DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि

Through Surbhi Sanskrit Book Class 6 Solutions Pdf DAV Chapter 11 मधुराणि वचनानि, students can easily access answers to the questions presented in the textbook.

DAV Class 6 Sanskrit Chapter 11 Solutions – मधुराणि वचनानि

Surbhi Sanskrit Book Class 6 Solutions Pdf DAV Chapter 11 मधुराणि वचनानि

1. एतानि वाक्यानि ‘शुद्धानि’ अथवा ‘अशुद्धानि’ इति ववन्तु लिखन्तु च-

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि 1

i. मातृतुल्यं मधुरं तु त्रैलोक्ये अपि चिज्चन न अस्ति। – ___________
ii. मधुरवचनं सर्वदा कल्याणकारकं भवति। – ___________
iii. परलोके धर्म: एव धनं भवति। – ___________
iv. निद्रा सुखविनाशिका अस्ति। – ___________
v. विद्यया सर्व वर्धते। – ___________
उत्तराणि :
i. मातृतुल्यं मधुरं तु त्रैलोक्ये अपि चिज्चन न अस्ति। – शुद्धम्
ii. मधुरवचनं सर्वदा कल्याणकारकं भवति। – शुद्धम्
iii. परलोके धर्म: एव धनं भवति। – शुद्धम्
iv. निद्रा सुखविनाशिका अस्ति। – अशुद्धम्
v. विद्यया सर्व वर्धते। – शुद्धम्

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि

2. मऊ्जूषायाः उचितं पदं चित्वा रिक्तस्थानानि पूरयन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि 2

i. मधुरेभ्य: अपि मधुरं ______ भवति।
ii. निद्रा _______ दूरयते।
iii. विद्यया _____ वर्धते।
iv. विदेशेषु धन _____ भवति।
v. मधु ______ भवति।
उत्तराणि :
i. मधुरेभ्य: अपि मधुरं मधुरवचनं भवति।
ii. निद्रा चिन्तां दूरयते।
iii. विद्यया तेजः वर्धते।
iv. विदेशेषु धन विद्या भवति।
v. मधु मधुरं भवति।

3. समानार्थक शब्द चित्वा लिखन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि 3

i. वपु: _______
ii. लोके _______
iii. पावनम् ________
(vi) व्यथाम् _______
v. मतिः _________
उत्तराणि :
i. वपु: – शरीरम्
ii. लोके – संसारे
iii. पावनम् – पवित्रम्
(vi) व्यथाम् – कष्टम्
v. मतिः – बुद्धि:

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि

4. एतेषां प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च-

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि 4

i. परलोके धनं किम् अस्ति? – _____________
ii. शर्करा कीदृशी भवति? – _____________
iii. मधुरेभ्य: अपि मधुरं किं भवति? – ________
iv. वीर्य कया वर्धते? – _____________
v. व्यसनेषु धनं किम् अस्ति? – _____________
उत्तराणि :
i. परलोके धनं किम् अस्ति? – धर्म:
ii. शर्करा कीदृशी भवति? – मधुरा
iii. मधुरेभ्य: अपि मधुरं किं भवति? – मधुरवचनम्
iv. वीर्य कया वर्धते? – विद्यया
v. व्यसनेषु धनं किम् अस्ति? – मति:

5. एतेषां प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-

i. का दुःखाविनाशिका भवति?
ii. का संसारे सर्वाधिक सुखं यच्छति?
iii. मङ्गलेभ्य: अपि मङ्गल किम्?
iv. किं सर्वत्र धनं भवति?
v. विद्यया किं किं वर्धते?
उत्तराणि :
i. निद्रा दुःखाविनाशिका भवति।
ii. विद्या संसारे सर्वाधिक सुखं यच्छा।
iii. मड्गलेभ्यः अपि मड्गलं मधुरवचनम् भवति।
iv. शीलं सर्वत्र धनं भवति।
v. विद्याया तेजः, वयुः, वीर्यं सर्वं च वर्धते।

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि

6. स्थूलपदम् आधृत्य प्रश्ननिर्माणं कुर्वन्तु-

i. निद्रा क्लान्तिं दूरयते।
ii. पावनेभ्य: अपि पावनं मधुरवचनम् अस्ति।
iii. निद्रा चिन्तां दूरी करोति।
iv. विद्यया वपु: वर्धते।
v. परलोके धर्म: धनं भवति।
उत्तराणि :
i. निद्रा काम् दूरयते?
ii. पावनेभ्य: अपि पावनं किम् अस्ति?
iii. का चिन्तां दूरी करोति?
iv. कया वपु: वर्धते?
v. कुत्र/कस्मिन् धर्म: धनं भवति?

