DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा:

Through DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा:, students can easily access answers to the questions presented in the textbook.

DAV Class 7 Sanskrit Chapter 3 Solutions – उपकारकाः वृक्षा:

Surbhi Sanskrit Book Class 7 Solutions Pdf DAV Chapter 3 उपकारकाः वृक्षा:

1. एतानि वाक्यानि शुद्धानि अशुद्धानि वा इति पाठं पठित्वा वदन्तु लिखन्तु च-

DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा 1

i. वृक्षाः अस्माकं जीवनस्य आधाराः सन्ति। – _________
ii. वृक्षाः भूमेः उद्भवन्ति। – _________
iii. वृक्षाः अपि भोजन कुर्वन्ति। – _________
iv. सर्वें वृक्षाः फलानि यच्छन्ति। – _________
v. वृक्षाः अपि जायन्ते वर्धन्ते म्रियन्ते च। – _________
vi. वृक्षाः अस्माभिः रक्षणीयाः भवन्ति। – _________
उत्तराणि :
i. वृक्षाः अस्माकं जीवनस्य आधाराः सन्ति। – शुद्धम्
ii. वृक्षाः भूमेः उद्भवन्ति। – शुद्धम्
iii. वृक्षाः अपि भोजन कुर्वन्ति। – शुद्धम्
iv. सर्वें वृक्षाः फलानि यच्छन्ति। – अशुद्धम्
v. वृक्षाः अपि जायन्ते वर्धन्ते म्रियन्ते च। – शुद्धम्
vi. वृक्षाः अस्माभिः रक्षणीयाः भवन्ति। – शुद्धम्

DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा:

2. मज्जूषाया: चित्वा वदन्तु लिखन्तु च वृक्षाः अस्मभ्यं किं किं यच्छन्ति-

DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा 2
उत्तराणि :
i. वृक्षाः परेभ्य: स्वच्छवायुं यच्छन्ति।
ii. वृक्षाः शीतलां छायाम् यच्छन्ति।
iii. वृक्षाः मधुराणि फलानि यच्छन्ति।
iv. वृक्षाः वातावरणं स्वच्छम् कुर्वन्ति।
v. वृक्षाः कोमलानि पुष्पाणि यच्छन्ति।
vi. वृक्षाः प्राणिनाम् अतीव उपकारं कुर्वन्ति।

3. उचित अर्थै: सह मेलनं कुर्वन्तु-

DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा 3
i. वृक्षा: _____________
ii. भुक्तवा _____________
iii. बहव: _____________
iv. पृथिव्याम् _____________
v. रसम् _____________
उत्तराणि :
i. तरवः
ii. खादित्वा
iii. अनेके
iv. भूमौ
v. जलम्

DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा:

4. एतेषाम् प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तुच-

DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा 4
i. वृक्षा: कस्या: उद्भवन्ति? _____________
ii. शाखा: कस्मात् उद्भवन्ति? _____________
iii. पुष्पाणि कुत्र भवन्ति? _____________
iv. मूलानि भूमेः कि ग्रहणं कुर्वन्ति? _____________
v. पादपा: कै: जलम् पिबन्ति? _____________
उत्तराणि :
i. भूमेः
ii. प्रकाण्डात्
iii. प्रशाखासु
iv. रसम्
v. पादै:

5. एतेषां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु-

i. वृक्षाः कथम् जीवन्ति?
ii. वृक्षाः पादपाः किमर्थम् कथ्यन्ते?
iii. वृक्षा: कथम् फलन्ति?
iv. वृक्षाः कथम् प्राणिनः इव आचरन्ति?
v. वृक्षाः कथम् प्राणिनाम् उपकारं कुर्वन्ति?
उत्तराणि :
i. वृक्षाः अपि अस्माकम् इव भुक्ता पीत्वा च जीवन्ति।
ii. वृक्षाः पादैः (जलम्) पिबन्ति अतएव (ते) पादपाः कथ्यन्ते।
iii. मूलानि भूमेः रसं गृहीत्वा अन्येभ्यः अवयवेभ्यः यच्छन्ति येन एते वृक्षाः फलन्ति।
iv. वृक्षेषु अपि प्राणा: भवन्ति, अतएव एते (वृक्षाः) प्राणिनः इव आचरन्ति।
v. वृक्षाः पत्रै:, पुष्पैः, फलैः, छायया, वल्कलैः काष्ठै: च प्राणिनाम् उपकार कुर्वन्ति।

DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा:

6. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्ति-

i. वृक्षाः अस्माकं जीवनं सन्ति। – _________________
ii. वृक्षाणां मूलानि पृथिव्यां भवन्ति। – _________________
iii. प्रकाण्डात् शाखाः उद्भवन्ति। – _________________
iv. वृक्षाः प्राणिनः इव आचरन्ति। – _________________
v. वृक्षाणां बहवः भेदाः सन्ति। – _________________
vi. वृक्षरक्षणे अस्माकं जीवनरक्षणम् अस्ति। – _________________
उत्तराणि :
i. वृक्षाः अस्माकं जीवनं सन्ति। – के अस्माकं जीवनं सन्ति?
ii. वृक्षाणां मूलानि पृथिव्यां भवन्ति। – वृक्षाणां मूलानि कस्याम् भवन्ति?
iii. प्रकाण्डात् शाखाः उद्भवन्ति। – प्रकाण्डात् काः उद्भवन्ति?
iv. वृक्षाः प्राणिनः इव आचरन्ति। – के प्राणिनः इव आचरन्ति?
v. वृक्षाणां बहवः भेदाः सन्ति। – केषाम् बहवः भेदाः सन्ति?
vi. वृक्षरक्षणे अस्माकं जीवनरक्षणम् अस्ति। – कस्मिन् अस्माकं जीवनरक्षणम् अस्ति?

7. उदाहरणानुसारं निम्नलिखित-पदानां वर्णान् पृथक् कृत्वा लिखन्तु-

DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा 5

यथा-अस्माकम् – अ + स् + म् + आ + क् + अ + म्
वृक्षा: – व् + ॠ + क् + ष् + आ:
उत्तराणि :
i. उद्भवन्ति – उ + द् + भ् + अ + व् + अ + न् + त् + इ
ii. पृथिव्याम् – प् + ॠ थ् + इ + व् + य् + आ + म्
iii. उपरिष्टात् – उ + प् + अ + र + इ + ष् + ट् + आ + त्
iv. प्रकाण्ड: – प् + ₹ + अ + क् + आ + ण् + ड् + अ + :
v. भुक्त्वा – भ् + उ + क् + त् + व् + आ
vi. गृहीत्वा – ग् + ॠ ह् + ई + त् + व् + आ
vii. म्रियन्ते – म् + र + इ + य् + अ + न् + त् + ए
viii. खर्जूर: – ख् + अ + र + ज् + ऊ + र् + अ + :
ix. वल्कलै: – व् + अ + ल् + क् + अ + ल् + ऐ + :
x. रक्षणीया: – र् + अ + क् + ष् + अ + ण् + ई + य् + आ + :

DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा:

मूल्यात्मक: प्रश्न:-

भवन्तः अपठन् यत् वृक्षाः सदैव प्राणिनाम् उपकारं कुर्वन्ति। एतेषां रक्षणे एव अस्माकं जीवनस्य रक्षणम्। अतः भवन्तः वृक्षाणाम् रक्षणाय किं किं कुर्वन्ति।
उत्तराणि :
i. वृक्षाणां रक्षणाय वयं तान् परितः रक्षोपायम् कुर्मः।
ii. येन पशव: जनाश्च न गच्छेयु:
iii. काष्ठाय वृक्षाणां कर्तन रोधव्यम्।
iv. वृक्षाणां पालनं बालकान् इव कर्तव्यम्।
v. समये समये जलं, उर्वरकं, खादीन् अपि दातव्यं।

गतिविधि:-

1. स्व-स्वगृहे एकस्य पादस्य आरोपणं कुर्वन्तु।
2. वृक्षाः अस्मभ्यं यान् पदार्थान् यच्छन्ति पुस्तिकायां तेषां नामानि लिखित्वा सड्ग्रहं कुर्वन्तु।
उत्तराणि :
वृक्षाः अस्मभ्यं काष्ठानि, पुष्पाणि, पत्राणि, फलानि, औषधीः, छाया, शुद्ध वातावरणं त्वगादीन् अपि यच्छन्ति।

व्याकरणम् :

अभ्यास:

