DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि

Through DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि, students can easily access answers to the questions presented in the textbook.

DAV Class 8 Sanskrit Chapter 1 Solutions – सुवचनानि

DAV Class 8 Sanskrit Ch 1 Solutions – सुवचनानि

1. पाठं पठित्वा वदन्तु लिखन्तु च ‘शुद्धम्’ अथवा ‘अशुद्धम्’-

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि 3

i. सत्सङ्गतिः कीर्तिं प्रसारयति। ___________
ii. धैर्यवन्तः जनाः सत्यमार्ग त्यजन्ति। ___________
iii. कविः इच्छति यत् सर्वेषां कल्याणं न भवतु। ___________
iv. उत्तमा: जना: धनम् इच्छन्ति। ___________
v. सन्मित्र हिताय योजयते। ___________
उत्तराणि :
i. शुद्धम्
ii. अशुद्धम्
iii. अशुद्धम्
iv. अशुद्धम्
v. शुद्धम्

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि

2. मङ्जूषायां प्रदत्तपदै: रिक्तस्थानानि पूरयन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि 1

i. सर्वे सुखिन: ______
ii. अधमाः धनम् ______
iii. सत्सङ्गतिः पुसां किं न ______
v. सन्मित्रं गुणान् ______
उत्तराणि :
i. भवन्तु
ii. इच्छन्ति
iii. करोति
iv. लक्ष्मीः यथेष्टं

3. मज्जूषाया: उचितम् अर्थं चित्वा लिखन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि 2.2

i. चेत: _______
ii. निरामया: _______
iii. वाचि _______
iv. धीरा: _______
v. सन्तः _______
उत्तराणि :
i. हदयम्
ii. रोगरहिताः
iii. वाण्याम्
iv. धैर्यवन्तः
v. सज्जना:

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि

4. एतेषां प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च-

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि 10

i. सन्मित्रम् कस्मात् निवारयति? _______
ii. के निन्दन्तु यदि वा स्तुवन्तु? _______
iii. का पापम् अपाकरोति? _______
iv. अधमा: किम् इच्छन्ति? _______
v. सर्व कीदृशा: सन्तु? _______
उत्तराणि :
i. पापात्
ii. नीतिनियुणा:
iii. सत्सड्गतिः
iv. धनम्
v. निरामया:

5. एतेषां प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-

प्रश्न i.
सन्तः कस्य लक्षण प्रवदन्ति?
उत्तरम् :
सन्तः सन्मित्रस्य लक्षणं प्रवदन्ति।

प्रश्न ii.
धीराः कुतः पदं न प्रविचलन्ति?
उत्तरम् :
धीरा: न्यायात् पथः पदं न प्रविचलन्ति।

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि

प्रश्न iii.
मध्यमाः जना: किम् इच्छन्ति?
उत्तरम् :
मध्यमाः जनाः धनं मानं च इच्छन्ति।

प्रश्न iv.
सत्सङ्गतिः कस्याः जाड्यं हरति?
उत्तरम् :
सत्सड्गतिः धिय: जाइ्यं हरति।

प्रश्न v.
चित्त का प्रसादयति?
उत्तरम् :
चित्त सत्सड्गति: प्रसादयति।

6. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु-

प्रश्न i.
उत्तमाः मानम् इच्छन्ति।
उत्तरम् :
उत्तमा: किम् इच्छन्ति?

प्रश्न ii.
नीतिनिपुणा: स्तुवन्तु निन्दन्तु वा।
उत्तरम् :
के स्तुवन्तु निन्दन्तु वा?

प्रश्न iii.
सत्सड्गतिः विक्षु कीर्ति तनोति।
उत्तरम् :
सत्सड्गतिः कासु/कुत्र कीर्ति तनोति?

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि

प्रश्न iv.
सन्मित्रं पापात् निवारयति।
उत्तरम् :
सन्मित्र कस्मात् निवारयति?

7. उचितं भावं चित्वा (✓) इति चिह्नेन चिह्नित कुर्वन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि 4

(क) चेतः प्रसादयति-
i. मन: प्रसन्न न भवति।
ii. मन: दुःखी भवति।
iii. चित्त प्रसन्नं भवति।
(ख) नीतिनिपुण:
i. यः राजनीतिं जानाति।
ii. य: व्यवहारे कुशलः अस्ति।
iii. यः राजनीतिं पाठयति।
उत्तराणि :
(क) iii. चित्तं प्रसन्नं भवति। ( )
(ख) iii. यः व्यवहारे कुशलः अस्ति। ( )

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि

मूल्यात्मक: प्रश्न :