मूल्यात्मकः प्रश्न:-

अस्मिन् पाठे भवान्। भवती यत् अपठत् तेषु किं ग्रहीतुम् इच्छति किं च त्यक्तुम्। यत् ग्रहीतुम् इच्छति तस्य समक्षे ‘ग्रहीतुम् इच्छामि’ यत् त्यक्तुम् इच्छति तस्य समक्षे ‘त्यक्तुम् इच्छामि’ इति लिखन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि 5
उत्तराणि :
i. मातुः स्नेहम् – ग्रहीतुम् इच्छामि।
ii. विद्याम् – ग्रहीतुम् इच्छामि।
iii. मधुरं वचनम् – ग्रहीतुम् इच्छामि।
iv. अधर्मम् – त्यक्तुम् इच्छामि।
v. शीलम् – ग्रहीतुम् इच्छामि।

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि

गतिविधि:-

विद्याया: उपरि श्लोकद्वयम् लिखित्वा स्मरन्तु कक्षायां च श्रावयन्तु।
उत्तराणि :
i. विद्या ददाति विनयम्, विनयाद्याति पात्रताम्।
पात्रत्त्वाद् धनम् आप्नोति, धनाद् धर्मः ततः सुखम्।।

ii. विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्.
विद्या भोगकरी यशः सुखकरी विद्या गुरुणां गुरुः।
विद्याबन्धुजनो विदेश गमने विद्या परं दैनतम्.
विद्याराजसु पूज्यते नहि धन विद्याविहीनं पशु:॥

व्याकरणम् :
प्रत्यय: (Suffix)

अभ्यास:

1. अधोलिखितधातभि: सह ‘क्त्वा’ ‘तमन’ प्रत्ययौ च योजयित्वा लिखन्त-

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि 6

सझ्ख्या: (Numbers)

अभ्यास:

1. कोष्ठकात् उचितं सझ्ख्यापदं चित्वा रिक्तस्थानानि पूरयन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि 7

i. प्रकोष्ठे __________ व्यजनम् अस्ति। (एक:/एकम्)
ii. तत्र _________ बालका: पठन्ति। (चत्वार:/चतस्न:)
iii. क्रीडाक्षेत्रे _________ क्रीडका: सन्ति। (द्वादशा:/ द्वादश)
iv. शिवस्य _______ नेत्राणि भवन्ति। (त्रीणि/त्रयः)
v. पुराणानि ________ सन्ति। (अष्टादश/अष्टाद्शानि)
उत्तराणि :
i. एकम्
ii. चत्वार:
iii. द्वादश
iv. त्रीणि
v. अष्टादश

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि

2. अधोलिखित-सङ्ख्या: संस्कृतेन लिखन्त्-

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि 8

उत्तराणि :
1. एक:
2. द्वि/द्वौ
3. त्रय:
4. चत्वार:
5. पज्च
6. षट्
7. सप्त
8. अष्ट
9. नव
10. दश
11. एकदश
12. द्वादश
13. त्रयोदश
14. चतुर्दश
15. पड्चदश
16. घोडश
17. सप्तदश
18. अष्टादश
19. नवदश
20. विंशतिः
21. एकविशति:
22. द्वाविंशति:
23. त्रयोविंशति:
24. चतुर्विशति:
25. पज्चविंशति:

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि

1. मधुरा शर्करा द्राक्षा मधुरा मधुरं मधु।
मधुरं मातृतुल्यं तु त्रैलोक्येऽपि न किज्चन॥

हिन्दी अनुवाद-चीनी मीठी होती है, अंगूर मीठा होता है, शहद भी मीठा होता है। परन्तु तीनों लोकों में भी माँ के समान तो कुछ भी मीठा नहीं होता है।