अधुना उपरिलिखितेषु वाक्येषु येषाम् पदानाम् अन्ते ‘त्वा’ अस्ति तानि स्थूलपदानि चित्वा नीचै: लिखन्तु-
यथा-कृत्वा (करके, After doing)
खेलित्वा (खेलकर, After playing)
DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा 6
उत्तराणि :
i. ध्यात्वा (ध्यान करके, After worshiping)
ii. पठित्वा (पढ़ करके, After studying)
iii. पठित्वा (पढ़ करके, After studying)
iv. धावित्वा (दौड़ करके, After running)
v. कृत्वा (कर के, After doing)
vi. स्थित्वा (ठहर करके, After staying)
vii. कृत्वा (करके, After doing)
viii. खादित्वा (खा करके, After eating)
ix. श्रुत्वा (सुन करके, After listening)
x. स्मृत्वा (याद् करके, After learning)
‘त्वा’ इति अंशः संस्कृते ‘क्त्वा’ प्रत्ययस्य अंशः अस्ति। एते शब्दाः ‘क्त्वा’ प्रत्ययान्ताः शब्दाः कथ्यन्ते।

DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा:

अभ्यास:

1. ‘क्वा’ प्रत्ययान्तानि पदानि रेखाड्कितानि कुर्वन्तु, प्रकृति-प्रत्ययान् च पृथक् कृत्वा लिखन्तु-

DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा 7
उत्तराणि :
i. ते खेलित्वा पठिष्यन्ति। खेल् + क्त्वा
ii. बाला: गृहं गत्वा भोजनं खादिष्यन्ति। गम् + क्त्वा
iii. सैनिका: चौर गुहीत्वा न्यायालयं नयन्ति। ग्रह् + क्त्वा
vi. जनाः चौर दृष्ट्वा प्रश्नान् पृच्छन्ति। दृश् + क्वा
v. चौर: प्रश्नान् श्रुत्वा किमपि उत्तरं न यच्छति। श्रु + क्ता
vi. चौर: दु:खी भुत्वा ईश्वरं स्मरति। भू + क्ता

2. ‘क्त्वा’ प्रत्ययं योजयित्वा मज्जूषाया उचितम् उत्तरं चित्वा रिक्तस्थानानि पूरयन्तु

DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा 8
उत्तराणि :
i. राधा विद्यालयं गत्वा (गम् + क्वा) पठति।
ii. अध्यापक: प्रश्नं पृष्ट्वा (पृच्छ् + क्वा) छात्रम् पश्यति।
iii. राधा प्रश्नस्य उत्तरं न वत्वा (दा + क्वा) लज्जिता भवति।
iv. राधा कथयति “अहं पाठम् स्मृत्वा (स्मृ + क्वा) आगमिष्यामि।”
v. कृषका: कार्य कृत्वा (कृ + क्वा) गृहं गमिष्यन्ति।
vi. वयम उदाहरणनि दृष्ट्वा (दृश् + क्वा) कार्य करिष्यामः।

DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा:

यदा धातुः उपसर्गेण युक्तः भवति तदा ‘क्त्वा’ प्रत्ययस्य स्थाने ‘ल्यप्’ प्रत्ययः भवित यथा-

ध्यानेन पठन्तु अवगच्तु च-
उत्तराणि :
i. स: उद्यानं गत्वा क्रीडति। गम् + क्वा
स: उद्यानात् आगत्य अपि क्रीडति। आ + गम् + ल्यप्
ii. स: गुरुं नत्वा पठति। नम् + क्त्वा
स: गुरुं प्रणम्य पठति। प्र + नम् + ल्यप्
iii. बालः पठित्वा लिखित। पठ् + क्वा
बाल: सम्पठ्य लिखति। सम् + पट् + ल्यप्
iv. स: गृहं त्यक्त्वा वनम् अगच्छत्। त्यज् + क्वा
स: सर्व परित्यज्य तपस्याम् अकरोत्। परि + त्यज + ल्यप्

अभ्यास:

1. ‘क्वा’ स्थाने ‘ल्यप्’ प्रत्ययस्य प्रयोगं कुरुत-

DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा 9

उत्तराणि :
कत्वा – ल्यप्

i. रमा हसित्वा वदति। – सा प्रहस्य (प्र + हस् + ल्यप्) वदति।
ii. नर: भिक्षुकेथ्य: भोजन दत्वा प्रसीदति। – नर: भिक्षुकेथ्य: भोजनं प्रदाय (प्र + दा + ल्यप्) प्रसीदति।
iii. स: ईश्वरं नत्वा कार्य करोति। – स: ईश्वरं प्रणम्य (प्र + नम् + ल्यप्) कार्य करोति।
iv. उद्यमं त्यक्वा कार्य न सिध्यति। – उद्यमं परित्यज्य (परि + त्यज् + ल्यप्) कार्य न सिध्याति।

DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा:

