DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा

Through Surbhi Sanskrit Book Class 6 Solutions Pdf DAV Chapter 8 धन्या मातुः महिमा, students can easily access answers to the questions presented in the textbook.

DAV Class 6 Sanskrit Chapter 8 Solutions – धन्या मातुः महिमा

Surbhi Sanskrit Book Class 6 Solutions Pdf DAV Chapter 8 धन्या मातुः महिमा

1. एतानि वाक्यानि ‘शुद्धानि’ ‘अशुद्धानि’ वा इति लिखन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा 1

i. बालकः आलः महान् वैज्ञानिकः अभवत्। – ___________
ii. आल: मूख्ख: न आसीत्। – ___________
iii. आलः परिश्रमी आसीत्। – ___________
iv. बालकस्य माता तं ‘मूर्ख:’ इति अकथयत्। – ___________
v. बालकस्य माता तं प्रतिदिनम् अपाठयत्। – ___________
उत्तराणि :
i. बालकः आलः महान् वैज्ञानिकः अभवत्। – शुद्धम्
ii. आल: मूख्ख: न आसीत्। – शुद्धम्
iii. आलः परिश्रमी आसीत्। – शुद्धम्
iv. बालकस्य माता तं ‘मूर्ख:’ इति अकथयत्। – अशुद्धम्
v. बालकस्य माता तं प्रतिदिनम् अपाठयत्। – शुद्धम्

DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा

2. मअ्जूषायां उचितं पदं चित्वा रिक्तस्थानानि पूरयन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा 2

i. एक: _______ आसीत्।
ii. तस्य ________ आलः आसीत्।
iii. स: ______ न आसीत्।
iv. तस्य _______ तम् अपाठयत्।
v. धन्या मातु: ________
उत्तराणि :
i. बालक:
ii. नाम
iii. मूर्ख:
iv. माता
iv. महिमा।

3. विपरीतार्थक-शब्दान् चित्वा लिखन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा 3

i. मूर्खः – _________
ii. बालक: – _________
iii. सत्यम् – _________
iv. शिक्षिका – _________
v. माता – _________
उत्तराणि :
i. मूर्खः : – विद्वान्
ii. बालक: – बालिका
iii. सत्यम् – असत्यम्
iv. शिक्षिका – शिक्षक:
v. माता – पिता

DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा

4. एतेषां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा 4

i. बालकस्य नाम किम् आसीत्? – __________
ii. मूर्ख: क: भवति? – __________
iii. बालकं का प्रतिदिनम् अपाठयत्? – __________
iv. किं बालक: महान् वैज्ञानिकः अभवत्? – __________
v. महावैज्ञानिकस्य मार्गदर्शिका का आसीत्? – __________
उत्तराणि :
i. बालकस्य नाम किम् आसीत्? – आल:
ii. मूर्ख: क: भवति? – बुद्धिहीन:
iii. बालकं का प्रतिदिनम् अपाठयत्? – माता
iv. किं बालक: महान् वैज्ञानिकः अभवत्? – आम्
v. महावैज्ञानिकस्य मार्गदर्शिका का आसीत्? – माता

5. एतेषां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु-

i. बालक: आलः मातरम् किम् अपृच्छत्?
ii. कः कथयति-‘अहं विद्यालयं न गमिष्यामि।’
iii. बालकस्य पूर्ण नाम किम् आसीत्?
iv. कि बालकस्य माता तं प्रतिदिनम् अपाठयत्?
v. बालक: केषां वस्तूनाम् आविष्कारात् अकरोत्?
उत्तराणि :
i. बालक: आलः मातरम् अपृच्छत्-‘मातः! मूर्ख: क: भवति?’
ii. बालक: कथयति-‘अहं विद्यालयं न गमिष्यामि।’
iii. बालकस्य पूर्ण नाम थामस अल्वा एडीसन आसीत्।
iv. आम्। बालकस्य माता तं प्रतिदिनम् अपाठयत्।
v. बालक: विद्युद्-दीपक:, ग्रामोफोन-यन्त्रम्, चलचित्रयन्त्रम्, आदीनां वस्तूनाम् आविष्कारात् अकरोत्।

DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा

6. स्थूलपदम् आधृत्य प्रश्ननिर्माणं कुर्वन्तु-

i. माता बालकं प्रतिदिनम् अपाठयत्।
ii. बालक: मातरम् अपृच्छत्।
iii. बालक: परिश्रमी आसीत्।
iv. माता अस्माकं मार्गदर्शिका भवति।
v. माता स्वर्गात् उच्चतरा भवति।
उत्तराणि :
i. माता के प्रतिदिनम् अपाठयत्?
ii. बालक: कम् अपृच्छत्?
iii. कः परिश्रमी आसीत्?
iv. माता केषाम् मार्गदर्शिका भवति?
v. माता कस्मात् उच्चतरा भवति?