प्रश्न 1.
यदि कोऽपि दुष्टानां सड्गतिं करोति तर्हि तस्य काः का: हानय: भवन्ति?
उत्तरम् :
यदि कोऽपि दुष्टानां सड्गति करोति तर्हि तस्य धियः जाइ्यं वर्धते, तस्य वाचि असत्यं वर्धते, तस्य मान क्षीयते पापं च वर्धते चेतः दुःखीयति दिक्षु च अपकीर्तिः भवति। एताः सर्वाः तस्य हानयः भवन्ति।

प्रश्न 2.
किं भवान् / भवती वा कदापि स्वमित्रस्य आपत्काले सहायताम् अकरोत्? स्वानुभवान् लिखन्तु।
उत्तरम् :
अहम् एकदा कक्षायां संकटे पतितस्य स्वमित्रस्य सहायताम् अकरवम्। यदा मम मित्र स्वकक्षायाः अन्यैः छात्रैः चौर्यकर्माणि संलिप्तं घोषितम् आसीत् तदा अहं तत्रागत्य तान् छात्रान् अधृस्य अवदम् यत् किं भवन्तः चौर्य कुर्वन्तं तम् अपश्यन्। तदा ते न-न इति अवदन्। तदा मया तान् सर्वान् तूष्णीं भवितुम् कथितम्। एवम् अहं स्वमित्रस्य आपत्काले सहायताम् अकरवम्।

गतिविधि:

प्रश्न 1.
सामूहिकरूपेण वैयक्तिकरूपेण च श्लोकानां सस्वरं वाचन कुर्वन्तु।
उत्तरम् :
विद्यार्थी स्वयं करें।

प्रश्न 2.
पाठात् भिन्नम् एकम् अन्यत् नीतिश्लोकम् अन्विष्य अभ्यासपुस्तिकायां लिखन्तु।
उत्तरम् :
विद्यार्थी स्वयं करें।

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि

व्याकरणम् :

1. ‘किम्’ शव्दस्य उचितरूपै: रिक्तस्थानानि पूरयन्तु-

i. _____ माला?
ii. _____ लेखनी?
iii. _____ पुष्पे?
iv. _____ पुष्पेषु?
v. _____ वानरेभ्य:?
vi. _____ गजेन?
vii. _____ बालकात्?
viii. _____ मूषकै:?
ix. _____ मूषिकाया:?
x. _____ अजा?
xi. _____ वने?
xii. _____ विमानानि?
उत्तराणि :
i. का
ii. कस्मात्
iii. का
iv. कै:
v. के
vi. कस्या:
vii. केषु
viii. का
ix. केश्य:
x. कस्मिन्
xi. केन
xii. कानि

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि

वाक्यनिर्माणं कुर्वन्तु –

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि 5
उत्तराणि :
i. स:/सा कुत्र भ्रमति/अभ्रमत्?
ii. त्वम् कदा आगच्छ:?
iii. अहम् कथम् धावेयम्?
iv. वयम् किमर्थम् क्रीडाम?
v. तौ/ते कुत: चलिष्यत:?

उपसर्गा:

1. अधोलिखितवाक्येषु उपसर्गयुक्तानि पदानि रेखाड्कितानि कृत्वा उपसर्गान् पृथक् कृत्वा लिखन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि 7

प्रश्न i.
छात्र: आपणात् पुस्तकानि आनयति।
उत्तरम् :
छात्रः आपणात् पुस्तकानि आ + नयति।

प्रश्न ii.
शिष्य: गुरुम् अनुवदति।
उत्तरम् :
शिष्य: गुरुम् अनु + वदति।

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि

प्रश्न iii.
अहम् अवगच्छामि।
उत्तरम् :
अहम् अव + गच्छामि।

प्रश्न iv.
सज्जन: सदैव उपकरोति।
उत्तरम् :
सज्जन: सदैव उप + करोति।

प्रश्न v.
विनीतः प्रातः पङ्चवादने उत्तिष्ठति।
उत्तरम् :
विनीतः प्रातः पङ्ववादने उत् + तिष्ठति।

प्रश्न vi.
मानवस्य अधिकारः कर्मणि एव अस्ति।
उत्तरम् :
मानवस्य अधि + कारः कर्मणि एव अस्ति।

प्रश्न vii.
त्वं कदापि निर्धनानाम् उपहासं न कुर्याः।
उत्तरम् :
त्वं कदापि निर्धनानाम् उप + हासं न कुर्याः।

प्रश्न viii.
दशरथः अयोध्यायाः अधिपतिः आसीत्।
उत्तरम् :
दशरथः अयोध्यायाः अधि + पतिः आसीत्।

2. अधोलिखितवाक्येषु कोष्ठकेषु प्रदत्तानि पदानि योजयित्वा वाक्यानि पुनः लिखन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि 8

