तव्यम् दुर्गुणानाम् च न।
मज्जूषा-आयुषः, गुणा:, गुणानाम्, पूजिता:
उत्तराणि :
i. गुणा:
ii. पूजिता:
iii. आयुष:
iv. गुणानाम्।
(ख) ‘जीवने कदापि आत्मानं लघुम् असहायं च मा चिन्तयन्तु। सड्कल्पे, दृड्विश्वासे आशायां च साफल्यं निहितम् अस्ति।’
अस्य भावोऽस्ति-अस्मिन् जगति जना: सदैव आत्मानं महान्तम् i. …… शक्ति सम्पन्नक्च मन्येरन्। आत्मानं लघुम् ii. …… च मत्वा आत्मानं कदापि हतोत्साहितम् मा कुर्यात्। उत्तमे iii. …… दृढ़विश्वासे सदैव जीवने आशानां सक्चारेण जनेभ्यः iv. …… एव प्राप्नोति। अतः समुन्नतीनाम् आधाराः सत्सङ्कल्पाः, दृढ़विश्वासा: आशा: च सन्ति।
मज्जूषा-सड्कल्पे, श्रेष्ठ, सफलता, निर्बलम्
उत्तराणि :
i. श्रेष्ठ
ii. निर्बलम्
iii. सङ्कल्पे
iv. सफलता।
3. निम्नलिखितेषु वाक्येषु रेखाड्कितानां पदानाम् आश्रित्य समुचितं पदं चित्वा प्रश्ननिर्माणं कुरुत-
प्रश्न i.
सर्वे छात्राः कक्षायां परस्परं चर्चायां मग्नाः सन्ति।
(क) काम्
(ख) कम्
(ग) कस्मिन्
(घ) कुत्र
उत्तरम् :
(घ) कुत्र
प्रश्न ii.
श्यामपट्टे एका सूक्तिः लिखिता अस्ति।
(क) कति
(ख) का
(ग) काम्
(घ) कुत्र
उत्तरम् :
(क) कति
प्रश्न iii.
संस्कृतस्य अध्यापकः कक्षां प्रविशति।
(क) क:
(ख) कस्य
(ग) कति
(घ) कस्या:
उत्तरम् :
(ख) कस्य
प्रश्न iv.
सर्वें जिज्ञासया आचार्य पश्यन्ति।
(क) कम्
(ख) क:
(ग) काम्
(घ) किम्
उत्तरम् :
(क) कम्
प्रश्न v.
भवन्तः किज्चित् विशिष्टं कथयितुम् इच्छन्ति।
(क) क:
(ख) कौ
(ग) के
(घ) का:
उत्तरम् :
(ग) के
प्रश्न vi.
मध्ये-मध्ये भवन्तः प्रश्नानि पृच्छन्तु।
(क) कुत्र
(ख) कति
(ग) कस्मिन्
(घ) कदा
उत्तरम् :
(घ) कदा
प्रश्न vii.
अस्माकं पूर्व-राष्ट्रपति-महोदयस्य पूर्ण नाम अस्ति।
(क) क:
(ख) किम्
(ग) कम्
(घ) काम्
उत्तरम् :
(ख) किम्
प्रश्न viii.
अस्य महोदयस्य पितुः नाम जैनुलबद्दीनः मारकय्यर: आसीत्।
(क) कस्य
(ख) कस्या:
(ग) क:
(घ) का:
उत्तरम् :
(क) कस्य
प्रश्न ix.
श्रीमतः एपी.जे. अब्दुल कलाम महोदयस्य आरम्भिकी शिक्षा रामेश्वरम् इति स्थाने अभवत्।
(क) किम्
(ख) कति
(ग) कम्
(घ) कुत्र
उत्तरम् :
(घ) कुत्र
प्रश्न x.
स: ‘स्नातकस्तरीया परीक्षा ‘तिरुची’ इत्यस्मिन् स्थाने प्राप्नोत्।
(क) का
(ख) कीदृशी
(ग) कीदृश:
(घ) काम्
उत्तरम् :
(क) का
प्रश्न xi.
एष: महोदयः अस्माकं भारतदेशं प्रक्षेपास्त्रक्षेत्रे सम्पन्नम् अकरोत्।
(क) किम्
(ख) काम्
(ग) कथम्
(घ) कम्
उत्तरम् :
(घ) कम्
प्रश्न xii.
एषां महोदयानां प्रक्षेपास्त्राणां निर्माण क्षेत्रे प्रमुखा भूमिका अस्ति।
(क) केषाम्
(ख) कासाम्
(ग) कस्याम्
(घ) कस्मिन्
उत्तरम् :
(क) केषाम्
प्रश्न xiii.
डॉ. कलाम महोदय: अस्माकं देशस्य वैज्ञानिक परामर्शदाता अपि आसीत्।
(क) के
(ख) क:
(ग) का
(घ) का:
उत्तरम् :
(ख) क:
प्रश्न xiv.
डॉ. कलामस्य जीवनम् अतीव प्रेरणाप्रदम् अस्ति।
(क) किम्
(ख) कम्
(ग) कीदृश:
(घ) कीदृशम्
उत्तरम् :
(घ) कीदृशम्
प्रश्न xv.