2. निर्देशानुसारं प्रकृति-प्रत्ययान् योजयित्वा रिक्तस्थानानि पूरयन्तु-

DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा 10
उत्तराणि :
i. रामः प्रातः उत्थाय (उत् + स्था + ल्यप्) ईश्वरं नमति।
ii. छात्रा: विद्यालयं गत्वा (गम् + क्वा) पाठं पठन्ति।
iii. ते पाठं स्मृत्वा (स्मृ + क्वा) लिखन्ति।
iv. बाल: पाठं विस्मृत्य (वि + स्मृ + ल्यप्) दु:खी भवति।
v. श्यामः प्रणम्य (प्र + नम् + ल्यप्) श्लोकान् गायति।
vi. स: जलम् आदाय (आ + दा + ल्यप्) आगच्छति।
vii. सा हसित्वा (हस् + क्वा) वदति।
viii. बालका: खेलित्वा (खेल् + क्त्वा) गृहम् आगच्छन्ति।

1. वृक्षाः अस्माकं जीवनस्य आधाराः सन्ति। एते भूमेः उद्भवन्ति। एतेषां मूलानि पृथिव्यां दूर दूरं ततानि भवन्ति। मूलानाम् उपरिष्टात् वृक्षस्य प्रकाण्ड: भवति। प्रकाण्डात् शाखाः उद्भवन्ति। शाखाभ्यः प्रशाखाः सम्भवन्ति। एतासु प्रशाखासु एव पत्राणि पुष्पाणि फलानि च भवन्ति।

हिंदी अनुवाद-वृक्ष (पेड़) हमारे जीवन के आधार हैं। ये भूमि से पैदा होते हैं। इनकी जड़े धरती पर दूर-दूर तक फैली हुई होती हैं। जड़ों के ऊपर पेड़ का तना होता है। तने से डालियाँ निकलती हैं। डालियों से छोटी डालियाँ पैदा होती हैं। इन्हीं छोटी डालियों पर पत्ते, फूल और फल लगते हैं।

शब्दार्थ:-अस्माकं-हमारे। भूमे:-धरती से। उद्भवन्ति-पैदा होते (उगते) हैं। मूलानि-जड़ें। उपरिष्टात्-ऊपर। शाखा:-डालियाँ। प्रशाखा:-छोटी डालियाँ। सम्भवन्ति- पैदा होती हैं।

DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा:

2. वृक्षाः अपि अस्माकम् इव भुक्ता पीत्वा च जीवन्ति। मूलानि वृक्षाणां पादाः भवन्ति। एते पादै: पिबन्ति अतएव पादपाः कथ्यन्ते। मूलानि भूमेः रसं गृहीत्वा अन्येभ्यः अवयवेभ्यः यच्छन्ति येन एते वृक्षाः फलन्ति। वृक्षाः अपि मनुष्याः इव सुखानि दुःखानि च अनुभवन्ति। एतेषु अपि प्राणाः भवन्ति, अतएव एते प्राणिनः इव जायन्ते वर्धन्ते प्रियन्ते च। परन्तु एते अचराः सन्ति। अर्थात् एते खग-मृग-जलचर-नराः इव न चरन्ति।

हिंदी अनुवाद-पेड़ भी हमारी तरह खाकर और पीकर जीते हैं। जड़ें वृक्षों (पेड़ों) के पैर होती हैं। ये पैरों से ही पीते हैं, इसलिए ‘पादप’ कहलाते हैं। जड़ें भूमि से रस लेकर अन्य भागों को देती हैं, जिससे ये वृक्ष फल देते हैं। वृक्ष भी मनुष्यों की तरह सुखों और दुःखों का अनुभव करते हैं। इनमें भी प्राण होते हैं, इसलिए ये जीवधारियों (प्राणियों) की तरह पैदा होते हैं, बढ़ते हैं और मर जाते हैं, किंतु ये (पेड़) अचर (स्वयं न चलने वाले) होते हैं। अर्थात् ये पक्षी, पशु, जलचर और मनुष्यों की तरह चलते नहीं हैं।

शब्दार्थ:-पादा:-पैर। अतएव-इसीलिए। पादपा:-पैरों से पीने वाले (पौधे)। प्राणिन:-जीवधारियों की। मृग-जानवर (पशु)। चरन्ति-चलते हैं (आचरण करते हैं)।

3. वृक्षाणां बहवः भेदाः सन्ति। एतेषु केचित् फलवृक्षाः सन्ति अन्ये च पुष्पवृक्षाः भवन्ति। वृक्षाः पर्यावरणं सन्तुलितं कुर्वन्ति। एते वर्षायै अपि सहायका: भवन्ति। एते वातावरणं स्वच्छं कुर्वन्ति। वृक्षाः पर्यावरणे प्रसृतान् प्रदूषितवायून् गृहीत्वा श्वसनक्रियायै अस्मभ्यं प्राणवायुं यच्छन्ति।

