DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना

Through Surbhi Sanskrit Book Class 6 Solutions Pdf DAV Chapter 6 वीरबालिका गुञ्जनसक्सेना, students can easily access answers to the questions presented in the textbook.

DAV Class 6 Sanskrit Chapter 6 Solutions – वीरबालिका गुञ्जनसक्सेना

Surbhi Sanskrit Book Class 6 Solutions Pdf DAV Chapter 6 वीरबालिका गुञ्जनसक्सेना

1. कथनानि पठित्वा ‘आम्’ अथवा ‘न’ कथयन्तु लिखन्तु च-

DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना 1

i. भारतमाता वीराणां जननी अस्ति। – _________
ii. गुज्जनसक्सेना वीरबालिका आसीत्। – _________
iii. गुञ्जनसक्सेना मातृभूमे: सेवार्थ स्वजीवनस्य चिन्ताम् अकरोत्। – _________
iv. गुऊ्जनसक्सेना डी.ए.वी. इति संस्थाया: छात्रा आसीत्। – _________
v. गुझ्जनसक्सेना द्वितीया भारतीया महिलाविमानचालिका आसीत्। – _________
vi. गुज्जनसक्सेना निर्भयं विमानम् अचालयत्। – _________
उत्तराणि :
i. भारतमाता वीराणां जननी अस्ति। – आम्
ii. गुज्जनसक्सेना वीरबालिका आसीत्। – आम्
iii. गुञ्जनसक्सेना मातृभूमे: सेवार्थ स्वजीवनस्य चिन्ताम् अकरोत्। – न
iv. गुऊ्जनसक्सेना डी.ए.वी. इति संस्थाया: छात्रा आसीत्। – आम्
v. गुझ्जनसक्सेना द्वितीया भारतीया महिलाविमानचालिका आसीत्। – न
vi. गुज्जनसक्सेना निर्भयं विमानम् अचालयत्। – आम्

DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना

2. मज्जूषायां प्रदत्तपदै: रिक्तस्थानानि पूरयन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना 2

i. _____ एका वीरबालिका आसीत्। ii. सा ________ प्राविशत्। iii. सा प्रथमा भारतीया महिला _________ आसीत्। iv. सा _______ आवश्यकवस्तूनां वितरणम् अकरोत्। v. सा बालिका __________ स्मरणीया।
उत्तराणि :
i. गुङ्जनसक्सेना
ii. वायुसेनां
iii. विमानचालिका
iv. सैनिकेभ्य:
iv. सदैव।

3. उचितं विपरीतपदं चित्वा लिखन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना 3

i. जननी – _______
ii. रुगणान् – _______
iii. छात्रा – _______
iv. महिला – _______
v. वीराड्गना – _______
उत्तराणि :
i. जननी – जनक:
ii. रुगणान् – स्वस्थान्
iii. छात्रा – छात्र:
iv. महिला – पुरुष:
v. वीराड्गना – वीर:

DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना

4. पाठं पठित्वा एतेषां प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च-

DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना 4

i. भारतमाता केषाम् जननी अस्ति। (वीराणाम्, पुरुषाणाम) ______________
ii. गुख्जनसक्सेना कस्य चिन्तां न अकरोत्? (स्वधनस्य, स्वजीवनस्य) ______________
iii. सा वीरबालिका किमर्थम् वायुसेनाम् प्राविशात्? (मातृभूमे: सेवार्थं, स्वमनोरज्जनाय) ______________
iv. गुज्जनसक्सेना निर्भयं किम् अचालयत्? (विमानम्, बसयानम्) ______________
v. गुज्जनसक्सेना कस्य उच्चादर्शम् अस्थापयत्? (धनसड्ग्रहस्य, कर्तव्यपालनस्य) ______________
उत्तराणि :
i. वीराणाम्
ii. स्वजीवनस्य
iii. मातृभूमे: सेवार्थ
iv. विमानम्
v. कर्तव्यपालनस्य।