प्रश्न i.
छात्र: विषयम् (अव + गच्छति)।
उत्तरम् :
छात्रः विषयम् अवगच्छति।

प्रश्न ii.
राजा आसनम् (अधि + आस्ते)।
उत्तरम् :
राजा आसनम् अध्यास्ते।

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि

प्रश्न iii.
सज्जनाः सदैव जनान् (उप + कुर्वन्ति)।
उत्तरम् :
सज्जनाः सदैव जनान् उपकुर्वन्ति।

प्रश्न iv.
अम्बा बालाय दुग्धम् (आ + नयति)।
उत्तरम् :
अम्बा बालाय दुग्ध् आनयति।

प्रश्न v.
विमानम् आकाशे (उत् + पतति)।
उत्तरम् :
विमानम् आकाशे उत्पतति।

प्रश्न vi.
शिष्य: पाठस्य (अभि + आसम्) अकरोत्।
उत्तरम् :
शिष्य: पाठस्य अभ्यासम् अकरोत्।

प्रश्न vii.
पिता फलानि (आ + नयति)।
उत्तरम् :
पिता फलानि आनयति।

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि

प्रश्न viii.
महान् जन: सदैव प्रसन्नताम् (अनु + भवति)।
उत्तरम् :
महान् जनः सदैव प्रसन्नताम् अनुभवति।

अव्ययपदानि :

1. मज्जूषातः उचितानि अव्ययपदानि चित्वा रिक्तस्थानानि पूरयन्तु-

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि 9

i. ईश्वर: _______ अस्ति।
ii. छात्रा: कक्षाया: _______ न भ्रमेयुः।
iii. _______ असत्यवादिनम्।
iv. कुक्कुराः मार्गेषु _______ भ्रमन्ति।
v. त्वम् _______ मम प्रियं मित्रम्।
vi. _______ विवादेन।
vii. यदा भवान् मम गृहम् आगमिष्यति _______ वयं भ्रमितुं नद्याः तटं गमिष्यामः।
उत्तराणि :
i. सर्वत्र
ii. बहि:
iii. धिक्
iv. इतस्ततः
v. अपि
vi. अलम्
vii. तदा

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि

1. सर्वे भवन्तु सुखिन:, सर्वें सन्तु निरामयाः।
सर्वें भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्॥

अन्वयः – सर्वें सुखिनः भवन्तु, सर्वे निरामयाः सन्तु, सर्व भद्राणि पश्यन्तु, कश्चित् दुःखाग् मा भवेत्।

भावार्थः – अस्मिन् संसारे सर्व जनाः सुखयुक्ताः रोगरहिताः च भवन्तु। सर्वेषां कल्याणं भवतु। क: अपि दुःखी न भवतु।

हिन्दी अनुवाद – (इस संसार में) सभी लोग सुखी हों, सभी रोग रहित अर्थात् निरोग (स्वस्थ) रहें। सभी अच्छा देखें अर्थात् सबका कल्याण हो। कोई भी दुःखी न हो।

शब्दार्था: – निरामया:-निरोगी। भद्राणि-कल्याण। दुःखभाग्-दुख का भागी।

2. अधमा धनमिच्छन्ति धनं मानं च मध्यमाः।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम्॥

अन्वय: – अधमा: धनम् इच्छन्ति, मध्यमाः धनं मानं च (इच्छन्ति)। उत्तमाः मानम् इच्छन्ति, मान: हि महतां धनम् (भवति)।

भावार्थः – संसारे त्रिविधाः जनाः भवन्ति। एतेषु ये अधमाः जनाः सन्ति ते सर्वदा येन केन प्रकारेण धनम् एव प्राप्तुम्
इच्छन्ति। मध्यमश्रेण्याः जनाः धनेन सह सम्मानम् अपि इच्छन्ति। परं श्रेष्ठाः जनाः केवलं सम्मानं वान्छन्ति यतः तेषां कृते सम्मानः एव महत्वपूर्णः भवति, धनस्य कोऽपि मूल्य: न भवति।

हिन्दी अनुवाद – नीच लोग धन को चाहते हैं, मध्यम स्तर के लोग धन और मान दोनों को चाहते हैं। उत्तम स्तर के लोग मान चाहते हैं। निश्चय से मान ही महान लोगों का धन होता है।

शब्दार्था: – अधमा:-नीच लोग। इच्छन्ति-चाहते हैं। मानम्-सम्मान को। मध्यमाः-मध्यम स्तर के। उत्तमा:-श्रेष्ठ लोग। मान:-सम्मान। हि-निश्चय से। महताम्-महान लोगों का।

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि

3. जाइ्यं धियो हरति सिज्ञति वाचि सत्यं,
मानोन्नतिं विशति पापम् अपाकरोति।
चेतः प्रसादयति विक्षु तनोति कीर्ति,
सत्सड्गतिः कथय किं न करोति पुंसाम्॥