वृक्षा: पत्रै: पुष्पैः फलैः छायया वल्कलैः काष्ठैः च सदैव प्राणिनाम् उपकारं कुर्वन्ति, अतः उपकारकाः एव एते वृक्षाः। एतैः विना अस्माकं जीवनम् असम्भवम् अस्ति। एतेषां रक्षणे एव अस्माकं जीवनस्य रक्षणम्। अतएव कथ्यते –
रक्षणीया: एते उपकारका: वृक्षा:

हिंदी अनुवाद-वृक्षों के बहुत से प्रकार हैं। इनमें कुछ फलों के वृक्ष हैं और दूसरे फूलों के वृक्ष होते हैं। वृक्ष पर्यावरण (मौसम) को संतुलित करते हैं। ये बारिश के लिए भी सहायक होते हैं। ये वातावरण को भी शुद्ध करते हैं। वृक्ष पर्यावरण में फैली हुई गंदी हवाओं को लेकर साँस लेने के लिए हमें प्राणवायु देते हैं। पेड़ पत्तों से, फूलों से, फलों से, छाया से, छाल से और लकड़ियों से सदा प्राणियों का उपकार करते हैं, इसलिए ये वृक्ष उपकारी ही हैं। इनके बिना हमारा जीवन संभव नहीं है। इनकी रक्षा में ही हमारे जीवन की रक्षा है। इसलिए कहते हैं-
इन उपकारक वृक्षों की रक्षा करनी चाहिए/ये उपकारक वृक्ष रक्षा करने योग्य हैं।

शब्दार्थ:-बहव:-बहुत से। एतेषु-इनमें। वर्षायै-वर्षा के लिए। स्वच्छं-साफ। श्वसनक्रियायै-साँस की क्रिया के लिए। अस्मभ्यं-हमें। वल्कलै:-छाल से। रक्षणे-रक्षा में। उपकारका:-उपकार करने वाले। रक्षणीया:-रक्षा करने योग्य।

DAV Class 7 Sanskrit Ch 3 Solutions – उपकारकाः वृक्षा:

1. निम्नलिखित अनुच्छेदं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत-

(क) वृक्षाः अस्माकं जीवनस्य आधाराः सन्ति। एते भूमेः उद्भवन्ति। एतेषां मूलानि पृथिव्यां दूरं दूरं ततानि भव
न्ति। मूलानाम् उपरिष्टात् वृक्षस्य प्रकाण्ड: भवति। प्रकाण्डात् शाखाः उद्भवन्ति। शाखाभ्य: प्रशाखाः सम्भवन्ति। एतासु प्रशाखासु एव पत्राणि पुष्पाणि फलानि च भवन्ति।

प्रश्ना:
I. एकपदेन उत्तरत-

प्रश्न i.
मूलानाम् उपरिष्टात् क: भवति?
(क) काष्ठ:
(ख) प्रकाण्ड:
(ग) शाखा:
(घ) काण्ड:
उत्तरम् :
(ख) प्रकाण्ड:

प्रश्न ii.
के अस्माकं जीवनस्य आधारा: सन्ति?
(क) जना:
(ख) काष्ठा:
(ग) प्रकाण्डा:
(घ) वृक्षा:
उत्तरम् :
(घ) वृक्षाः

DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा:

II. पूर्णवाक्येन उत्तरत-

प्रश्न :
कुत्र पत्राणि, पुष्पाणि फलानि च भवन्ति?
उत्तरम् :
वृक्षस्य प्रशाखासु एव पत्राणि पुष्पाणि फलानि च भवन्ति।

III. भाषिक कार्यम्-

प्रश्न i.
‘वृक्षा: अस्माकं जीवनम् सन्ति’।-अत्र क्रियापदं किम् अस्ति?
(क) वृक्षा:
(ख) सन्ति
(ग) जीवनम्
(घ) अस्माकं
उत्तरम् :
(ख) सन्ति

प्रश्न ii.
‘समीपम्’ इत्यस्य पदस्य क: विलोम: अनुच्छेदे आगतः?
(क) निकषा
(ख) निकटम्
(ग) दूरम्
(घ) अधः
उत्तरम् :
(ग) दूरम्