5. एतेषाम् प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-

i. गुज्जनसक्सेना कीदृशी बालिका आसीत्?
ii. गुज्जनसक्सेना कस्य महाविद्यालयस्य छात्रा आसीत्?
iii. गुञ्जनसक्सेना कुत्र विमानम् अचालयत्?
iv. गुज्जनसक्सेना कान् अरक्षत्?
v. वयं वीरबालिकां कदा स्मरिष्याम:?
उत्तराणि :
i. गुज्जनसक्सेना वीर बालिका आसीत्।
ii. गुअ्जनसक्सेना हंसराज महाविद्यालयस्य छात्रा आसीत्।
iii. गुज्जनसक्सेना युद्धक्षेत्रे विमानम् अचलायत्।
iv. गुज्जनसक्सेना रुग्णान् आहतान् च सैनिकान् अरक्षत्।
v. वयं वीरबालिकां सदैव स्मरिष्यामः।

DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना

6. स्थूलपदानां स्थानेषु कोष्ठकात् उचितं पदं चित्वा प्रश्नवाक्यानि रचयित्वा वदन्तु लिखन्तु च-

DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना 5

i. भारतमाता वीराणां जननी अस्ति। (का, क:, के) ____________
ii. अनेके वीरबालकाः भारतभूमौ उत्पन्नाः अभवन्। (कदा. कुत्र, कस्य) ____________
iii. सा प्रथमा भारतीया विमानचालिका आसीत्। (का, किम्, कः) ____________
iv. सा सैनिकेभ्य: आवश्यकवस्तूनां वितरणम् अकरोत्। (कै:, कान्, केभ्य:) ____________
v. गुऊ्जनसक्सेना युद्धक्षेत्रे विमानम् अचालयत्। (का, क:, किम्) ____________
उत्तराणि :
i. भारतमाता वीराणां का अस्ति?
ii. अनेके वीरबालका: कुत्र उत्पन्ना: अभवन्?
iii. सा प्रथमा भारतीया का आसीत्?
iv. सा केभ्यः आवश्यकवस्तूनां वितरणम् अकरोत्?
v. गुज्जनसक्सेना युद्धक्षेत्रे किम् अचालयत्?

मूल्यात्मक: प्रश्न:-

भवन्तः अपठन् यत् गुऊ्जनसक्सेना राष्ट्सेवायै भारतीय-वायुसेनाम् प्राविशत्। भवान्/भवती देशासेवायै किं कर्तुम् इच्छति? इति विचार्य कक्षायां वदन्तु।
उत्तराणि :
i. अहं देशसेवायै चिकित्सक: भवितुम् इच्छामि।
ii. ईदृश: चिकित्सक: य: जनानां सेवां निःस्वार्थ भावेन करोति।
iii. अह चिकित्सक: भूत्वा जनान् रोगेभ्य: रक्षिष्यामि।
iv. अहं तान् ईदृशं परामर्श दास्यामि येन जना: स्वस्था: एव तिष्ठेयुः।
v. अद्य अस्माक देशे अधिका: जना: रोगपीड़िता: सन्ति।
vi. ते असमयम् एव रोगै: मृत्यो: मुखे गच्छन्ति।
vii. अहम् तेषां चिकित्सां सेवा: च कृत्वानान् स्वस्था: करिष्यामि।
viii. अनेन देशस्य जना: सुखिनः स्वस्था: च भविष्यन्ति।

DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना

गतिविधि:-

गुज्जनसक्सेनाया: विषये अन्यां सूचनाम् अन्विष्य सड्कलनं कुर्वन्तु कक्षायां च श्रावयन्तु।
उत्तराणि :
i. गुज्जनसक्सेना एका मेधाविनी छात्रा आसीत्।
ii. सा सदैव कक्षायाम् अग्रे एव अतिष्ठत्।
iii. सा गुरुजनानां सदैव सम्मानं अकरोत्।
iv. गृहे पितरौ तस्या: आदर्शौ आस्ताम्।
v. तौ तां दृष्ट्वा गौरवान्वितौ अभवताम्।
vi. सा सदैव सहपाठिनां सहायतां अकरोत्।