शब्दार्था:-मधुरा-मीठी। शर्करा-शक्कर ( चीनी)। द्राक्षा-अंगूर का फल। मधुरा-मीठा। मधुरम्-मीठा। मधु-शहद। मातृतुल्यम्-माँ (माता) की तरह। तु-तो। त्रैलोक्ये-तीनों लोकों में। अपि-भी। न-नहीं। किज्चन-कुछ।

अन्वय लेखनम्-मज्जूषायाः उचितै: पदै: श्लोकस्य अन्वयपूर्ति करोतु भवान्-
मधुरा शर्करा द्राक्षा मधुरा मधुरं मधु।
मधुरं मातृतुल्यं तु त्रैलोक्येऽपि न किज्चन॥

शर्करा मधुरा द्राक्षा i. ______ ii. ______ मधुरं (भवति)। iii. ______ तु iv. ______ त्रैलोक्ये अपि किज्चन न (अस्ति)।
मज्जूषा- मधु, मातुतुल्यं, मधुरं, मधुरा
उत्तराणि :
i. मधुरा
ii. मधु
iii. मातृतुल्यं
iv. मधुरं।

भाव लेखनम्-श्लोकस्य मज्जूषायाः समुचितेन पदेन भावपूर्ति कुरुत-
शर्करा i._______ भविति। द्राक्षाफलानि अपि ii._______ एव भवन्ति। मधु अपि अतीव मधुरं भवति। iii._______ किन्तु संसारे स्नेहः सर्वाधिकः मधुरः भवति। मातुः सदृशं iv._______ तु अन्यत् किमपि नास्ति।
मज्जूषा- सुखदायकं, मधुरा, मधुराणि, मातुः
उत्तराणि
i. मधुरा
ii. मधुराणि
iii. मातुः
iv. सुखदायकं।

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि

2. निद्रा दूरयते चिन्तां निद्रा दूरयते व्यथाम्।
निद्रा दूरयते क्लान्ति निद्रा दुःखविनाशिका॥

हिन्दी अनुवाद-नींद चिन्ता को दूर करती है, नींद कष्ट (दुःख) को दूर करती है। नींद थकान को दूर करती है, नींद दु:ख का नाश करने वाली होती है।

शब्दार्था:-निद्रा-नौंद। दूरयते-दूर करती है। चिन्ताम्- चिन्ता को। व्यथाम्-कष्ट को। क्लान्तिम्-थकावट को। दुःखविनाशिका-दुःख को दूर करने वाली।

अन्वय लेखनम्-मज्जूषाया: सहायतया श्लोकस्य अन्वयं लिखत-
निद्रा दूरयते चिन्तां निद्रा दूरयते व्यथाम्।
निद्रा दूरयते क्लान्तिं निद्रा दुःखविनाशिका।
निद्रा i. _____ दूरयते ii. _____ व्यथाम् दूरयते। निद्रा iii. ______ दूरयते निद्रा iv. ______ (अस्ति)।
मज्जूषा-निद्रा, चिन्तां, दुःखविनाशिका, क्लान्तिम्
उत्तराणि :
i. चिन्तां
ii. निद्रा
iii. क्लान्तिम्
iv. दुःखविनाशिका।

भाव लेखनम्-श्लोकस्य समुचितं भावं मज्जूषायाः सहायतया लिखत-

अस्माकं स्वास्थ्याय निद्रा अतीव आवश्यकी भवति। निद्रा मनुष्यस्य i. _____ दूरी करोति निद्रा एव जनस्य मानसिकं शारीरिकं च ii. _____ अपि हरति। अधिकेन परिश्रमेण शरीरे या शिथिलता भवति। iii. _____ ताम् अपि अपनपति अतः निद्रा जनानाम् सर्वेषाम् iv. _______ निवारणं करोति।
मज्जूषा- दु:खानां, चिन्तां, कष्टम्, निद्रा
उत्तराणि :
i. चिन्तां
ii. कष्टम्
iii. निद्रा
iv. दुःखानां।