(ख) वृक्षाः अपि अस्माकम् इव भुक्ता पीत्वा च जीवन्ति। मूलानि वृक्षाणां पादाः भवन्ति। एते पादै: पिबन्ति अतएव पादपाः कथ्यन्ते। मूलानि भूमेः रसं गृहीत्वा अन्येक्यः अवयवेथ्यः यच्छन्ति येन एते वृक्षा: फलन्ति। वृक्षाः अपि मनुष्याः इव सुखानि दुःखानि च अनुभवन्ति। एतेषु अपि प्राणाः भवन्ति, अतएव एते प्राणिनः इव जायन्ते वर्धन्ते म्रियन्ते च। परन्तु एते अचराः सन्ति। अर्थात् एते खग-मृग-जलचर-नरा: इव न चरन्ति।

प्रश्नाः
I. एकपदेन उत्तरत-

प्रश्न i.
वृक्षाणां पादा: कानि भवन्ति?
(क) मूलानि
(ख) फलानि
(ग) पत्राणि
(घ) शाखा:
उत्तरम् :
(क) मूलानि

प्रश्न ii.
खग-मृग-जलचर-नराः इव के न चरान्ति?
(क) पत्राणि
(ख) फलानि
(ग) काष्ठानि
(घ) वृक्षा:
उत्तरम् :
(घ) वृक्षा:

II. पूर्णवाक्येन उत्तरत-

प्रश्न :
वृक्षाः कानि अनुभवन्ति?
उत्तरम् :
वृक्षाः मनुष्याः इव सुखानि दुःखानि च अनुभवन्ति।

DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा:

III. भाषिक कार्यम्-

प्रश्न i.
‘एते पादै: पिबन्ति।’-अत्र क्रियापदं किम्?
(क) पिबन्ति
(ख) एते
(ग) पादै:
(घ) पाद:
उत्तरम् :
(क) पिबन्ति

प्रश्न ii.
अनुच्छेदे ‘खादित्वा’-पदस्य क: पर्यायः प्रयुक्तः?
(क) भुक्त्वा
(ख) पीत्वा
(ग) ज्ञात्वा
(घ) गृहीत्वा
उत्तरम् :
(क) भुक्त्वा

(ग) वृक्षाणां बहवः भेदाः सन्ति। ऐतेषु केचित् फलवृक्षाः सन्ति अन्ये च पुष्पवृक्षाः भवन्ति। वृक्षा: पर्यावरणं सन्तुलित कुर्वन्ति। एते वर्षायै अपि सहायकाः भवन्ति। एते वातावरण स्वचछं कुर्वन्ति। वृक्षाः पर्यावरणे प्रसृतान् प्रदूषितवायून् गृहीत्वा श्वसनक्रियायै अस्मभ्यं प्राणवायुं यच्छन्ति।

वृक्षाः पत्रै: पुष्पै: फलै: छायया वल्कलैः काष्ठै: च सदैव प्राणिनाम् उपकारं कुर्वन्ति, अतः उपकारका: एव एते वृक्षाः। एतैः विना अस्माकं जीवनम् असम्भवम् अस्ति। एतेषां रक्षणे एव अस्माकं जीवनस्य रक्षणम्। अतएव कथ्यते-

रक्षणीया: एते उपकारका: वृक्षा:

प्रश्ना:
I. एकपदेन उत्तरत-

प्रश्न i.
वृक्षाणां कति भेदाः भवन्ति?
(क) पज्च
(ख) अष्ट
(ग) बहव:
(घ) त्रय:
उत्तरम् :
(ग) बहव:

DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा:

प्रश्न ii.
वृक्षा कं सन्तुलित कुर्वन्ति?
(क) पर्यावरणम्
(ख) जनम्
(ग) अन्नम्
(घ) फलम्
उत्तरम् :
(क) पर्यावरणम्

II. पूर्णवाक्येन उत्तरत-

प्रश्न :
वृक्षाः कथं प्राणिनाम् उपकारं कुर्वन्ति?
उत्तरम् :
वृक्षाः पत्रै: पुष्यै: फलै: छायया वल्कलैः काष्ठैः च प्राणिनाम् उपकारं कुर्वन्ति।

III. भाषिक कार्यम्-

प्रश्न i.
‘उपकारका: वृक्षा:’ अनयो: पद्यो: विशेषणं किम्?
(क) उपकारक:
(ख) उपकारका:
(ग) वृक्षाः
(घ) वृक्षः
उत्तरम् :
(ख) उपकारका:

प्रश्न ii.
‘वृक्षाणां बहव: भेदाः सन्ति।’ अत्र कर्तृपद् किम्?
(क) वृक्षाणां
(ख) बहव:
(ग) भेदा:
(घ) सन्ति
उत्तरम् :
(ग) भेदा:

2. निम्नवाक्यानां भावम् अधोदत्तेषु पड्क्तिषु चित्त्वा समुचितरूपेण लिखत-

(क) वृक्षाः अपि मनुष्याः इव सुखानि दुःखानि च अनुभवन्ति।
अर्थात्- i. वृक्षाः दुःखिनः सुखिनः च भवन्ति।
ii. वृक्षा: मानवानाम् इव सुखदुःखयोः अनुभवं कुर्वन्ति।
iii. वृक्षा: जनानाम् इव खादन्ति पिबन्ति च।
उत्तरम् :
ii. वृक्षाः मानवानाम् इव सुखदुःखयोः अनुभवं कुर्वन्ति।

(ख) एतेषां रक्षणे एव अस्माकं जीवनस्य रक्षणम्।
अर्थात् i. वृक्षाणां रक्षणं मानवरक्षणं भवति।
ii. वृक्षाणां रक्षण जीवनस्य आधारः अस्ति।
iii. मानवजीवन-रक्षणार्थ वृक्षाणां रक्षा अवश्यमेव कर्तव्या।
उत्तरम् :
iii. मानवजीवन-रक्षणार्थं वृक्षाणां रक्षा अवश्यमेव कर्तव्या।

DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा:

(ग) रक्षणीया: एते उपकारका: वृक्षाः।
अर्थात् – i. वृक्षाणां रक्षा अवश्यमेव कर्तव्या।
ii. उपकारकर्तृणां वृक्षाणां रक्षा मानवजीवनार्थम् अवश्येव करणीया।
iii. वृक्षाणां रक्षा उपकारं भवति।
उत्तरम् :
ii. उपकारकर्तृणां वृक्षाणां रक्षा मानवजीवनार्थम् अवश्येव करणीया।

3. निम्न रेखाइ्कितानां पदानां स्थानेषु दत्तेषु पदेषु समुचित पदानि चित्त्वा प्रश्ननिर्माणं कुरुत-

प्रश्न i.
वृक्षाः अस्माकं जीवनं सन्ति।
(क) कम्
(ख) काम्
(ग) कति
(घ) किम्
उत्तरम् :
(घ) किम्

प्रश्न ii.
प्रकाण्डात् श्ञाखा: उद्भवन्ति।
(क) का:
(ख) क:
(ग) का
(घ) के
उत्तरम् :
(क) का:

प्रश्न iii.
मूलानाम् उपरिष्टात् वृक्षस्य प्रकाण्डः भवति।
(क) कासाम्
(ख) केषाम्
(ग) कस्याम्
(घ) कस्मिन्
उत्तरम् :
(ख) केषाम्

प्रश्न iv.
मूलानि वृक्षाणां पादाः भवन्ति।
(क) का:
(ख) क:
(ग) के
(घ) कनि
उत्तरम् :
(ग) के

DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा:

प्रश्न v.
वृक्षाः प्राणिनः इव जायन्ते।
(क) कः
(ख) कस्य
(ग) के
(घ) का:
उत्तरम् :
(ख) कस्य

प्रश्न vi.
वृक्षाः अचराः सन्ति।
(क) कीदृशा:
(ख) कथम्
(ग) का:
(घ) के
उत्तरम् :
(क) कीदृशा:

प्रश्न vii.
वृक्षाणां मूलानि भूमेः रसं ग्रहणान्ति।
(क) का:
(ख) कस्य
(ग) कस्मात्
(घ) कस्या:
उत्तरम् :
(घ) कस्याः

प्रश्न viii.
वृक्षाणां बहव: भेदाः सन्ति।
(क) का:
(ख) कति
(ग) क:
(घ) के
उत्तरम् :
(ख) कति

प्रश्न ix.
एते वर्षायै अपि सहायका: भवन्ति।
(क) के
(ख) का:
(ग) कीदृशा:
(घ) कानि
उत्तरम् :
(क) के

DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा:

प्रश्न x.
वृक्षाः प्राणिनाम उपकारं कुर्वन्ति।
(क) केषाम्
(ख) कस्याम्
(ग) कासाम्
(घ) कस्मिन्
उत्तरम् :
(क) केषाम्

प्रश्न xi.
वृक्षैः विना अस्माकं जीवनम् असम्भवं वर्तते।
(क) कस्य
(ख) कासाम्
(ग) केषाम्
(घ) कस्याम्
उत्तरम् :
(ग) केषाम्