व्याकरणम् :

अभ्यास:

1. ‘पठ्’ धातो: रूपाणि दृष्ट्वा तालिकायाम् ‘लिख्’ धातोः रूपाणि लङ्लकारे लिखन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना 6
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना 16

2. अधोलिखितधातुभि: सह लड्लकारस्य प्रत्ययान् संयोज्य क्रियारूपाणि रचयन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना 7
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना 17

3. लड्लकारस्य धातुरूपै: कथाम् पूरयन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना 8

उत्तराणि :
एकः काकः पिपासितः आसीत्। स: व्याकुलः अभवत् (भू)। सः जलाय सर्वत्र अभ्रमत् (भ्रम्)। सः एकम् घटम् अपश्यत् (दृश्)। घटे स्वल्पम् जलम् आसीत् (अस्)। स: एकम् उपायम् अचिन्तयत् (चिन्त्)। स: पाषाणखण्डानि आनयत् (आ + नी)। घटे च अक्षिपत् (क्षिप्)। शनै: शनै: जलम् उपरि आगच्छत् (आ + गम)। स: जलम् अपिबत् (पा)।

DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना

4. कथाम् भूतकाले परिवर्तयन्तु-

एक: कुक्कुर: नदीतटे गच्छति। कुक्कुरस्य मुखे रोटिका अस्ति। स: जले प्रतिबिम्बं पश्यति। स: चिन्तयति-एषः अन्य: कुक्कुरः अस्ति। एतस्य मुखे अपि रोटिका अस्ति। अहम् एतस्य रोटिकाम् खादामि।
यदा स: रोटिकाम् खादितुं प्रयत्न करोति। तदा तस्य मुखात् रोटिका जले पतति। स: लुब्यः कुक्कुरः निराशः भवति पश्चात्तापम् च करोति।
DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना 9
उत्तराणि :
एक: कुक्कुर: नदीतटे अगच्छत्। कुक्कुरस्य मुखे रोटिका आसीत्। स: जले प्रतिबिम्बं अपश्यत्। स: अचिन्तयत्-एषः अन्यः कुक्कुरः आसीत्। एतस्य मुखे अपि रोटिका आसीत्। अहम् एतस्य रोटिकाम् अखादम्।
यदा स: रोटिकाम् खादितुं प्रयत्नं अकरोत्। तदा तस्य मुखात् रोटिका जले अपतत्। स: लुब्यः कुक्कुरः
निराशः अभवत्। पश्चात्तापम् च अकरोत्।

DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना

अभ्यास:

1. उदाहरणं दृष्ट्वा उचितै: पदै: रिक्तस्थानपूर्ति कुर्वन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना 12

उत्तराणि :
i. एषा का अस्ति? (एतत्)
ii. एषा माला अस्ति।
iii. ते के स्तः? (तत्)
iv. जे चटके स्तः।
v. एताः काः पठन्ति? (किम्)
vi. एताः बालिका: पठन्ति।

2. उचितं रूपं चित्वा रिक्तस्थानानि पूरयन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना 13

उत्तराणि :
i. महिला: भ्रमन्ति। (महिला, महिले, महिला:)
ii. बालिके नृत्यतः। (बालिका, बालिके, बालिका:)
iii. चटका: कूजन्ति। (चटका:, चटके, चटका)
iv. लता नमति। (लता, लते, लता:)
v. छात्रे पठतः। (छात्रा, छात्रे, छात्रा:)
vi. बाला क्रीडति। (बाला, बाले, बाला:)

DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना

1. अस्माकं भारतमाता वीराणां जननी अस्ति। अनेके वीरबालकाः वीरबालिकाः च भारतभूमौ उत्पन्नाः अभवन्। गुज्जनसक्सेना अपि एतादृशी एका वीरबालिका उत्पन्ना अभवत्। मातृभूमेः सेवायै सा स्वजीवनस्य चिन्ता न अकरोत्। सा ‘डी.ए.वी’ इति संस्थाया: हंसराज-महाविद्यालयस्य छात्रा आसीत्।