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि

3. विद्याया वर्धते तेज: विद्यया वर्धते वपुः।
विद्यया वर्धते वीर्यं विद्याया कि न वर्धते।

हिन्दी अनुवाद-विद्या से तेज़ बढ़ता है, विद्या से शरीर बढ़ता है। विद्या से बल बढ़ता है। विद्या से क्या नहीं बढ़ता है? अर्थात् सब कुछ बढ़ता है।
अन्वय लेखनम्-मज्जूषाया: उचितै: पदै: श्लोकस्य अन्वयपूर्ति करोतु भवान्-
विद्यया वर्धते तेजः विद्यया वर्धते वपुः।
विद्यया वर्धते वीर्य विद्यया किं न वर्धते। मज्जूषा- किम्, तेजः, विद्यया, वीर्य
उत्तराणि :
i. तेज:
ii. विद्यया
iii. वीर्य
iv. किम्।

भाव लेखनम्-मज्जूषाया: समुचितै: पदै: श्लोकस्य भावपूर्ति कृत्वा लिखत-

जनानां विद्याया: प्रभावेण तेषां शरीरं i. _____ भवति ii. ____ एव तेषां iii. _____ समुचितः विकास: भवति। विद्यां प्राप्य मानवः iv. _____ भवति। अतः विद्या मानवस्य सर्वप्रकारेण सहायिका भवति।
मज्जूषा- बलवान्, शरीरस्य, तेजोमयं, विद्यया
उत्तराणि :
i. तेजोमयं
ii. विद्यया
iii. शरीरस्य
iv. बलवान्।

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि

4. मधुरं मधुरेभ्योऽपि मड्गलेभ्योऽपि मड्गलम्।
पावनं पावनेभ्योऽपि मधुरवचनं केवलम्॥

हिन्दी अनुवाद-मधुरों (मीठों) से भी मधुर (मीठा), मंगलों (अच्छों) से भी मंगल (अच्छा), पवित्रों से भी पवित्र केवल मधुर (मीठा) वाणी (वचन) होती है।
शब्दार्था:-मधुरम्–मीठा। मधुरेभ्य:-मीठों से। अपि-भी। मड्गलेभ्य:-अच्छों से। मड्गलम्-अच्छा। पावनम्-पवित्र। पावनेभ्य:-पवित्रों से। मधुरवचनम्- मीठी वाणी (मीठा वचन)। केवलम्-केवल।
अन्वय लेखनम्-मझ्जूषाया: सहायतया श्लोकस्य अन्वयपूर्ति कुरुत-
मधुरं मधुरेभ्योऽपि मड्गलेभ्योऽपि मड्गलम्।
पावनं पावनेभ्योऽपि मधुरवचनं केवलम्॥ (अस्ति)॥
मधुरेभ्य: अपि i. _____ मङ्गलेध्य: ii. ______ मङ्गलम्। पावनेभ्य: अपि iii. _____ केवलम् iv. _____ (अस्ति)॥
मज्जूषा- पावनम्, मधुरवचनम्, मधुरं, अपि
उत्तराणि :
i. मधुरं
ii. अपि
iii. पावनम्
iv. मधुरवचनम्।

भाव लेखनम्-श्लोकस्य समुचितं भावं मज्जूषाया: सहायतया लिखत-
अस्मिन् i. _____ केवलम् मधुर वचनम् एव महत्वपूर्ण भवति। एतत् सर्वेंभ्य: ii. _____ अपि अधिक मधुरं सर्व कल्याणेभ्यः अपि अधिकं iii. _____ भवति सरेंभ्यः पवित्रेभ्य: वस्तुभ्य: अपि अधिकं iv. _____ भवति। अतः सर्वदा मधुरम् एव वकाव्यम्।
मज्जूषा- पवित्रम्, संसारे, कल्याणकरं, मधुरवस्तुभय:
उत्तराणि :
i. संसारे
ii. मधुरवस्तुभयः
iii. कल्याणकरं
iv. पवित्रम्।