प्रश्न xii.
वृक्षाणां रक्षणे एव अस्माकं जीवनस्य रक्षणम् अस्ति।
(क) कस्य
(ख) केषाम्
(ग) कासाम्
(घ) कस्याम्
उत्तरम् :
(ख) केषाम्

प्रश्न xiii.
एते उपकारका: वृक्षा: रक्षणीयाः।
(क) का:
(ख) क:
(ग) कथम्
(घ) कीदृशा:
उत्तरम् :
(घ) कीदृशाः

DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा:

प्रश्न xiv.
वृक्षा: फलैः पुष्प्य: च सदैव प्राणिनाम् उपकारं कुर्वन्ति।
(क) कै:
(ख) के
(ग) का:
(घ) काभि:
उत्तरम् :
(क) कै:

4. पाठस्य सहायता निम्न पड्क्तियः क्रमबद्धाः कुरुत-

(क) i. वृक्षाणां काष्ठैः प्राणिनाम् उपकारं भवति।
ii. वृक्षाणां रक्षणे एवं अस्माकं जीवनस्य रक्षणं भवति।
iii. अतः एते वृक्षाः उपकारकाः सन्ति।
iv. वृक्षाणां बहवः भेदाः सन्ति।
v. अतः कथ्यते-‘एते उपकारका: वृक्षाः रक्षणीया:’।
vi. वृक्षा: पर्यावरणं सन्तुलित कुर्वन्ति।
उत्तराणि :
i. वृक्षाणां बहवः भेदाः सन्ति।
ii. वृक्षा: पर्यावरणं सन्तुलितं कुर्वन्ति।
iii. वृक्षाणां काष्ठै: प्राणिनाम् उपकारं भवति।
iv. अतः एते वृक्षाः उपकारकाः सन्ति।
v. वृक्षाणां रक्षणे एवं अस्माकं जीवनस्य रक्षणं भवति।
vi. अतः कथ्यते-‘एते उपकारकाः वृक्षाः रक्षणीया:’।

(ख) i. वृक्षेषु अपि प्राणा: भवन्ति।
ii. वृक्षाणां मूलानि पृथिव्यां दूर-दूरं गच्छन्ति।
iii. वृक्षाः अपि मनुष्या: इव सुखानि अनुभवन्ति।
iv. वृक्षाणां काष्ठानि जनानाम् उपकारं कुर्वन्ति।
v. शाखाभ्य: प्रशाखाः उत्पन्नाः भवन्ति।
vi. वृक्षाणां रक्षणे एव अस्माकं जीवनस्य रक्षणं वर्तते।
उत्तराणि :
i. वृक्षाणां मूलानि पृथिव्यां दूरं-दूर गच्छन्ति।
ii. शाखाभ्य: प्रशाखाः उत्पन्नाः भवन्ति।
iii. वृक्षाः अपि मनुष्याः इव सुखानि अनुभवन्ति।
iv. वृक्षेषु अपि प्राणा: भवन्ति।
v. वृक्षाणां काष्ठानि जनानाम् उपकारं कुर्वन्ति।
vi. वृक्षाणां रक्षणे एव अस्माकं जीवनस्य रक्षण वर्तते।

DAV Class 7 Sanskrit Book Solutions Chapter 3 उपकारकाः वृक्षा:

5. निम्न ‘क’ वर्गस्य पदानां ‘ख’ वर्गस्य अर्थः सहमेलन कुरुत-

‘क’ पदानि ‘ख’ अर्था:
i. भूमेः (क) कल्याणम्
ii. पृथिव्याम् (ख) जना;
iii. पादपा: (ग) अनेके
iv. प्राणिन: (घ) धरायाः
v. खग: (ङ) रक्षा
vi. बहव: (च) सर्वदा
vii. उपकारम् (छ) रक्षा योग्या:
viii. रक्षणम् (ज) पक्षी
ix. रक्षणीया: (झ) धरायाम्
x. सदैव (ञ) वृक्षाः

उत्तराणि :

‘क’ पदानि ‘ख’ अर्था:
i. भूमेः (घ) धरायाः
ii. पृथिव्याम् (झ) धरायाम्
iii. पादपा: (ञ) वृक्षाः
iv. प्राणिन: (ख) जना;
v. खग: (ज) पक्षी
vi. बहव: (ग) अनेके
vii. उपकारम् (क) कल्याणम्
viii. रक्षणम् (ङ) रक्षा
ix. रक्षणीया: (छ) रक्षा योग्या:
x. सदैव (च) सर्वदा