हिन्दी अनुवाद-हमारी भारत माता वीरों की माँ है। अनेक वीर बालक और वीर बालिकाएँ भारत भूमि में पैदा हुए हैं। गुंजन सक्सेना भी ऐसी एक वीर कन्या पैदा हुई थी। मातृभूमि की सेवा के लिए उसने अपने जीवन की चिन्ता (परवाह) नहीं की थी। वह ‘डी.ए.वी.’ संस्था के हंसराज-महाविद्यालय (कॉलेज) की छात्रा थी।

शब्दार्था:-अस्माकम्-हमारे/हमारा। जननी-माँ/माता। भारतभूमौ-भारत भूमि में। उत्पन्ना-पैदा। सेवायै-सेवा के लिए। चिन्ताम्-चिन्ता (परवाह) को। संस्थाया:-संस्था की।

2. मातृभूमे: सेवार्थं सा भारतीय-वायुसेनां प्राविशत्। सा प्रथमा भारतीया महिला विमान-चालिका आसीत्। सा वीराड्गना राज़ी लक्ष्मीबाई इव साहसिनी आसीत्। सा युद्धक्षेत्रे निर्भयं विमानम् अचालयत्। सा सैनिकेभ्य: आवश्यकवस्तूनां वितरणम् अकरोत्। सा रुग्णान् आहतान् च सैनिकान् अरक्षत्। एषा वीरबालिका कर्तव्यपालनस्य उच्चादर्शम् अस्थापयत्। वयं सर्वे एतां वीरबालिकां सदैव स्मरिष्यामः।
धन्या एषा वीरबालिका।

हिन्दी अनुवाद-मातृभूमि की सेवा के लिए उसने भारतीय वायु सेना में प्रवेश किया। वह पहली भारतीय महिला हवाई जहाज़ चलाने वाली (Pilot) थी। वह वीरांगना रानी लक्ष्मीबाई की तरह हिम्मती थी। उसने लड़ाई के मैदान में निडर होकर हवाई जहाज़ चलाया। उसने सैनिकों के लिए आवश्यक वस्तुओं का वितरण किया (बाँटा) और उसने घायल सैनिकों की रक्षा की। इस वीर कन्या ने कर्तव्य पालन का ऊँचा आदर्श स्थापित किया। हम सब इस वीर कन्या को सदा ही याद रखेंगे। यह वीर कन्या धन्य है।

शब्दार्था:-मातृभूमे:-मातृभूमि की। वीराड्ग्गना-वीर। साहसी-हिम्मती। अचालयत्-चलाया। उच्चादर्शा-ऊँचा आदर्श। एताम्- इस (को)। सदैव-हमेशा ही। धन्या-धन्य। अस्थापयत्-स्थापित किया।
सन्धि-विच्छेदः-निम्नपदानां सन्धि विच्छेदं कृत्वा लिखत-
उत्तराणि :
वीराङ्गना – वीर + अड्गना
उच्चादर्शा – उच्च + आदर्शा
सदैव – सदा + एव

उपसर्ग विभाजनम्-निम्न पदेषु स्थितान् उपसर्गान् पृथक् कुरुत-
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना 14

पद परिचय:-निम्न पदानां मूलपदानि, लिड्गं, विभक्ति वचनानि च पृथक् कृत्वा लिखत-
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना 15

DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना

वाक्य प्रयोगः-निम्नपदानि नीत्वा वाक्यनिर्माणं कुरुत-
उत्तराणि :
i. जननी – देवकी श्रीकृष्णस्य जननी आसीत्।
ii. वीरबालिका – गुज्जन सक्सेना वीर बालिका अस्ति।
iii. सेवार्थम् – सैनिक: देश-सेवार्थम् प्राणम् अत्यजत्।
iv. साहसी – त्वं साहसी बालकः असि।
v. स्मरिष्याम: – वयं स्वदेशं स्मरिष्यामः।