अन्बयः – सत्सड्गतिः धियः जाड्यं हरति, वाचि सत्यं सिज्वति, मानोन्नति दिशति, पापम् अपाकरोति, चेतः प्रसादयति, दिक्षु कीर्ति तनोति, कथय सत्सड्गतिः पुंसां किं न करोति।

भावार्थ: – सज्जनानां मित्रता बुद्धे: मूर्खतां नाशयति। अनया एव मानवः सत्यं वदति अथवा सत्यस्य मार्गम् अनुसरति। सज्जनानां मित्रतया मनुष्याः सम्मान प्रापुवन्ति, श्रेष्ठैः कर्मभिः उन्नति च प्रापुवन्ति, सज्जनानां मित्रतया मनुष्यस्य पापकर्म नष्टं भवति, मनः च प्रसन्नं भवति। मनुष्यः सर्वत्र कीर्ति प्राप्जोति अर्थात् सज्जनानां मित्रतया एव मानवस्य पूर्णरूपेण विकास: भवति, न दुष्टानाम् मित्रतया।

हिन्दी अनुवाद – सज्जनों की संगति बुद्धि की जड़ता को हर लेती है, वाणी में सत्य को सींचती है, मान (सम्मान) तथा उन्नति को प्राप्त कराती है, पाप को हटाती है, मन को प्रसन्न करती है, सभी दिशाओं में यश को फैलाती है। कहो सज्जनों की संगति मनुष्यों का क्या नहीं करती है? अर्थात् सब कुछ करती है।

शब्दार्था – जाइ्यम्–मूखंता/जड़ता। वाचि-वाणी में। मानोन्नतिं-सम्मान में वृद्धि। अपाकरोति-दूर करती है। चेतः-मन को। तनोति-फैलाती है। पुंसाम्-पुरुषों/व्यक्तियों का।

4. निन्दन्तु नीतिनिपुणा: यदि वा स्तुवन्तु,
लक्ष्मी: समाविशतु गच्छतु वा यथेष्टम्।
अद्यैव वा मरणमस्तु युगान्तरे वा
न्यायात्पथः प्रविचलन्ति पदं न धीराः॥

अन्वय: – नीतिनिपुणाः यदि निन्दन्तु स्तुवन्तु वा, लक्ष्मीः समाविशतु यथेष्टं वा गच्छतु, मरणम् अद्यैव अस्तु युगान्तरे वा, धीराः न्यायात् पथः पदं न प्रविचलन्ति।

भावार्थः – अस्मिन् संसारे ये धीराः जनाः सन्ति, नीतिपालने सिद्धाः जनाः यदि तेषां निन्दां कुर्वन्ति प्रशंसां वा, तेषां समीपे धनं तिष्ठति न वा, तेषां मृत्युः अद्य भवति अथवा बहुकालस्य पश्चात् परन्तु ते धैर्यवन्तः जनाः सत्यस्य मार्ग कदापि न त्यजन्ति। अर्थात् बुद्धिमन्तः जनाः निन्दायाः प्रशंसायाः, धनस्य मृत्योः च भयेन सत्यस्य मार्ग कदापि न त्यजन्ति।

हिन्दी अनुवाद – नीति पालन में निपुण लोग यदि निन्दा करें अथवा प्रशंसा करें, धन-संपत्तियाँ आएँ अथवा अपनी इच्छा से चली जाएँ, आज ही मृत्यु हो अथवा बहुत समय के बाद हो। इन सब बातों की परवाह किए बिना धैर्यवान लोग न्याय (सत्य) के मार्ग से अपना कदम पीछे नहीं हटाते हैं।

शब्दार्था: – निन्दन्तु-बुराई करे। स्तुवन्तु-प्रशंसा करें। यथेष्टम्-इच्छानुसार। युगान्तरे-लम्बे समय बाद। न्यायात्पथः-न्याय के मार्ग से। धीरा:-धैर्यशाली लोग।

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि

5. पापान्निवारयति योजयते हिताय
गुहूयं निगूहति गुणान्प्रकटीकरोति।
आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः॥

अन्वयः – (सन्मित्र) पापात् निवारयति, हिताय योजयते, गुह्यं निगूहति गुणान् प्रकटीकरोति। काले (सहयोग) ददाति, आपद्गतं च न जहाति। सन्तः इदं सन्मित्रलक्षणम् प्रवदन्ति।

भावार्थः – सन्तः अर्थात् सज्जनाः श्रेष्ठमित्रस्य इदं लक्षणं वदन्ति यत् सन्मित्र पापात् दूर करोति, हितकराणि कार्यांणि कतुं प्रेरयति। मित्रस्य दुर्गुणान् सर्वेषां समक्षे न कथयति अपितु गुणान् एव प्रकटयति। आपत्काले अपि स: मित्र त्यजति न अपितु तस्य सहायता करोति। तस्मै सर्वविधं सहयोगं यच्छति।