7. एतानि वाक्यानि कथाक्रमानुसारेण लिखन्तु-

i. माता तं बालकं प्रतिदिनम् अपाठयत्।
ii. विद्यालये सर्वें तं ‘मूर्ख:’ इति कथयन्ति स्म।
iii. स: महान् वैज्ञानिक: अभवत्।
iv. स: दुखी भूत्वा विद्यालयं गन्तुम् न इच्छति स्म।
v. बालक: आलः विद्यालये अपठत्।
उत्तराणि :
i. बालकः आलः विद्यालये अपठत्।
ii. विद्यालये सर्वे तं ‘मूर्खः’ इति कथयन्ति स्म।
iii. स: दुखी भूत्वा विद्यालयं गन्तुम् न इच्छति स्म।
iv. माता तं बालकं प्रतिदिनम् अपाठयत्।
v. स: महान् वैज्ञानिक: अभवत्।

मूल्यात्मक: प्रश्न:-

युष्माभिः पाठे पठित यत् बालकः आलः मातुः आज्ञापालनेन तस्या: मार्गदर्शनेन स्वपरिश्रमेण च विश्वप्रसिद्धः अभवत्। अधुना विचारयन्तु यत् भवान्/भवती मात्रा पिता च सह कीदृशं व्यवहार करोति? मातुः पितु: शिक्षकाणां च आज़या किं किं करोति?
उत्तराणि :
i. अहं मात्रा पिता च सह शिष्टाचारेण व्यवहारं करोमि।
ii. तौ माम् जन्म अपच्छताम्, पालनम् अपि अकुरुताम् प्रतिपल च तौ माम् पालयतः।
iii. अतः तौ पूज्यौ स्तः।
iv. तौ माम् जीवने अनेकानि वस्तूनि, शिक्षाया: च व्यवस्थाम् अकुरुताम्।
v. तयो: सम्मानम् एव ईश्वरस्य सम्मानम् अस्ति।
vi. तौ प्रतिक्षणं महयम् एव जीवतः, तयो: सुखानि दुःखानि च ममार्थे एव सन्ति।
vii. अतः अहम् ईदृशं कार्यं न करोमि येन तयो: सन्तापं वर्धन।
viii. तयो: सेवां शुश्रूषां च करणम् अस्माकं धर्मः कर्तव्यं च स्तः।

DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा

गतिविधि:-

भारतदेशे अपि अनेके वैज्ञानिका: अभवन्। कस्यचित् एकस्य वैज्ञानिकस्य चित्रं रचयन्तु। नाम्ना सह तस्य आविष्काराणाम् अपि उल्लेखं कुर्वन्तु-
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा 10

व्याकरणम् :

अभ्यास:

1. अधोलिखित-शब्दानां रूपाणि लिखित्वा रिक्त-स्थानानि पूरयत-

DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा 5
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा 12

2. अधोलिखिते कोष्ठके ‘ऋषिः’ किम् किम् करोति इति लिखितम् अस्ति। अधः विभक्ति-क्रमेण तत् लिखन्तु वदन्तु च-

DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा 6
उत्तराणि :
i. ऋषि: प्रातः उत्तिष्ठति।
ii. ऋषि: प्रातः अग्निम् पूज्यति।
iii. ऋषि: शिविना सह खेलति।
iv. ऋषि: कपये फलानि यच्छति।
v. ऋषि: मुने: पाठम् पठति।
vi. ऋषि: गिरे: समीपे वसति।
vii. ऋषि: हरौ विश्वासं करोति।
viii. ऋषि: सदा वद्ति हे शिवे! मम समीपे वस।

DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा

अभ्यास:

1. उपरि-लिखितानि ‘मति’ शब्दस्य रूपाणि ध्यानेन पठन्तु वदन्तु च। इकारान्त-स्त्रीलिड्ग-शब्दानाम् रूपाणि एवम् भवन्ति। एतानि रूपाणि अधिकृत्य अधोलिखित-शब्दानाम् यथानिर्दिष्टम् रूपाणि लिखन्तु वदन्तु च-

DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा 7.7
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा 13

2. अत्र मङ्जूषायां कानिचित् पदानि दत्तानि। विभक्ति-अनुसारं तेषां प्रयोगं कृत्वा अधोलिखित-प्रश्नानाम् उत्तराणि लिखन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा 8
उत्तराणि :
i. मेघा – अत्र का वसति?
कीर्तिः – रुचिः।
iii. मेघा – सा कया सह तिष्ठति?
कीर्ति: – प्रगत्या।
v. मेघा – सा कस्या: मित्रम् अस्ति?
कीर्ति: – शान्त्याः।
ii. मेघा – सा काम् नमति?
कीर्ति: – मातृभूमिम्।
iv. मेघा – सा कस्यै पुस्तकम् आनयति?
कीर्ति: – प्रीत्यै।
vi. मेघा – सा कस्याम् विश्वासं करोति?
कीर्तिः – उन्नत्याम्।
vii. मेघा – सा त्वाम्! किं वदति?
कीर्तिः- सा वदति हे कीर्तें! त्वम् मम मित्रम् असि।

DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा

1. उपरिलिखितानि ‘साधु’ शब्दस्य रूपाणि आधृत्य अधोलिखित-शब्दानाम् रूपाणि यथानिर्दिष्ट स्थाने लिखन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा 9
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा 14

1. एक बालक: आसीत्। तस्य नाम आलः आसीत्। एकदा स: मातरम् अपृच्छत्- ‘मातः! मूर्खः क: भवति?’ माता अवदत्- ‘यः बुद्धिहीन: भवति, स: मूर्खः।’ स: बालकः दुःखी अभवत् अकथयत् च-‘तदा अहं बुद्धिहीन: अस्मि। विद्यालये सर्वे माम् मूखर्खे इति कथयन्ति। अधुना अहं विद्यालयं न गमिष्यामि।’ माता अवदत्- पुत्र! निराशः मा भव। अहं त्वां पाठयिष्यामि। त्वं मूर्खः न असि।’

हिन्दी अनुवाद-एक बच्चा था। उसका नाम आल था। एक बार उसने माँ से पूछा-‘ हे माँ! मूर्ख कौन होता है?’ माँ बोली-‘जो बुद्धिहीन होता है, वह मूर्ख है।’ वह बालक दुःखी हो गया और कहने लगा-‘तब मैं बुद्धिहीन हूँ। विद्यालय में सब मुझे मूख्ख’ कहते हैं। अब मैं विद्यालय नहीं जाऊँगा।’ माँ बोली-‘ हे पुत्र! निराश मत हो। मैं तुम्हें पढ़ाऊँगी। तुम मूख नहीं हो’

शब्दार्था:-एकदा-एक बार। मातरम्-माँ को। अपृच्छत्-पूछा। बुद्धिहीन:-मूख (बुद्धि से रहित)। माम्-मुझको। निराश:-निराश। पाठयिष्यामि-पढ़ाऊँगी।

विपरीत मेलनम्-निम्न पदानां विपरीत पदै: सह मेलनं कुरुत-
पदानि – विपरीतपदानि
i. मातरम् – आशान्वितः
ii. बुद्धिहीन: – अनेकदा
iii. निराश: – सुखी
iv. दु:खी – पितरम्
v. एकदा – बुद्धिमान्
उत्तराणि :
i. मातरम् – पितरम्
ii. बुद्धिहीन: – बुद्धिमान्
iii. निराशः – आशान्वितः
iv. दुःखी – सुखी
v. एकदा – अनेकदा

DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा

वाक्य प्रयोग-निम्न पदानां स्व वाक्येषु प्रयोग कुरुत-
उत्तराणि :
i. आसीत् – एक: बालकः तत्र आसीत्।
ii. मूर्ख: – बालक: मूर्ख: आसीत्।
iii. अहम् – अहम् पुस्तकं पठामि।
iv. निराशः – त्वं कथं निराशः भवसि?
v. बुद्धिहीन: – स: बुद्धिहीन: अस्ति।