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि

5. विदेशेषु धनं विद्या व्यसनेषु धनं मतिः।
परलोके धनं धर्म: शील सर्वत्र वै धनम्॥

हिन्दी अनुवाद-विदेशों में विद्या धन के रूप में मानी जाती है. बुरे दिनों में उत्तम बुद्धि ही धन रूप होती है। परलोक (मृत्यु होने पर) में धर्म (ही) धन होता है। अच्छा स्वभाव निश्चित रूप से सब जगह धन के रूप में प्रतिष्ठित होता है।
शब्दार्था:-विदेशेषु-विदेशों में। धनम्-धन (संपत्ति)। व्यसनेषु-बुरे दिनों में। मति:-बुद्धि। परलोके-परलोक में (मृत्यु होने पर)। धर्म:-धर्म कार्य। शीलम्-अच्छा स्वभाव। सर्वत्र-सब जगह। वै-निश्चय से। धनम्-धन (है)।

अन्वय लेखन्-मज्जूषाया: सहायतया अन्वयपूर्ति कुरुत-
विदेशेषु धनं विद्या व्यसनेषु धनं मतिः।
परलोके धनं धर्म: शील सर्वत्र वै धनम्॥
विदेशेषु i. _____ धनं ii. ______ मतिः धनम्। iii. _____ धर्म: धनं iv. ______ सर्वत्र वै धनम् (भवति)।
मज्जूषा- विद्या, परलाके, शीलम, व्यसनेषु
उत्तराणि :
i. विद्या
ii. व्यसनेषु
iii. परलोके
iv. शीलम्।

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि

भाव लेखनम्-श्लोकस्य भावं मज्जूषायां: समुचितै: पदै: पूरयित्वा लिखत-
अस्मिन् संसारे विद्या एव मनुष्यस्य i.______ धनम् अस्ति, कठिने समये संकटे वा ii._______ एव धनं भवति iii. ______ पश्चात् परलोके धर्मः एव धनम् अस्ति, किन्तु निश्चित रूपेण मानवस्य iv. _______
तु सर्वेषु स्थानेषु सहायकः भवति।
मज्जूषा- विदेशेषु, मृत्योः, सदाचारः, सद्बुद्धि:
उत्तराणि :
i. विदेशेषु
ii. सद्बुद्धिः
iii. मृत्योः
iv. सदाच

DAV Class 6 Sanskrit Ch 11 Solutions – मधुराणि वचनानि

1. निम्नलिखितम् श्लोकं पाठित्वा तदाधारितान् प्रश्नान्

(क) मधुरा शर्करा द्राक्षा मधुरा मधुरं मधु।
मधुरं मातृतुल्यं तु औ्रैलोक्ये पि न किज्चन।।

प्रश्ना:
I. एकपदेन उत्तरत-

प्रश्न i.
शर्करा कीदृशी भवति?
(क) कटु
(ख) तिक्ता
(ग) मधुरा
(घ) स्वादहीना
उत्तरम् :
(ग) मधुरा

प्रश्न ii.
मधुर कि भवति?
(क) मधु
(ख) शाकं
(ग) फल
(घ) अन्नं
उत्तरम् :
(क) मधु

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि

II. पूर्णवाक्येन उत्तरत-

प्रश्न :
त्रैलोक्येडपि किज्चन मधुरं कीदृशं नास्ति।
उत्तरम् :
त्रैलोक्येडपि किज्चन मधुरं मातृतुल्यं नास्ति।

III. भाषिक कार्यम्-

प्रश्न i.
श्लोके ‘मधु’ विशेष्यस्य विशंषपदं किम् अस्ति?
(क) मधुरं
(ख) कटु
(ग) मिष्ठ
(घ) नीरसं
उत्तरम् :
(क) मधुरं

प्रश्न ii.
‘तिक्तम्’ इत्यस्य पदस्य क: विपर्ययः (विलोमः) श्लोके लिखित:?
(क) मिष्टान्न
(ख) कटु
(ग) कषायम्
(घ) मधुरम्
उत्तरम् :
(घ) मधुरम्

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि

(ख) निद्रा दूरयते चिन्तां निद्रा दूरयते व्यथाम्।
निद्रा दूरयते क्लान्ति निद्रा दुःखविनाशिका।

प्रश्ना:
I. एकपदेन उत्तरत-

प्रश्न i.
चिन्तां का दूरी करोति?
(क) मुद्रा
(ख) धीरता
(ग) निद्रा
(घ) कटुता
उत्तरम् :
(ग) निद्रा