अस्मै अस्माकं देशस्य सर्वोच्चं सम्मानम् ‘भारतरत्नम्’ अपि प्राप्तवान्।
(क) किम्
(ख) कम्
(ग) काम्
(घ) कान्
उत्तरम् :
(क) किम्।
4. कथाक्रमानुसरेण निम्न वाक्यानि पुनःसंयोजनं कृत्वा लिखत-
(क) i. डॉ॰ ए०पी॰जे० अब्दुल कलामः अस्माकं भारतदेशस्य राष्ट्रपतिः अभवत्।
ii. तस्य जीवनसन्देशः अस्ति-जीवने कदापि आत्मानं लघुम् असहायं च मा चिन्तयन्तु।
iii. सः महोदयः धन्यः अस्ति।
iv. रक्षा क्षेत्रे ‘पृथ्वी-नाग-आकाश-त्रिशूल-अग्नि’ इत्यादि प्रक्षेपास्त्राणां निर्माणे तस्य महती भूमिका अस्ति।
v. स: ‘मद्रास-तकनीकी-संस्थाने’ वैमानिकीं विद्याम् अधीतवान्।
vi. अस्य महोदयस्य पूर्ण नाम डॉ॰ अवुल पाकिर जैनुलबद्दीन अब्दुल कलाम अस्ति।
vii. तस्य आरम्भिकी शिक्षा ‘रामेश्वरम्’ इति क्षेत्रे अभवत्।
viii. तस्थ पितुः नाम जैनुलबद्दीन: मारकख्यरः मातुः च नाम आशियम्मा स्तः।
उत्तराणि :
i. अस्य महोदयस्य पूर्ण नाम डॉ॰ अवुल पाकिर जैनुलबद्दीन अब्दुल कलाम अस्ति।
ii. तस्य पितुः नाम जैनुलबद्दीनः मारकय्यर: मातुः च नाम आशियम्मा स्तः।
iii. तस्य आरम्भिकी शिक्षा ‘रामेश्वरम्’ इति क्षेत्रे अभवत्।
iv. स: ‘मद्रास-तकनीकी-संस्थाने’ वैमानिकीं विद्याम् अधीतवान्।
v. रक्षा क्षेत्र ‘पृथ्वी-नाग-आकाश-त्रिशूल-अग्नि’ इत्यादि प्रक्षेपास्त्राणां निर्माणे तस्य महती भूमिका अस्ति।
vi. डॉ॰ ए०पी॰जे॰ अब्दुल कलामः अस्माकं भारतदेशस्य राष्ट्रपतिः अभवत्।
(vii) तस्य जीवनसन्देशः अस्ति-जीवने कदापि आत्मानं लघुम् असहायं च मा चिन्तयन्तु।
(viii) स: महोदयः धन्यः अस्ति।
(ख) i. डॉ॰ कलाम महोदयस्य जन्म एक-त्रिंशत्-अधिक-एकोनविंशतिशततमे वर्षे (1931) अक्टूबर मासस्य पत्चदशे दिवसे अभवत्।
ii. अयं भारतरत्नम् अन्तरिक्ष वैज्ञानिकः कविः डॉ॰ ए०पी०जे० अब्दुल कलामः धन्य: वर्तते।
iii. अतिपरिश्रमेण पठित्वा स: भारतस्य रक्षावैज्ञानिकस्य पदम् अलड्कृतवान्।
iv. अस्य महोदयस्य जन्म दक्षिण भारते तमिलनाडु राज्यस्य ‘रामेश्वरम्’ इति स्थाने एकस्मिन् सामान्ये परिवारे अभवत्।
v. अस्य सम्पूर्ण नाम डॉ॰ अवुल पाकिर जैनुलबद्दीन अब्दुल कलाम अस्ति।
vi. स: स्नातक स्तरीया शिक्षा तिरुची क्षेत्र ‘सेंट जोसैफ कॉलेज’ इति महाविद्यालये प्राप्तवान्।
vii. वर्ष 1998 तमे ईस्वीये वर्ष स: भारतराष्ट्रस्य ‘वैज्ञानिक परामर्शदाता’ नियुक्तः अभवत्।
viii. अय महोदयः राष्ट्रीय जनतान्त्रिक गठबन्धन सर्वकारेण राष्ट्रपतिः पदे नियुक्तः जातः।
उत्तराणि :
i. अस्य सम्पूर्ण नाम डॉ॰ अवुल पाकिर जैनुलबद्दीन अब्दुल कलाम अस्ति।
ii. डॉ॰ कलाम महोदयस्य जन्म एक-त्रिंशत्-अधिक-एकोनविंशतिशततमे वर्ष (1931) अक्टूबर मासस्य पञ्चदशे दिवसे अभवत्।
iii. अस्य महोदयस्य जन्म दक्षिण भारते तमिलनाडु राज्यस्य ‘रामेश्वरम्’ इति स्थाने एकस्मिन् सामान्ये परिवारे अभवत्।
iv. स: स्नातक स्तरीया शिक्षा तिरुची क्षेत्रे ‘सेंट जोसैफ कॉलेज’ इति महाविद्यालये प्राप्तवान्।