DAV Class 6 Sanskrit Ch 6 Solutions – वीरबालिका गुञ्जनसक्सेना

1. निम्नलिखितम् अनुच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत-

(क) अस्माकं भारतमाता वीराणां जननी अस्ति। अनेके वीरबालका: वीरबालिका: च भारतभूमौ उत्पन्ना: अभवन्। गुज्जनसक्सेना अपि एतादृशी एका वीरबालिका उत्पन्ना अभवत्। मातृभूमे: सेवायै सा स्वजीवनस्य चिन्तां न अकरोत्। सा ‘डी.ए.वी’ इति संस्थायाः हंसराज-महाविद्यालयस्य छात्रा आसीत्।

प्रश्ना:
I. एकपदेन उत्तरत-

प्रश्न i.
अस्माकं भारतमाता केषां जननी अस्ति?
(क) देवानां
(ख) जनानां
(ग) वीराणां
(घ) पुत्राणां
उत्तरम् :
(ग) वीराणां

प्रश्न ii.
वीरबालिका गुज्जनसक्सेना कस्य चिन्तां न अकरोत्?
(क) स्वजीवनस्य
(ख) स्वधनस्य
(ग) स्वशरीरस्य
(घ) स्व अंगस्य
उत्तरम् :
(क) स्वजीवनस्य

II. पूर्णवाक्येन उत्तरत-

प्रश्न :
सा कस्या: संस्थाया: छात्रा आसीत्?
उत्तरम् :
सा डी.एवी. इति संस्थाया: हंसराज-महाविद्यालस्य छात्रा आसीत्।

DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना

III. भाषिक कार्यम्-

प्रश्न i.
अनुच्छेदे ‘आसीत्’ इति क्रियाया: कर्ता पद्ध किम् अस्ति?
(क) सा
(ख) इति
(ग) संस्थाया:
(घ) छात्रा
उत्तरम् :
(क) सा

प्रश्न ii.
अनुच्छेद्रे ‘अनेका’ इत्यस्य पदस्य क: विपर्ययः (विलोम:) अत्र लिखितः?
(क) एका
(ख) अद्वितीया
(ग) द्वितीया
(घ) सर्वा
उत्तरम् :
(क) एका

(ख) मातृभूमे: सेवार्थं सा भारतीय-वायुसंनां प्राविशत्। सा प्रथमा भारतीया महिला विमान-चालिका आसीत्। सा वीराङ्गना राजी लक्ष्मीबाई इव साहसिनी आसीत्। सा युद्धक्षेत्रे निर्भयं विमानम् अचालयत्। सा सैनिकेभ्य: आवश्यकवस्तूनां वितरणम् अकरोत्। सा रुगणान् आहतान् च सैनिकान् अरक्षत्। एषा वीरबालिका कर्तव्यपालनस्य उच्चादर्शम् अस्थापयत्। वयं सर्वे एतां वीरबालिकां सदैव स्मरिष्यामः। धन्या एषा वीरबालिका।

प्रश्ना:
I. एकपदेन उत्तरत-

प्रश्न i.
सा वीराङ्गना लक्ष्मीबाई इव कीदृशी आसीत्?
(क) वीरा:
(ख) साहसिनी
(ग) विमान-चालिका
(घ) राजी
उत्तरम् :
(ख) साहसिनी

DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना

प्रश्न ii.
सा कीदृशान् सैनिकान् अरक्षत्?
(क) रुग्णान्
(ख) पीड़ितान्
(ग) मृतान्
(घ) विक्षिप्तान्
उत्तरम् :
(क) रुग्णान्

II. पूर्णवाक्येन उत्तरत-

प्रश्न :
सा किमर्थ वायुसेनां प्राविशत्?
उत्तरम् :
सा मातृभूमे: सेवार्थ भारतीय-वायुसेनां प्राविशत्।

III. भाषिक कार्यम्-

प्रश्न i.
‘धन्या एषा वीरबालिका।’ अत्र विशेष्य पद किम्?
(क) धन्या
(ख) एणा
(ग) वीरा
(घ) वीरबालिका
उत्तरम् :
(घ) वीरबालिका