हिन्दी अनुवाद – पाप से हटाता है, हित कार्य से जोड़ता है, गुप्त (छिपाने योग्य) बातों को छिपा लेता है, गुणों को प्रकट करता है। और मुसीबत में पड़े हुए को नहीं छोड़ता, उचित समय पर साथ देता है। सज्जन लोग इसे ही अच्छे मित्र का लक्षण कहते हैं।

शब्दार्थः – योजयते-जोड़ता है। हिताय-हित के लिए। प्रकटीकरोति-प्रकट करता है। आपद्गतम्-मुसीबत में पड़े हुए को। जहाति-छोड़ता है। ददाति-(साथ) देता है। काले-समय पर। सन्मित्रम्-अच्छा मित्र (का)। प्रवदन्ति-कहते हैं। सन्त:-सज्जन।

Surbhi Sanskrit Book Class 8 Solutions Pdf DAV Chapter 1 सुवचनानि

1. निम्न श्लोकं पठित्वा तदाधारिताम् प्रश्नान् उत्तरत-

(क) सर्वे भवन्तु सुखिन:, सर्वे सन्तु निरामयाः।
सर्वे भद्वाणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्॥

I. एकपदेन उत्तरत-

i. सर्वे जनाः किं पश्यन्तु?
ii. के निरामया: सन्तु?
उत्तरम् :
i. भद्राणि
ii. सर्वे

II. पूर्णवाक्येन उत्तरत-

i. सर्वें जना: कीदृशा: भवन्तु?
ii. कश्चित् जनः किं न प्राप्नुयात्?
उत्तरम् :
i. सर्व जना: सुखिन: भवन्तु।
ii. कश्चित् जन: दुःखं न प्रापुयात्।

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि

III. भाषिक कार्यम्-

i. ‘सर्व सन्तु निरामयाः’ अत्र क्रियापद किं वर्तते?
(क) सर्वें
(ख) निरामय:
(ग) निरामया:
(घ) सन्तु
उत्तरम् :
(घ) सन्तु

ii. ‘स्वस्थाः’ इत्यस्य पदस्य अर्थे अत्र किं पदं प्रयुक्तम्?
(क) सुखिन:
(ख) निरामया:
(ग) सर्व
(घ) भद्राणि
उत्तरम् :
(ख) निरामया:

(ख) अधमा धनमिच्छन्ति धनं मानं च मध्यमा:।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम्॥

I. एकपदेन उत्तरत-

i. के धनमिच्छन्ति?
ii. उत्तमा: किम् इच्छन्ति?
उत्तरम् :
i. अधमा:
ii. मानम्

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि

II. पूर्ण वाक्येन उतरत-

i. महतां किम् धनम् अस्ति?
ii. मध्यमाः किम् इच्छन्ति?
उत्तरम् :
i. महतां मानो धनम् अस्ति।
ii. मध्यमा: धनं मानं च इच्छन्ति।

III. भाषिक कार्यम्-

i. ‘उत्तमाः मानम् इच्छन्ति’। अत्र वाक्ये क्रियापदं किम्?
(क) इच्छन्ति
(ख) मानम्
(ग) इच्छ
(घ) उत्तमा:
उत्तरम् :
(क) इच्छन्ति

ii. श्लोके ‘नीचा:’ पदस्य क: पर्यायः प्रयुक्त:?
(क) मध्यमा:
(ख) उत्तमा:
(ग) धनम्
(घ) अधमा:
उत्तरम् :
(घ) अधमा:

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि

(ग) जाइ्यं धियो हरति सिज्चति वाचि सत्यं,
मानोन्नतिं दिशति पापम् अपाकरोति।
चेतः प्रसादयति दिक्षु तनोति कीरिं,
सत्सड्गतिः कथय किं न करोति पुंसाम्॥

I. एकपदेन उत्तरत-

i. सत्सड्गतिः जनानां वाचि कि सिज्वति?
ii. सत्सड्गतिः कुत्र जनानां कीर्ति तनोति?
उत्तरम् :
i. सत्यम्
ii. दिक्षु

II. पूर्णवाक्येन उत्तरत-

i. सत्सड्गतिः जनानां किं हरति?
ii. सत्सङ्गतिः किम् अपाकरोति?
उत्तरम् :
i. सत्सङ्गतिः जनानां धियः जाड्यं हरति।
ii. सत्सड्गति: पापम् अपाकरोति।

III. भाषिक कार्यम्-

i. अन्तिमे पड्क्तौ ‘सत्सड्गतिः’ इति कर्तृ-पदस्य क्रियापदं किम्?
(क) करोति
(ख) कथय
(ग) पुंसाम्
(घ) तनोति
उत्तरम् :
(क) करोति

ii. श्लोके ‘यशः’ पदस्य क: पर्याय: आगतः?
(क) चेतः
(ख) सत्यम्
(ग) कीर्तिं
(घ) धिय:
उत्तरम् :
(क) कीर्ति