v. अतिपरिश्रमेण पठित्वा स: भारतस्य रक्षावैज्ञानिकस्य पदम् अलङ्कृतवान्।
vi. वर्ष 1998 तमे ईस्वीये वर्ष स: भारतराष्ट्रस्य ‘वैज्ञानिक परामर्शदाता’ नियुक्त: अभवत्।
vii. अयं महोदयः राष्ट्रीय जनतान्त्रिक गठबन्धन सर्वकारेण राष्ट्रपतिः पदे नियुक्तः जातः।
viii. अयं भारतरत्नम् अन्तरिक्ष वैज्ञानिकः कविः डॉ॰ ए०पी॰जे॰ अब्दुल कलामः धन्यः वर्तते।
(ग) i. सर्वे छात्रा: वदन्ति-‘गुणाः पूजास्थानं गुणिषु न च लिड्गम् न च वयः।
ii. एषः महोदयः अनेकानि प्रक्षेपास्त्राणि निर्माण अस्मिन् क्षेत्रे भारतम् आत्मनिर्भरम् अकरोत्।
iii. तस्य पिता श्रीमान् जैनुलबद्दीनः माता च श्रीमती आशियम्मा आस्ताम्।
iv. तस्य जीवनसन्देशः वर्तते-जीवने कदापि आत्मानं लघुं दीनं हीनं च न चिन्तयन्तु।
v. स: 1931 तमे इस्वीये वर्ष अक्टूबर मासस्य पज्चदशे दिवसे ‘रामेश्वरम्’ क्षेत्रे अजायत।
vi. तस्य पूर्ण नाम डॉ॰ अवुल पाकिर जैनुलबद्दीन अब्दुल कलामः अस्ति।
vii. अस्माकं देशस्य सर्वोच्च नागरिक सम्मानम् ‘भारतरत्नम्’ अपि इमं प्राप्तवान्।
viii. स: मद्रास-तकनीकी-संस्थाने वैमानिकी विद्याम् अधीतवान्।
उत्तराणि :
i. तस्य पूर्ण नाम डॉ० अवुल पाकिर जैनुलबद्दीन अब्दुल कलाम: अस्ति।
ii. स: 1931 तमे इस्वीये वर्ष अक्टूबर मासस्य पज्चदशे दिवसे ‘रामेश्वरम्’ क्षेत्रे अजायत।
iii. तस्य पिता श्रीमान् जैनुलबद्दीन: माता च श्रीमती आशियम्मा आस्ताम्।
iv. स: मद्रास-तकनीकी-संस्थाने वैमानिकी विद्याम् अधीतवान्।
v. एषः महोदयः अनेकानि प्रक्षेपास्त्राणि निर्माण अस्मिन् क्षेत्रे भारतम् आत्मनिर्भरम् अकरोत्।
vi. अस्माकं देशस्य सर्वोच्चं नागरिक सम्मानम् ‘भारतरत्न्’ अपि इमं प्राप्तवान्।
vii. तस्य जीवनसन्देशः वर्तते-जीवने कदापि आत्मानं लघुं दीनं हीनं च न चिन्तयन्तु।
viii. सर्वे छात्रा: वदन्ति-‘ गुणा: पूजास्थानं गुणिषु न च लिड्गम् न च वयः।
5. निम्न पदानां समुचितम् अर्थं चित्त्वा लिखत-
शब्दा: | अर्था: |
1. सूक्ति: | सुखयुक्ता: |
2. वय: | विशेषम् |
3. पितु: | अपठत् |
4. निर्माय | आत्मनिर्भरम् |
5. सुखिन: | जनकस्य |
6. अधीतवान् | निराश्रितम् |
7. अलङ्क्कृतवान् | विचित्र प्रकाराणि |
8. विशिष्टम् | सुवचनम् |
9. असहायम् | स्थितम् |
10. अभूतपूर्वाणि | प्राथमिकी |
11. सम्पन्नम् | निर्माणं कृत्वा |
12. सामान्ये | शोभितम् अकरोत् |
13. निहितम् | साधारणे |
14. कृपया | कृपां कृत्वा |
15. आरम्भिकी | आयु: |
उत्तराणि :
शब्दा: | अर्था: |
1. सूक्ति: | सुवचनम् |
2. वय: | आयु: |
3. पितु: | जनकस्य |
4. निर्माय | निर्माणं कृत्वा |
5. सुखिन: | सुखयुक्ता: |
6. अधीतवान् | अपठत् |
7. अलङ्क्कृतवान् | शोभितम् अकरोत् |
8. विशिष्टम् | विशेषम् |
9. असहायम् | निराश्रितम् |
10. अभूतपूर्वाणि | विचित्र प्रकाराणि |
11. सम्पन्नम् | आत्मनिर्भरम् |
12. सामान्ये | साधारणे |
13. निहितम् | स्थितम् |
14. कृपया | कृपां कृत्वा |
15. आरम्भिकी | प्राथमिकी |