प्रश्न ii.
निद्रा कीदृशी अस्ति?
(क) दु:खविनाशिका
(ख) मधुरा
(ग) कटु
(घ) नीरसा
उत्तरम् :
(क) दु:खविनाशिका

II. पूर्णवाक्येन उत्तरत-

प्रश्न
निद्रा कां-कां दूरयते?
उत्तरम् :
निद्रा चिन्तां, व्यथां क्लान्तिं च दूरयते।

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि

III. भाषिक कार्यम्-

प्रश्न i.
‘निद्रा दूरयते व्यथाम्।’ अत्र क्रियापद् किम्?
(क) निद्रा
(ख) व्यथा
(ग) दूरयते
(घ) निद्राम्
उत्तरम् :
(ग) दूरयते

प्रश्न ii.
‘कष्टम्’ इति पद्स्य क: पर्याय: श्लोके आगतः?
(क) व्यथाम्
(ख) क्लान्तिम्
(ग) चिन्ताम्
(घ) पीडाम्
उत्तरम् :
(क) व्यथाम्

(ग) विद्यया वर्धते तेजः विद्यया वर्धते वपुः।
विद्यया वर्धते वीर्यं विद्यया किं न वर्धते।

प्रश्ना:
I. एकपदेन उत्तरत-

प्रश्न i.
तेज: कया वर्धते?
(क) धनेन
(ख) विद्यया
(ग) बलेन
(घ) दानेन
उत्तरम् :
(ख) विद्यया

प्रश्न ii.
विद्यया किं वर्धते?
(क) वीर्यम्
(ख) गृहम्
(ग) अन्नम्
(घ) धनम्
उत्तरम् :
(क) वीर्यम्

II. पूर्णवाक्येन उत्तरत-

प्रश्न :
विद्यया कि-किं वर्धते?
उत्तरम् :
विद्यया तेज:, वपु: वीर्य च वर्धते।

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि

III. भाषिक कार्यम्-

प्रश्न i.
‘विद्यया कि न वर्धते? अत्र क्रियापद् किम् अस्ति?
(क) विद्यया
(ख) न
(ग) किम्
(घ) वर्धते
उत्तरम् :
(घ) वर्धते

प्रश्न ii.
श्लोके ‘शरीरम्’ इत्यस्य पदस्य क: पर्याय: अत्र आगत:?
(क) वीर्यम्
(ख) तेजः
(ग) वपु:
(घ) धनम्
उत्तरम् :
(ग) वपु:

(घ) मधुरं मधुरेभ्योऽपि मड्गलेभ्योऽपि मड्गलम्।
पावनं पावनेभ्योऽपि मधुरवचनं केवलम्॥

प्रश्नाः
I. एकपदेन उत्तरत-

प्रश्न i.
मधुरवचनम् केभ्य: पावनम् अस्ति?
(क) मधुरेभ्य:
(ख) पवित्रेभ्य:
(ग) मड़्गलेभ्य:
(घ) पावनेथ्य:
उत्तरम् :
(घ) पावनेभ्य:

प्रश्न ii.
मधुरेभ्योऽपि मधुरं किम्?
(क) वचनम्
(ख) मधुरवचनम्
(ग) मधुरम्
(घ) मधु
उत्तरम् :
(ख) मधुरवचनम्

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि

II. पूर्णवाक्येन उत्तरत-

प्रश्न :
मधुरम् वचनं मझ्गलेभ्य: अपि कीदृशम् अस्ति?
उत्तरम् :
मधुरम् वचनं मड्गलेभ्यः अपि मड्गलम् अस्ति।

III. भाषिक कार्यम्-

प्रश्न i.
‘मात्रम्’ इत्यस्य पदस्य क: पर्यायः अत्र अस्ति?
(क) केवलम्
(ख) पावनम्
(ग) मड्गलम्
(घ) मधुरम्
उत्तरम् :
(क) केवलम्

प्रश्न ii.
‘कटु’ इति पदस्य श्लोके कः विपर्यय: (विलोमः) आगतः?
(क) मधुरम्
(ख) मधु
(ग) मड्गलम्
(घ) पावनम्
उत्तरम् :
(क) मधुरम्