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि

(घ) निन्दन्तु नीतिनिपुणा: यदि वा स्तुवन्तु,
लक्ष्मीः समाविशतु गच्छत्तु वा यथेष्टम्।
अद्यैव वा मरणमस्तु युगान्तरे वा,
न्यायात्पथः प्रविचलन्ति पदं न धीराः॥

I. एकपदेन उत्तरत-

i. लक्ष्मी: किं करोतु?
ii. धीराणाम् अद्यैव किम् अस्तु?
उत्तरम् :
i. समाविशतु
ii. मरणम्

II. पूर्णवाक्येन उत्तरत-
i. धीराः कस्मात् पदं न प्रविचलन्ति?
ii. नीति निपुणा: किं वा कुर्वन्तु?
उत्तरम् :
i. धीराः न्यायात् पद् न प्रविचलन्ति।
ii. नीति निपुणाः स्तुवन्तु वा।

III. भाषिक कार्यम्-

i. श्लोके ‘लक्ष्मीः समाविशतु गच्छतु वा’ अत्र ‘गच्छतु’ इति क्रियायाः कर्तृपदं किम्?
(क) लक्ष्मी:
(ख) लक्ष्मी
(ग) समाविशतु
(घ) आविशतु
उत्तरम् :
(क) लक्ष्मी:

ii. श्लोके ‘मृत्युः’ इत्यस्य पदस्य क: पर्यायः श्लोके लिखितः?
(क) पदम्
(ख) न्यायात्
(ग) मरणम्
(घ) पथ:
उत्तरम् :
(ग) मरणम्

iii. श्लोके के पदे विपरीते आगते?
(क) गच्छतु-यथेष्टम्
(ख) यदि-स्तुवन्तु
(ग) लक्ष्मी:-समाविशतु
(घ) निन्दन्तु-स्तुवन्तु
उत्तरम् :
(घ) निन्दन्तु-स्तुवन्तु

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि

iv. श्लोके ‘धीरा:’ इति क्रियायाः कर्तृपदं किम् आगतम्?
(क) अस्तु
(ख) प्रविचलन्ति
(ग) स्तुवन्तु
(घ) निन्दन्तु
उत्तरम् :
(ख) प्रविचलन्ति

(ङ) पापान्निवारयति योजयते हिताय
गुहूं निगूहति गुणान्प्रकटीकरोति।
आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्षणमिवं प्रवदन्ति सन्तः॥

I. एकपदेन उत्तरत-

i. सन्मित्रम् कस्मात् निवारयति?
ii. सन्मित्रम् कं न जहाति?
उत्तरम् :
i. पापात्
ii. आपद्गतम्

II. पूर्णवाक्येन उत्तरत-

i. सन्तः कस्य इदं लक्षण प्रवदन्ति?
ii. सन्मित्रम् मित्रस्य कान् प्रकटीकरोति?
उत्तरम् :
i. सन्त: सन्मित्रस्य इदं लक्षणं प्रवदन्ति।
ii. सन्मित्रम् मित्रस्य गुणान् प्रकटीकरोति।

III. भाषिक कार्यम्-

i. श्लोके ‘प्रवदन्ति’ इति क्रियाया: कर्तृपदं किम् लिखितम्?
(क) सन्मित्रम्
(ख) इदम्
(ग) लक्षणम्
(घ) सन्त:
उत्तरम् :
(घ) सन्त:

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि

ii. अत्र श्लोके ‘गृहणाति’ इत्यस्य पदस्य क: विपर्ययः लिखितोस्ति?
(क) प्रवदन्ति
(ख) ददाति
(ग) जहाति
(घ) निगूहति
उत्तरम् :
(ख) द्वाति

2. निम्न श्लोकं पठित्वा तदाधारिताम् प्रश्नान् उत्तरत-

(क) ‘मा कश्चित् दुःखभाग् भवेत्।’

अस्य भावोऽस्ति यत् अस्मिन् संसारे सर्ष जनाः सदैव सुखयुक्ताः स्वस्थाः च भवेयुः। एवमेव सर्व जनाः …….i……. एव पश्यन्तु। कदापि कब्चिदपि जनं किक्चिद् …….ii……. न प्राप्नोतु।
मज्जूषा-दुःखम्, कल्याणं (उन्नतिम्)
उत्तराणि :
i. कल्याणं (उन्नतिम्) :
ii. दु:खम्।

(ख) भाव लेखनम्
अधमा धनमिच्छन्ति धनं मानं च मध्यमाः।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम्॥

………i…….. संसारे केवलं धनमेव इच्छन्ति परं मध्यमस्तरीया: जना: धनेन सह मानमपि इच्छन्ति। श्रेष्ठा: जना: केवलं …….ii……. एव इच्छन्ति। अतः श्रेष्ठानां जनानां वास्तविक धनं मानम् एव वर्तते।
मज्जूषा-मानम्, अस्मिन्
उत्तराणि
i. अस्मिन्
ii. मानम्