2. माता बालकं प्रतिदिन अपाठयत्। स: बालकः अपि परिश्रमेण अपठत् मातुः सेवां च अकरोत्। एकस्मिन् दिवसे सः महान् वैज्ञानिकः अभवत्। तस्य नाम ‘थामस अल्वा एडीसन’ आसीत्। विद्युद्-दीपकः, ग्रामोफ़ोन-यन्त्रम्, चलचित्रयन्त्रम् आदीनि वस्तूनि अस्य एव महावैज्ञानिकस्य आविष्कारा: सन्ति। एष: महान् वैज्ञानिक: अकथयत्- ‘मम माता एव मम मार्गदर्शिका शिक्षिका च अस्ति।’
सत्यम् एव अस्ति-माता एव अस्माकं परमो गुरुः मार्गदर्शिका च भवति। धन्या मातुः महिमा। कथ्यते अपि-माता स्वर्गात् उच्चतरा भवति।

हिन्दी अनुवाद-माँ बच्चे को हर रोज़ पढ़ाती थी। वह बालक भी मेहतन से पढ़ता था और माँ की सेवा करता था। एक दिन वह बहुत बड़ा वैज्ञानिक (Scientist) हो गया। उसका नाम ‘थामस अल्वा एडीसन’ था। बल्ब, ग्रामोफ़ोन-मशीन, फिल्म की मशीन (Projector) आदि वस्तुएँ इसी महान् वैज्ञानिक के आविष्कार हैं। इस महान् वैज्ञानिक ने कहा था-‘ मेरी माँ ही मेरी मार्गदर्शक और शिक्षिका (Guide and Teacher) है।’

सच ही है-माँ ही हमारी बड़ी गुरु और मार्गदर्शक (रास्ता दिखाने वाली) होती है। माँ की महिमा धन्य है। कहते भी हैं-माँ स्वर्ग से भी श्रेष्ठ होती है।
शब्दार्था:-प्रतिदिनम्- हर रोज। अपाठयत्-पढ़ाती। महान्-बहुत बड़ा। विद्युत्–दीपक-बल्ब। अस्य-इसके। एव-ही। मार्गदर्शिका-मार्ग दिखाने वाली। सत्यम्-सच है। अस्माकम्-हमारा/हमारी। मातु:-माँ की/का। महिमा-महत्व। स्वर्गात्-स्वर्ग से। उच्चतरा-ऊँची ( श्रेष्ठ)। परमो गुरु:-बहुत बड़ी गुरु।

पर्याय चयनम्-निम्न पदानां पयार्यवाची-चयनं कुरुत-
पदानि पर्याया:
i. माता – सर्वश्रेष्ठ:
ii. बालकम् – महानतमा
iii. महान् – जननी
iv. शिक्षिका – पुत्रम्
v. धन्या – अध्यापिका
उत्तराणि :
i. माता – जननी
ii. बालकम् – पुत्रम्
iii. महान् – सर्वश्रेष्ठ:
iv. शिक्षिका – अध्यापिका
v. धन्या – महानतमा।

DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा

पद परिचय-निम्नलिखित पदानां मूलपदम्, विभक्ति, लिड्गं, वचनम् लिखत-
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा 11

DAV Class 6 Sanskrit Ch 8 Solutions – धन्या मातुः महिमा

1. निम्नलिखितम् अनुच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत-

(क) एक बालकः आसीत्। तस्य नाम आलः आसीत्। एकदा स: मातरम् अपृच्छत्-‘मातः! मूर्खः क: भवति?’ माता अवदत्-‘य: बुद्धिहीन: भवति, स: मूर्खः।’ स: बालक: दुःखी अभवत् अकथयत् च-‘तदा अहं बुद्धिहीनः अस्मि। विद्यालये सर्वें माम् मूख्ख:’ इति कथयन्ति। अधुना अहं विद्यालयं न गमिष्यामि।’ माता अवदत्- ‘पुत्र! निराशः मा भव। अहं त्वां पाठयिष्यामि। त्वं मूर्ख: न असि।’

प्रश्ना:
I. एकंपदेन उत्तरत-

प्रश्न i.
बालकस्य किं नाम आसीत्?
(क) आल:
(ख) बाल:
(ग) गालः
(घ) माल:
उत्तरम् :
(क) आल:

प्रश्न ii.
बालक: कीदृशः अभवत्?
(क) सुखी
(ख) प्रसन्न:
(ग) आनन्दितः
(घ) दु:खी
उत्तरम् :
(घ) दुःखी

DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा

II. पूर्णवाक्येन उत्तरत-

प्रश्न :
माता किम् अवद्? ?
उत्तरम् :
माता अवदत्-‘य: बुद्धिहीन: भवति, स: मूर्खः (भवति)।’

III. भाषिक कार्यम्-

प्रश्न i.
‘अधुना अहं विद्यालयं न गमिष्यामि।’ अंत्र कर्तृपदं किमस्ति?
(क) अधुना
(ख) विद्यालयम्
(ग) अहम्
(घ) गमिष्यामि
उत्तरम् :
(ग) अहम्

प्रश्न ii.
‘पुत्र! निराशः मा भव।’ अत्र सम्बोधने किं पद वर्तते?
(क) निराश:
(ख) पुत्र!
(ग) भव
(घ) मा
उत्तरम् :
(ख) पुत्र!