(ङ) विदेशेषु धनं विद्या व्यसनेषु धनं मतिः।
परलोके धनं धर्म: शीलं सर्वत्र वै धनम्॥

प्रश्नाः
I. एकपदेन उत्तरत-

प्रश्न i.
कुत्र विद्या धनं वर्तते?
(क) देशेषु
(ख) विदेशेषु
(ग) गृहेषु
(घ) स्थानेषु
उत्तरम् :
(ख) विदेशे

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि

प्रश्न ii.
व्यसनेषु किं धनम् अस्ति?
(क) मति:
(ख) बुद्धि:
(ग) चित्तम्
(घ) बलम्
उत्तरम् :
(क) मति:

II. पूर्णवाक्येन उत्तरत-

प्रश्न :
शीलं कुत्र वै धनम् अस्ति?
उत्तरम् :
शील सर्वत्र वै धनम् अस्ति।

III. भाषिक कार्यम्-

प्रश्न i.
‘सम्पत्ति:’ पदस्य कः पर्यायः अस्ति?
(क) बलम्
(ख) वित्तम्
(ग) चित्तम्
(घ) धनम्
उत्तरम् :
(घ) धनम्

प्रश्न ii.
श्लोके ‘स्वभाव:’ पदस्य अर्थे किं पदम् आगतम्?
(क) आचारणम्
(ख) आचरम्
(ग) शीलम्
(घ) सदाचारम्
उत्तरम् :
(ग) शीलम्

2. निम्नलिखितेषु वाक्येषु रेखाड्कितानां पदानाम् अर्थे समुचित प्रश्नवाचकं पदं चित्वा लिखत-

प्रश्न i.
मातृतुल्य मधुर त्रैलोक्ये नास्ति।
(क) किम्
(ख) कुत्र
(ग) कदा
(घ) कुतः
उत्तरम् :
(ख) कुत्र

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि

प्रश्न ii.
द्राक्षा मधुरा भवति।
(क) कीदृशी
(ख) कः
(ग) का
(घ) किम्
उत्तरम् :
(ग) का

प्रश्न iii.
मधुरं मधु वर्तते।
(क) क:
(ख) का
(ग) के
(घ) किम्
उत्तरम् :
(घ) किम्

प्रश्न iv.
निद्रा व्यथाम् दूरयते।
(क) का
(ख) काम्
(ग) किम्
(घ) कथम्
उत्तरम् :
(ख) काम्

प्रश्न v.
निद्रा दुःखविनाशिका अस्ति।
(क) क:
(ख) का
(ग) कथम्
(घ) कीदृशी
उत्तरम् :
(घ) कीदृशी

प्रश्न vi.
निद्रा क्लान्ति दूरयते।
(क) का
(ख) काम्
(ग) कम्
(घ) किम्
उत्तरम् :
(ख) काम्

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि

प्रश्न vii.
निद्रा चिन्तां दूरयते।
(क) का
(ख) का:
(ग) काम्
(घ) किम्
उत्तरम् :
(क) का

प्रश्न viii.
विद्यया तेजः वर्धते।
(क) कया
(ख) का
(ग) केन
(घ) कीदृश:
उत्तरम् :
(क) कया

प्रश्न ix.
वपु: विद्यया वर्धते।
(क) क:
(ख) किम्
(ग) काम्
(घ) कम्
उत्तरम् :
(ख) किम्

प्रश्न x.
मधुरवचनं मधुरेभ्यो अपि मधुरम् अस्ति।
(क) कम्
(ख) काम्
(ग) कथम्
(घ) किम्
उत्तरम् :
(घ) किम्

प्रश्न xi.
विदेशेषु धन विद्या ऊंस्त।
(क) किम्
(ख) कम्
(ग) काम्
(घ) कथम्
उत्तरम् :
(क) किम्

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि

प्रश्न xii.
शीलम् सर्वत्र धनम् अस्ति।
(क) क:
(ख) किम्
(ग) कुत्र
(घ) कदा
उत्तरम् :
(ग) कुत्र।