(ग) ‘सत्सड्गतिः कथय किं न करोति पुंसाम्।’

अस्य श्लोकांशस्य भावोऽस्ति यत् सज्जनानां संगः संसारे मनुष्यस्य सर्वविधाम् लाभं करोति। तस्य बुद्धे: जाड्यं दूरी करोति, वाण्यां सत्यस्य सेचनं करोति, मानम् उन्नतिं च प्रसारयति, पापं दूरीकरोति, जनानां मनः प्रसाद्यति सर्व-दिक्षु च यशः प्रसारयति। अतः त्वं कथय यत् ……i…… सड्गतिः जनानाम् उन्नत्यै तेषां किं न अर्थात् सर्वविधं पालयति पोषयति च।
मज्जूषा-करोत़ि, सज्जनानां
उत्तराणि :
i. सज्जनानां,
ii. करोति।

(घ) ‘अद्यैव वा मरणमस्तु युगान्तरे वा न्यायात्पथः प्रविचलन्ति पदं न धीरा:।’

अर्थात् यदि संसारे धीर पुरुषाणां निन्दां स्तुतिगानं वा भवेत् धनं भवेत् न वा। अद्यौव तेषां भवेत् युगस्य पश्चात् वा; परं ते धीरा: ii…… मार्गात् स्व पदं कदापि न विचलन्ति।
मअ्जूषा – न्यायस्य, मृत्युः
उत्तराणि :
i. मृत्यु: :
ii. न्यायस्य।

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि

(ङ) भाव लेखनम्
पापान्निवारयति योजयते हिताय
गुहूं निगूहति गुणान्प्रकटीकरोति।
आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः॥

अस्य भावो डस्ति यत् श्रेष्ठं मित्रं सदैव स्वमित्रं ……i…… निवारयति हिते कार्ये च तं पयोजयति, स: तस्य दुर्गुण निगूहति ……..ii……. च प्रकटान् करोति।
मज्जूषा – गुणान्, पापात्
उत्तराणि :
i. पापात्
ii. गुणान्।

3. निम्न श्लोकं पठित्वा तदधित्य समुचितै: पदै: अन्वयपूर्ति कुरुत-

(क) सर्वें भवन्तु सुखिन:, सर्वे सन्तु निरामयाः।
सर्वें भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्॥

अन्वय-सर्व ……(i)……. भवन्तु, सर्व …….(ii)…… सन्तु, सर्व भद्राणि …….(iii)……. कश्चित् …….(iv)…… मा भवेत्।
उत्तराणि :
i. सुखिन:
ii. निरामयाः
iii. पश्यन्तु
iv. दुःखभाग्।

(ख) अधमा धनमिच्छन्ति धनं मानं च मध्यमा:
उत्तमा मानमिच्छन्ति मानो हि महतां धनम्॥

अन्वय-अधमा : ….. (i) …… इच्छन्ति, महयमाः धनं ……… (ii) ……. च (इच्छन्ति)। …… (iii) …… मानम् इच्छन्ति, हि मान: …….. (iv) …….. धनम् (अस्ति)॥
उत्तराणि :
i. धनम्
ii. मानम्
iii. उत्तमाः
iv. महताम्।

(ग) जाइ्यं धियो हरति सिज्चति वाचि सत्यं, मानोन्नति दिशति पापम् अपाकरोति।
चेतः प्रसादयति दिक्षु तनोति कीर्ति, सत्सड्गतिः कथय किं न करोति पुंसाम्॥

अन्वय-(सत्सड्गतिः) धिय: जाड्यं हरति, वाचि ……(i)…… सिन्चति, मानोन्नतिं दिशति, पापम् अपाकरोति, ……(ii)……. प्रसादयति, (iii)……. कीर्ति तनोति, कथय सत्सड्गति: …….(iv)……… किं न करोति।
उत्तराणि :
i. सत्यम्
ii. चेतः
iii. दिक्षु
iv. पुंसाम्।

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि

(घ) निन्दन्तु नीति निपुणा: यदि वा स्तुवन्तु, लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्। अद्यैव वा मरणमस्तु युगान्तरे वा, न्यायात्पथः प्रविच्रलन्ति पदं न धीराः॥ अन्वय-यदि नीति निपुणा: निन्दन्तु ……(i)…… वा, लक्ष्मी: यथेष्टं …….(ii)…… गच्छतु वा, मरणम् अद्यैव अस्तु …….(iii)……. वा, धीरा: (iv)…… पथः पद्द न प्रविचलन्ति।
उत्तराणि :
i. स्तुवन्तु
ii. समाविशतु
iii. युगान्तरे
iv. न्यायात्।