(ख) माता बालकं प्रतिदिनं अपाठयत्। स: बालकः अपि परिश्रमेण अपठत् मातुः सेवां च अकरोत्। एकस्मिन् दिवसे सः महान् वैज्ञानिकः अभवत्। तस्य नाम ‘थामस अल्वा एडीसन’ आसीत्। विद्युद्-दीपकः, ग्रामोफोन-यन्त्रम्, चलचित्रयन्त्रम् आदीनि वस्तूनि अस्य एव महावैज्ञानिकस्य आविष्काराः सन्ति। एष: महान् वैज्ञानिक: अकथयत्- ‘मम माता एव मम मार्गदर्शिका शिक्षिका च अस्ति।’
सत्यम् एव अस्ति-माता एव अस्माकं परमो गुरुः मार्गदर्शिका च भवति। धन्या मातुः महिमा। कथ्यते अपि-माता स्वर्गात् उच्चतरा भवति।

प्रश्ना:
I. एकपदेन उत्तरत-

प्रश्न i.
स: बालक: क: अभवत्?
(क) चिकित्सक:
(ख) व्यापारी
(ग) वैज्ञानिक:
(घ) श्रमिक:
उत्तरम् :
(ग) वैज्ञानिक:

DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा

प्रश्न ii.
वैज्ञानिकस्य मार्गदर्शिका शिक्षिका च का आसीत्?
(क) पिता
(ख) माता
(ग) भगिनी
(घ) सुता
उत्तरम् :
(ख) माता

II. पूर्णवाक्येन उत्तरत-

प्रश्न :
i. किं सत्यम् एव अस्ति?
ii. किम् कथ्यते अपि?
उत्तरम् :
i. सत्यम् एव अस्ति-‘माता एव अस्मांक मार्गदर्शिका भवति।’
ii. इद कथ्यते अपि-माता स्वर्गात् उच्चतरा भवति।

III. भाषिक कार्यम्-

प्रश्न i.
‘महान् वैज्ञानिक:’। अनयो: पदयो: विशेषणं किम्?
(क) वैज्ञानिक:
(ख) महान्
(ग) महत्
(घ) विज्ञानम्
उत्तरम् :
(ख) महान्

प्रश्न ii.
‘मम माता एव मम शिक्षिका च अस्ति।’
(क) माता
(ख) अध्यापिका
(ग) मार्गदर्शिका
(घ) संरक्षिका
उत्तरम् :
(ग) मार्गदर्शिका

DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा

2. भाव लेखनम्-समुचितै: पदै: रिक्तस्थानानि पूरयत् भावं लिखत-

‘धन्या मातु: महिमा’ अर्थात्अस्मिन् संसारे i. ______ एव जनेभ्य: संरक्षणं ii. ______ च यच्छति। तस्या: एव कृपया iii. ______ संसारे सफलतां प्राप्नोति। अतः तस्या: iv. ______ न कर्तव्या।
मज्जूषा- अवहेलना, माता, मनुष्यः, मार्गदर्शनं
उत्तराणि :
i. माता
ii. मार्गदर्शनं
iii. मनुष्य:
iv. अवहेलना।

3. क्रथाक्रम:-निम्न जक्यानि कथाक्रमानुसारेण पुन: लिखत-

(क) i. बालक: बुद्धिहीन: न आसीत्।
ii. माता तं प्रतिदिनं परिश्रमेण अपाठयत्।
iii. मातुः महिमा धन्या अस्टि।
iv. बालकस्य नाम आल: आसीत्।
v. य: बुद्धिहीन: भवति स: एव मूर्खः वर्तते।
उत्तराणि :
i. बालकस्य नाम आल: आसीत्।
ii. य: बुद्धिहीन: भवति स: एव मूर्खः वर्तते।
iii. माता तं प्रतिदिनं परिश्रमेण अपाठयत्।
iv. बालक: बुद्धिहीन: न आसीत्।
v. मातुः महिमा धन्या अस्ति।