प्रश्न ii.
‘एतां वीरबालिकां सदैव स्मरिष्याम:’। अत्र क्रियापद कि वर्तते?
(क) स्मरिष्याम:
(ख) एतां
(ग) सदैव
(घ) वीरबालिकाम्
उत्तरम् :
(क) स्मरिष्याम:

DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना

2. भाव अवबोधनम्-निम्न वाक्यं पठित्वा तस्य भावं मज्जूषाया: पदानां सहायतया रिक्तस्थानानि पूरयित्वा लिखत-

‘धन्या एषा वीरबालिका’
अस्य भावः अस्ति-भारतदेशः स्व रक्षार्थ i. _____ दात्रीं एतादृशीं पुत्रीं ii. _____ स्मरणं करिषति। यतः एतादृशा: जनाः iii. _____ सन्ति। एवमेव परोपकारार्थ देशाक्षार्थं च स्वप्राणानाम् आहुति दात्रीं iv. _____ अपि कदापि विस्मरिष्याति न।
मज्जूषा- गुंजनसक्सेनां, सदैव, स्वबलिदानं, धन्या:
उत्तराणि :
i. स्वबलिदानं
ii. सदैव
iii. धन्या:
iv. गुंजनसक्सेनां।

3. निम्न वाक्येषु रेखाड्कितान् पदान् आश्रित्य मज्जूषाया: सहायतया प्रश्ननिर्माणं कुरुत-

प्रश्न i.
अस्माकं भारतमाता वीराणां जननी अस्ति।
(क) का
(ख) क:
(ग) काः
(घ) कीदृशी
उत्तरम् :
(क) का

प्रश्न ii.
अनेके वीरबालका: भारतभूमौ उत्पन्ना: अभवन्।
(क) के
(ख) का:
(ग) का
(घ) कति
उत्तरम् :
(घ) कति

DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना

प्रश्न iii.
मातृभूमेः सेवायै सा स्वजीवनस्य चिन्तां न अकरोत्।
(क) कस्य
(ख) कस्या:
(ग) कस्मै
(घ) कदा
उत्तरम् :
(क) कस्य

प्रश्न iv.
सा डी.ए,वी. संस्थायाः छात्रा आसीत्।
(क) क:
(ख) का
(ग) का:
(घ) के
उत्तरम् :
(ख) का

प्रश्न v.
सा मातृभूमे: सेवार्थ वायुसेनां प्राविशत्।
(क) किम्
(ख) कम्
(ग) किमर्थम्
(घ) कदा
उत्तरम् :
(ग) किमर्थम्

प्रश्न vi.
सा प्रथमा भारतीया महिला विमान-चालिका आसीत्।
(क) का
(ख) कः
(ग) का:
(घ) किम्
उत्तरम् :
(क) का

DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना

प्रश्न vii.
गुज्जनसक्सेना एका वीराड्गना आसीत्।
(क) के
(ख) का:
(ग) क:
(घ) का
उत्तरम् :
(घ) का

प्रश्न viii.
सा रुगणान् सैनिकान् अरक्षत्।
(क) का
(ख) का:
(ग) कान्
(घ) काम्
उत्तरम् :
(ग) कान्

प्रश्न ix.
वयं सर्व एतां वीरबालिकां सदैव स्मरिष्यामः।
(क) के
(ख) का:
(ग) क:
(घ) का
उत्तरम् :
(क) के

प्रश्न x.
एषा वीरबालिका धन्या अस्ति।
(क) कीदृश:
(ख) कीदृशी
(ग) कीदृशं
(घ) कीदृशा:
उत्तरम् :
(ख) कीद्शी।

DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना

4. निम्नवाक्यान् कथाक्रमानुसारं पुन: लिखत-

(क) i. सा लक्ष्मीबाई राज्ञी इव साहसी आसीत्।
ii. सा प्रथमा भारतीय महिला विमान-चालिका आसीत्।
iii. सा डी.ए.वी. संस्थायाः इति हंसराज-महाविद्यालयस्य छात्रा आसीत्।
iv. गुज्जनसक्सेना अपि एका वीरबालिका रूपे उत्पन्ना अभवत्।
v. एषा वीरबालिका धन्या अस्ति।
उत्तराणि :
i. गुझ्जनसक्सेना अपि एका वीरबालिका रूपे उत्पन्ना अभवत्।
ii. सा डी.एवी. संस्थाया: इति हंसराज-महाविद्यालयस्य छात्रा आसीत्।
iii. सा प्रथमा भारतीय महिला विमान-चालिका आसीत्।
iv. सा लक्ष्मीबाई राज्ञी इव साहसी आसीत्।
v. एषा वीरबालिका धन्या अस्ति।

(ख) i. सा युद्धक्षेत्रे निर्भयं विमानम् अचालयत्।
ii. वयं सर्वे एतां वीरबालिकां सदैव स्मरिष्यामः।
iii. सा हंसराज महाविद्यालयस्य छात्रा आसीत्।
iv. अनेका: वीरबालिका: अपि भारतभूमौ उत्पन्ना: अभवन्।
v. गुङ्जनसक्सेना अपि एतादृशी एका वीरबालिका आसीत्।
उत्तराणि :
i. अनेका: वीरबालिका: अपि भारतभूमौ उत्पन्ना: अभवन्।
ii. गुज्जनसक्सेना अपि एतादृशी एका वीरबालिका आसीत्।
iii. सा हंसराज महाविद्यालयस्य छात्रा आसीत्।
iv. सा युद्धक्षेत्रे निर्भयं विमानम् अचालयत्।
v. वयं सर्वे एतां वीरबालिकां सदैव स्मरिष्यामः।

(ग) i. मातृभूमे: सेवार्थ सा भारतीय-वायुसेनां प्राविशत्।
ii. सा वीराड्गना राज्ञी लक्ष्मीबाई इव साहसी आसीत्।
iii. गुज्जनसक्सेना अपि एतादृशी एका वीरा उत्पन्ना अभवत्।
iv. अस्माकं भारतमाता वीराणां जननी अस्ति।
v. सा रुगणान् आहतान् च सैनिकान् अरक्षत्।
उत्तराणि :
i. अस्माकं भारतमाता वीराणां जननी अस्ति।
ii. गुज्जनसक्सेना अपि एतादृशी एका वीरा उत्पन्ना अभवत्।
iii. मातृभूमेः सेवार्थ सा भारतीय-वायुसेनां प्राविशत्।
iv. सा वीराड्ग्रना राज्ञी लक्ष्मीबाई इव साहसी आसीत्।
v. सा रुग्णान् आहतान् च सैनिकान् अरक्षत्।

DAV Class 6 Sanskrit Book Solutions Chapter 6 वीरबालिका गुञ्जनसक्सेना

5. ‘क’ वर्गीय पदानां ‘ख’ वर्गीय पदेषु अर्थं चित्वा लिखत-

‘क’ पदानि ‘ख’ अर्था:
i. जननी साहस युक्ता
ii. भारतभूमौ विद्यार्थिनी
iii. छात्रा जाता
iv. निर्भयम् वायुयानम्
v. साहसी भारतीय धरायाम्
vi. उत्पन्ना माता
vii. विमानम् भयरहितम्
viii. चिन्ताम् सर्व श्रेष्ठा
ix. सदैव भयम्
x. धन्या सर्वस्मिन् काले एव्र

उत्तराणि :

‘क’ पदानि ‘ख’ अर्था:
i. जननी माता
ii. भारतभूमौ भारतीय धरायाम्
iii. छात्रा विद्यार्थिनी
iv. निर्भयम् भयरहितम्
v. साहसी साहस युक्ता
vi. उत्पन्ना जाता
vii. विमानम् वायुयानम्
viii. चिन्ताम् भयम्
ix. सदैव सर्वस्मिन् काले एव
x. धन्या सर्व श्रेष्ठा