3. ‘क’ वर्गीय पदस्य ‘ख’ वर्गीय अर्थेषु मेलनं कुरुत-

‘क’ पदानि ‘ख’ अर्था:
i. मधुरम् कष्टम्
ii. मातृ बुद्धि:
iii. व्यथाम् दूरी करोति
iv. क्लान्तिम् वृद्धि प्राप्नोति
v. पावनम् विपत्तिषु
vi. व्यसनेषु मिष्टम्
vii. दूरयते जननी
viii. मड्गलम् शरीरम्
ix. मति: उत्तमम्
x. वीर्यम् श्रमम्
xi. वर्धते पदित्रम्
xii. वपु: शक्ति:

उत्तराणि :

‘क’ पदानि ‘ख’ अर्था:
i. मधुरम् मिष्टम्
ii. मातृ जननी
iii. व्यथाम् कष्टम्
iv. क्लान्तिम् श्रमम्
v. पावनम् पवित्रम्
vi. व्यसनेषु विपत्तिषु
vii. दूरयते दूरो कहोते
viii. मड्गलम् उत्तमम्
ix. मति: बुद्धि:
x. वीर्यम् शक्ति:
xi. वर्धते वृद्धि प्राप्नोति
xii. वपु: शरीरम्

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि

4. वचन परिवर्तनम्-निम्नपदानां वचनेषु परिवर्तनम् कुरुत-

मऊ्जूषा-शर्करा, व्यथाम्, विद्यया, तेजः, धनम्, परलोके
उत्तराणि :
एकवचनम् – बहुवचनम्
i. शर्करा – शर्करा:
ii. व्यथाम् – व्यथा:
iii. विद्यया – त्रिद्याभि:
iv. तेज: – तेजा:
v. धनम् – धनानि
vi. परलोके – परलोकेषु

5. वाक्य प्रयोग:-निम्न अव्यय पदानां वाक्यं निर्माय प्रयोगं कुरुत-

मज्जूषा-किज्चन, अपि, च, सर्वत्र, वै, तु
उत्तराणि :
i. किज्चन (कुछ) – अहम् किज्चन भोजनं खादामि।
ii. अपि (भी) – त्वम् अपि पुस्तकं पठसि।
iii. च (और) – राम: श्याम: च विद्यालयं गच्छतः।
iv. सर्वत्र (सब जगह) – जलं सर्वत्र न वर्षति।
v. वै (निश्चय से) – परिश्रमे वै सुखम् अस्ति।
vi. तु (तो) – त्वं तु विद्वान असि।

DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि

6. मूलपदं विभक्ति लेखनम्-निम्न पदानां स्थितां मूलपद विभक्तिं च लिखत-

मऊ्जूषा-मधुरा, व्यथाम्, विद्यया, विवादाय, मधुरेभ्य:, खलस्य, साधो:, विदेशेषु
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 11 मधुराणि वचनानि 10

7. पड्क्तीनाम् उचितं मेलनम्-निम्नलिखितानाम् पड्क्तीनाम् उचितं मेलनम् कृत्चा लिखत-

यथा- i. विद्यया वर्धते तेज: – त्रैलोक्येऽपि न किज्चन।
ii. मधुरं मातृतुल्यं तु – विद्यया किं न वर्धते।
iii. मधुरा शर्करा द्राक्षा – व्यसनेषु धनं मतिः।
iv. विद्यया वर्धते वीर्यम् – विद्यया वर्धते वपुः।
v. परलोके धनं धर्म: – शीलं सर्वत्र वै धनम्।
vi. विदेशेषु धनं विद्या – मधुरा मधुरं मधु।
उत्तराणि :
i. विद्यया वर्धते तेज: – विद्यया वर्धते वपुः।
ii. मधुरं मातृतुल्यं तु – त्रैलोक्येऽपि न किज्चन।
iii. मधुरा शर्करा द्राक्षा – मधुरा मधुरं मधु।
iv. विद्यया वर्धते वीर्यम् – विद्यया किं न वर्धते।
v. परलोके धनं धर्म: – शीलं सर्वत्र वै धनम्।
vi. विदेशेषु धनं विद्या – व्यसनेषु धनं मतिः।