(ख) i. वैज्ञानिकस्य आविष्कारा: विद्युत्-दीपकः, ग्रामोफ़ोन-यन्त्रम् चलचित्रयन्त्रं च सन्ति।
ii. तस्य नाम ‘थामस अल्वा एडीसन’ आसीत्।
iii. मम माता एव मम मार्गदर्शिका अस्ति।
iv. बालक: महान् वैज्ञानिक: अभवत्।
v. माता बालकं प्रतिदिनं परिश्रमेण पाठयति।
उत्तराणि :
i. माता बालकं प्रतिदिनं परिश्रमेण पाठयति।
ii. बालक: महान् वैज़ानिक: अभवत्।
iii. तस्य नाम ‘थामस अल्वा एडीसन’ आसीत्।
iv. वैज्ञानिकस्य आविष्काराः विद्युत्-दीपक:, ग्रामोफ़ोन-यन्त्रम् चलचित्रयन्त्रं च सन्ति।
v. मम माता एव मम मार्गदर्शिका अस्ति।

DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा

4. निम्नलिखितानां रेखांकित पदानां स्थानेषु प्रश्न वाचकं पदं मज्जूषाया: चित्त्वा लिखत-

प्रश्न i.
तस्य नाम आल: आसीत्।
(क) क:
(ख) कस्य
(ग) कस्या:
(घ) कस्याम्
उत्तरम् :
(ख) कस्य

प्रश्न ii.
यः बुद्धिमान् भवति, स: मूर्ख: नास्ति।
(क) कीदृशः
(ख) कः
(ग) कीदृशं
(घ) किम्
उत्तरम् :
(क) कीदृश:

प्रश्न iii.
स: मातरम् अपृच्छत्।
(क) कम्
(ख) किम्
(ग) काम्
(घ) कान्
उत्तरम् :
(ग) काम्

प्रश्न iv.
विद्यालये सर्वे माम् मूर्खः कथयन्ति।
(क) क:
(ख) के
(ग) का:
(घ) कानि
उत्तरम् :
(ख) के

DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा

प्रश्न v.
अहम् त्वाम् पाठयिष्यामि।
(क) क:
(ख) काम्
(ग) कम्
(घ) किम्
उत्तरम् :
(ग) कम्

प्रश्न vi.
माता बालकं प्रतिदिनं पाठयति।
(क) कदा
(ख) किम्
(ग) कम्
(घ) काम्
उत्तरम् :
(क) कदा

प्रश्न vii.
स: बालक: महान् वैज्ञानिक: अभवत्।
(क) क:
(ख) का:
(ग) के
(घ) कीदृश:
उत्तरम् :
(क) क:

प्रश्न viii.
तस्य नाम ‘थामस-अल्वा-एडीसन’ आसीत्।
(क) क:
(ख) का
(ग) कम्
(घ) किम्
उत्तरम् :
(घ) किम्

प्रश्न ix.
माता एव मम मार्गदर्शिका अस्ति।
(क) कः
(ख) का
(ग) किम्
(घ) का:
उत्तरम् :
(ख) का

DAV Class 6 Sanskrit Book Solutions Chapter 8 धन्या मातुः महिमा

प्रश्न x.
धन्या मातु: महिमा।
(क) क:
(ख) कस्य
(ग) कस्या:
(घ) कस्याम्
उत्तरम् :
(ग) कस्याः

5. समुचितम् अर्थचयनम्-निम्नपदानां दत्तेषु पदेषु समुचितम् अर्थं चित्त्वा लिखत-

शब्दा: अर्था:
i. बुद्धिहीन: अध्यापिका
ii. नाम सर्वश्रेष्ठ:
iii. मातु: मूख़:
iv. निराश: आविष्कारा:
v. महान् अभिधानम्
vi. निर्माण कार्याणि जनन्या:
vii. शिक्षिका अकथयत्
viii. महिमा श्रेष्ठा
ix. अवदत् आशारहित:
x. धन्या कृपा

उत्तराणि :

शब्दा: अर्था:
i. बुद्धिहीन: मूर्ख:
ii. नाम अभिधानम्
iii. मातु: जनन्या:
iv. निराश: आशारहित:
v. महान् सर्वश्रेष्ठ:
vi. निर्माण कार्याणि आविष्कारा:
vii. शिक्षिका अध्यापिका
viii. महिमा कृपा
ix. अवदत् अकथयत्
x. धन्या श्रेष्ठा