(ङ) पापान्निवारयति योजयते हिताय
गुह्यं निगूहति गुणान्प्रकटीकरोति।
आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्षणमिबं प्रवदन्ति सन्तः॥

(सन्मित्रम्) ……..(i) ……. निवारयति हिताय योजयते, गुह्यं …….(ii) ……. गुणान् प्रकटीकरोति …… (iii)…… न जहाति काले च ददाति, (iv)….. इदं सन्मित्रलक्षणं प्रवदन्ति॥ उत्तराणि i. पापात् ii. निगूहति iii. आपद्गतम् …….(iv) …….. सन्तः।

4. निम्नलिखित-पड्क्तिषु रेखाड्कित पदान् आश्रित्य समुचित प्रश्ननिर्माणं कुरुत-

प्रश्न 1.
सन्तः सन्मित्रस्य इदं लक्षण प्रवदन्ति।
उत्तरम् :
सन्तः कस्य इदं लक्षणं प्रवदन्ति?

प्रश्न 2.
सन्मित्रम् गुणाम् प्रकटीकरोति।
उत्तरम् :
सन्मित्रम् कान् प्रकटीकरोति?

प्रश्न 3.
सन्मित्रम मित्रं हिताय योजयते।
उत्तरम् :
किम् मित्र हिताय योजयते?

प्रश्न 4.
सन्मित्रम् मित्र पापात् निवारयति।
उत्तरम् :
सन्मित्रम् मित्रं कस्मात् निवारयति?

प्रश्न 5.
सर्वे सुखिनः भवन्तु।
उत्तरम् :
सर्वे कीदृशा: भवन्तु?

प्रश्न 6.
सर्व भद्राणि पश्यन्तु।
उत्तरम् :
के भद्राणि पश्यन्तु?

प्रश्न 7.
कश्चित् दुःखभाग् मा भवेत्
उत्तरम् :
कश्चित् कीदृशः मा भवेत्?

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि

प्रश्न 8.
सत्सड्गतिः धियः जाड्यं हरति।
उत्तरम् :
का धिय: जाड्यं हरति?

प्रश्न 9.
वाचि सत्यं सिज्चति।
उत्तरम् :
कस्याम्/कस्मिन् सत्यं सिन्चति?

प्रश्न 10.
दिक्षु कीर्ति तनोति।
उत्तरम् :
दिक्षु किम्/काम् तनोति?

प्रश्न 11.
सत्सड्गतिः चेतः प्रसादयति।
उत्तरम् :
सत्सड्गतिः किम् प्रसादयति?

प्रश्न 12.
यदि नीतिनिपुणा: निन्दन्तु।
उत्तरम् :
यदि के निन्दन्तु?

प्रश्न 13.
लक्ष्मी: यथेष्टं गच्छतु।
उत्तरम् :
का यथेष्टं गच्छतु?

प्रश्न 14.
मरणम् अद्यैव अस्तु।
उत्तरम् :
किम् अच्यैव अस्तु?

प्रश्न 15.
धीराः न्यायात् पथः पदं न प्रविचलन्ति।
उत्तरम् :
धीराः कस्मात् पद न प्रविचलन्ति?

DAV Class 8 Sanskrit Book Solutions Chapter 1 सुवचनानि

5. निम्न पदानाम् समुचित-पर्याय पदं चिनुत-

पदानि पर्यायः
1. गुह्यम् मूर्खताम्
2. सन्तः दूरी करोति
3. जहाति यश:
4. योजयते बदूद :
5. निरामया: सज्जना:
6. दुःखभाग् पादम्
7. मेघ: मनुष्याणाम्
8. भद्राणि दुःखम्
9. जाड्यम् स्वस्था:
10. वाचि संयोजयति
11. अपाकरोति इच्छानुसारम्
12. चेत: गुप्तवृत्तिम्
13. कीर्तिम् मृत्यु:
14. पुंसाम् प्रशंसन्तु
15. स्तुवन्तु मन :
16. यथेष्टम् वाण्याम्
17. पदम् त्यजति
18. मरणम् सुखानि

उत्तराणि :

पदानि पर्यायः
1. गुह्यम् गुप्तवृत्तिम्
2. सन्तः सज्जना:
3. जहाति त्यजति
4. योजयते संयोजयति
5. निरामया: स्वस्था:
6. दुःखभाग् दुःखम्
7. मेघ: बद्दलः
8. भद्राणि सुखानि
9. जाड्यम् मूर्खताम्
10. वाचि वाण्याम्
11. अपाकरोति दूरी करोति
12. चेत: मन:
13. कीर्तिम् यश:
14. पुंसाम् मनुष्याणाम्
15. स्तुवन्तु प्रशंसन्तु
16. यथेष्टम् इच्छानुसारम्
17. पदम् पादम्
18. मरणम् मृत्यु: