DAV Class 6 Sanskrit Book Solutions Chapter 10 योग्यः शिष्यः

Through Surbhi Sanskrit Book Class 6 Solutions Pdf DAV Chapter 10 ‘सिक्किम’ प्रदेशस्य सौन्दर्यम्, students can easily access answers to the questions presented in the textbook.

DAV Class 6 Sanskrit Chapter 10 Solutions – योग्यः शिष्यः

Surbhi Sanskrit Book Class 6 Solutions Pdf DAV Chapter 10 योग्यः शिष्यः

1. प्रश्नान् पठित्वा वदन्तु लिखन्तु च ‘आम्’ अथवा ‘न’

DAV Class 6 Sanskrit Book Solutions Chapter 10 योग्यः शिष्यः 1

i. किम् आचार्य: आश्रमे वसति स्म? – ________
ii. किम् आचार्य: शिष्येभ्यः काकम् अयच्छत्? – ________
iii. किं सर्वे शिष्या: स्वं स्वं कपोतम् अमुज्चन? – ________
iv. किं शिष्या: आश्रमात् बहि: अगच्छन्? – ________
v. किं सूर्य: चन्द्र: वृक्षा: पादपा: इत्यादय: सर्वे अस्मान् पश्यन्ति? – ________
उत्तराणि :
i. किम् आचार्य: आश्रमे वसति स्म? – आम्
ii. किम् आचार्य: शिष्येभ्यः काकम् अयच्छत्? – न
iii. किं सर्वे शिष्या: स्वं स्वं कपोतम् अमुज्चन? – आम्
iv. किं शिष्या: आश्रमात् बहि: अगच्छन्? – आम्
v. किं सूर्य: चन्द्र: वृक्षा: पादपा: इत्यादय: सर्वे अस्मान् पश्यन्ति? – आम्

2. मज्जूषायाः उचितं पदं चित्वा रिक्तस्थानानि पूरयन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 10 योग्यः शिष्यः 2

i. एकदा आचार्यः सवेभ्यः ___________ एकम् एकं कपोतम् अयच्छत्।
ii. आचार्यः तान् ___________ यत् स्वं स्वं कपोतम् एकान्ते स्थाने मुक्चन्तु।
iii. सर्व शिष्या: ___________ गृहीत्वा आश्रमात् बहि: अगच्छन्
iv. ते सरें कपोतान् ___________।
v. एक: शिष्यः स्वं ___________ न अमुज्चत्।
vi. स: कुत्रापि ___________ स्थानं न अपश्यत्।
उत्तराणि :
i. एकदा आचार्यः सवेभ्यः शिष्येभ्य: एकम् एकं कपोतम् अयच्छत्।
ii. आचार्यः तान् अकथयत् यत् स्वं स्वं कपोतम् एकान्ते स्थाने मुक्चन्तु।
iii. सर्व शिष्या: कपोतान् गृहीत्वा आश्रमात् बहि: अगच्छन्
iv. ते सरें कपोतान् अमुक्चन्
v. एक: शिष्यः स्वं कपोतं न अमुज्चत्।
vi. स: कुत्रापि एकान्तं स्थानं न अपश्यत्।

DAV Class 6 Sanskrit Book Solutions Chapter 10 योग्यः शिष्यः

3. विपरीतार्थकं पदं चित्वा लिखन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 10 योग्यः शिष्यः 3

i. योग्या: – ______
ii. तादृशम् – ______
iii. गृहीत्वा – ______
vi. बहि: – ________
v. पश्चात् – ______
vi. गत्वा – _______
उत्तराणि :
i. योग्या: – अयोग्या:
ii. तादृशम् – एतादृशम्
iii. गृहीत्वा – मोचयित्वा
vi. बहि: – अन्त:
v. पश्चात् – पूर्वम्
vi. गत्वा – आगत्य

DAV Class 6 Sanskrit Book Solutions Chapter 10 योग्यः शिष्यः

4. एतेषां प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च-

DAV Class 6 Sanskrit Book Solutions Chapter 10 योग्यः शिष्यः 4

i. आचार्य: कान् आहूतवान्? – _______
ii. आचार्य: शिष्येभ्य: किम् अयच्छत्? – _______
iii. सर्वे शिष्या: कपोतान् गृहीत्वा कुत्र अगच्छन्? – _______
iv. एक: शिष्य: कं न अमुक्चत्? – _______
v. क: अतीव प्रसन्न: अभवत्? – _______
उत्तराणि :
i. आचार्य: कान् आहूतवान्? – शिष्यान्
ii. आचार्य: शिष्येभ्य: किम् अयच्छत्? – कपोतम्
iii. सर्वे शिष्या: कपोतान् गृहीत्वा कुत्र अगच्छन्? – (आश्रमात्) बहि:
iv. एक: शिष्य: कं न अमुक्चत्? – कपोतम्
v. क: अतीव प्रसन्न: अभवत्? – गुरु:

5. एतेषाम् प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु-

i. आचार्य: कान् अकथयत्?
ii. आचार्य: किम् अकथयत्?
iii. कः स्वकपोतं न अमुज्चत्?
iv. अस्माकं कार्याणि के पश्यन्ति?
v. शिष्या: कपोतान् मोचचित्वा कुत्र आगच्छन् ?
उत्तराणि :
i. आचार्यः शिष्यान् अकथयत्।
ii. आचार्य: अकथयत्- “स्वं-स्वं कपोत कुत्रचित् एतादृशे स्थाने मुन्चन्तु यत्र कोऽपि भवतः न पश्यतु।”
iii. एक: शिष्य: स्वं कपोत न अमुक्चत्।
iv. अस्माकं कार्याणि सूर्य:, चन्द्र:, वृक्षा: पादपाः इत्यादयः सर्वें पश्यन्ति।
v. शिष्या: कपोतान् मोचचित्वा आश्रमम् आगच्छन्।

DAV Class 6 Sanskrit Book Solutions Chapter 10 योग्यः शिष्यः

6. स्थूलपदम् आधृत्य प्रश्ननिर्माणं कुर्वन्तु-

उत्तराणि :
i. आचार्य: स्वशिष्यान् परीक्षते स्म। → क: स्वशिष्यान् परीक्षते स्म?
ii. आचार्य: शिष्येभ्यः कपोतम् अयच्छत्। → आचार्य: केभ्य: कपोतम् अयच्छत्?
iii. शिष्या: कपोतम् गृहीत्वा अगच्छन्। → के कपोतम् गृहीत्वा अगच्छन्?
iv. शिष्या: कपोतान् अमुझ्चन्। → शिष्या: कान् अमुक्चन्?
v. ‘गुरु:’ अतीव प्रसन्नः अभवत् → क: अतीव प्रसन्न: अभवत?
vi. गुरु: शिष्येषु स्निह्यति। → गुरु: केषु स्निह्यति?

7. अधोलिखितानि वाक्यानि कथाक्रमानुसारेण लिखन्तु-

i. एकदा आचार्य: शिष्येष्य: कपोतान् दत्वा एकान्ते स्थाने मोंचयतुम् अकथयत्।
ii. एक: शिष्यः स्वं कपोतं न अनुज्चत्।
iii. एक: आचार्य: आश्रमे वसति स्म।
iv. स: अकथयत् अहं कुत्रापि एकान्तं स्थानं न अपश्यम्।
v. तेन सह शिष्या: अपि वसन्ति स्म।
vi. सर्वे शिष्या: कपोतान् अमुक्चन्।
उत्तराणि :
i. एक: आचार्यः आश्रमे वसति स्म।
ii. तेन सह शिष्या: अपि वसन्ति स्मा।
iii. एकदा आचार्य: शिष्येभ्य: कपोतान् दत्वा एकान्ते स्थाने मोचयितुम् अकथयत्।
iv. सर्वें शिष्या: कपोतान् अमुख्चन्।
v. एक: शिष्य: स्वं कपोत न अनुज्चत्।
vi. स: अकथयत् अहं कुत्रापि एकान्त स्थानं न अपश्यम्।

मूल्यात्मक: प्रश्न:-

‘भवत्सु शिष्यस्य के के गुणाः सन्ति’ इति प्रश्नान् पठित्वा एकपदेन लिखन्तु-
i. भवान्/भवती परिश्रमी अस्ति अथवा अलस:?
ii. भवान्/भवती विनयशीलः अस्ति अथवा क्रूर:?
iii. चिन्तयन्तु कक्षापुस्तिकायां च लिखन्तु यत् योग्ये शिष्ये के के गुणा: भवेयुः।
उत्तराणि :
i. परिश्रमी
ii. विनयशील:
iii. योग्ये शिष्ये निम्ना: गुणा: भवेयु:-
1. विनयशीलता
2. परिश्रमशीलता
3. स्वाध्याय प्रेम
4. कर्मण्यता
5. गुरुभक्ति:
6. त्याग:
7. धर्मपरायणता
8. देशभक्ति:
9. मातृपितृभक्तिः।

DAV Class 6 Sanskrit Book Solutions Chapter 10 योग्यः शिष्यः

गतिविधि:-

अधः केषाक्चित् प्रसिद्धानां शिष्याणां नामानि लिखितानि सन्ति ये विश्वे विख्याताः अभवन्। तेषां गुरूणां नामानि लिखन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 10 योग्यः शिष्यः 5
उत्तराणि :
शिष्या: – गुरव:
i. सचिनतेंदुलकर: – श्रीरमाकान्त आचरेकरः
ii. अर्जुन: – आचार्य द्रोण:
iii. स्वामिदयानन्द: – गुरु विरजानन्द:
iv. पण्डित: रविशंकर: – अलाउद्दीन खान
v. चन्द्रगुप्त: – आचार्य चाणक्य:
vi. सुशीलकुमार: – गुरु सतपाल जी

व्याकरणम् :

अभ्यास:

1. कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 10 योग्यः शिष्यः 6

i. पुत्र: _________ फलं यच्छति। (अम्बां/ अम्बायै)
ii. सीता _______ सह वनम् अगच्छत्। (रामात्/ रामेण)
iii. गुरु: ________ बहि: अगच्छत्। (आश्रमात्/ आश्रमम्)
iv. माता _________ स्निह्यति। (बालकस्य/बालके)
v. _______ विना ज्ञानं न भव्वति। (विद्यां / विद्या)
उत्तराणि :
i. अम्बायै
ii. रामेण
iii. आश्रमात्
iv. बालके
v. विद्यां

DAV Class 6 Sanskrit Book Solutions Chapter 10 योग्यः शिष्यः

2. उदाहरण दृष्ट्वा उचितं मेलनं कुर्वन्तु-

DAV Class 6 Sanskrit Book Solutions Chapter 10 योग्यः शिष्यः 7

i. ‘प्रति’ योगे – _______
ii. ‘बहि:’ योगे – _______
iii. ‘स्निह्’ योगे – ______
iv. ‘अधः’ योगे – ______
v. ‘सह’ योगे – ______
vi. ‘नम:’ योगे – _______
उत्तराणि :
i. ‘प्रति’ योगे – द्वितीया
ii. ‘बहि:’ योगे – पक्चमी
iii. ‘स्निह्’ योगे – सप्तमी
iv. ‘अधः’ योगे – षष्ठी
v. ‘सह’ योगे – तृतीया
vi. ‘नम:’ योगे – चतुर्थी

1. एकस्मिन् आश्रमे एक: आचार्यः वसति स्म। तेन सह शिष्या: अपि वसन्ति स्म। सर्वे शिष्या: गुरो: आदरं कुर्वन्ति स्म। ते शिष्या: परिश्रमिण: आज्ञाकारिण: विनयशीला: च आसन्। एकदा आचार्यः अचिन्तयत् सर्वेषु शिष्येषु क: योग्य:? इति चिन्तयित्वा स: रर्धान् शिष्यान् आहूय सर्वेभ्यः एकम् एकम् कपोतम् अयच्छत्। सः तान् अवदत्- “स्वं स्वं कपोत कुत्रचित् एतादृशे स्थाने मुक्चन्तु यत्र कोऽपि भवतः न पश्यतु।”

सर्वे शिष्या: कपोतान् गृहीत्वा आश्रमात् बहि: अगच्छन्। किज्चित् कालस्य पश्चात् सर्वे शिष्याः कपोतान् मोचयित्वा आश्रमम् आगच्छन्। परन्तु एकः शिष्यः स्वं कपोत न अमुख्चत्। गुरुः तम् अपृच्छत्- “वत्स! त्वं कपोतं किमर्थ न अमुख्च:?”

हिन्दी अनुवाद-एक आश्रम में एक आचार्य रहतं थे। उनके साथ शिष्य भी रहते थे। सभी शिष्य गुरु जी का सम्मान करते थे। वे शिष्य मेहतनी, आज्ञाकारी और नप्र स्वभाव वाले थे। एक बार आचार्य जी ने सोचा सभी शिष्यों में कौन योग्य है? ऐसा सोचकर उन्होंने सभी शिष्यों को बुलाकर सभी को एक-एक कबूतर दिया। उन्होंने उनको कहा-“”अपने-अपने कबूतर को कहीं ऐसे स्थान पर छोड़ देना जहाँ कोई भी आपको न देखे।”

सभी शिष्य कबूतरों को लेकर आश्रम से बाहर (चले) गए। कुछ समय के बाद सभी शिष्य कबूतरों को छोड़कर आश्रम आ गए। परन्तु एक शिष्य ने अपने कबूतर को नहीं छोड़ा। गुरु जी ने उससे पूछा-” बेटा! तुमने कबूतर को क्यों नहीं छोड़ा?”

शब्दार्था:-आचार्य:-गुरु। वसति स्म-रहते थे। तेन सह-उनक साथ। गुरो:-गुरु का। परिश्रमिण:-परिश्रमी। विनयशीला:-नम्र स्वभाव वाले। आसन्-थे। एकदा-एक बार। अचिन्तयन्-सोचा। चिन्तयित्वा-सोचकर। शिष्यान्-शिष्यों को। आहूय-बुलाकर। कपोतम्-कबूतर। अयच्छत्-दे दिया। भवतः–आपको। कुत्रचित्-कहीं। आश्रमात्-आश्रम से। तम्-उसे/उसको। अपृच्छत्-पूछा। अमुक्च:-छोड़ा।

DAV Class 6 Sanskrit Book Solutions Chapter 10 योग्यः शिष्यः

वाक्य निर्माणम्-निम्नपदानां प्रयोगं कृत्वा नवीनं वाक्यं रचयत-
मज्जूषा- आचार्यः, आहूय, कुत्रचित्, पश्यतु, गृहीत्वा, बहि:, किमर्थम्
उत्तराणि
i. आचार्यः (गुरु) – आचार्यः पाठ पाठयति।
ii. आहूय (बुलाकर) – पिता पुत्रम् आहूय अवदत्।
iii. कुत्रचित् (कहीं) – बालकः कुत्रचित् गच्छति।
iv. पश्यतु (देखे) – स: सूर्यं पश्यतु।
v. गृहीत्वा (ग्रहण/लेकर) – सः बालकं गृहीत्वा गृह गच्छति।
vi. बहि: (बाहर) – राम: गृहात् बहि: गच्छति।
vii. किमर्थम् (किसलिए) – त्वं किमर्थं पठसि?

वचन परिवर्तनम्-निम्नलिखितानां पदानां वचनं परिवर्तनं कृत्वा लिखत-
मऊ्जूषा-आचार्य:, शिष्यान्, अयच्छत्, कपोतम्, शिष्या:, आश्रमात्, आसन्, परिश्रमिण:, अचिन्तयत्, स:
उत्तराणि :
पदानि → वचन परिवर्तनम्
i. आचार्य: (एकवचनम्) → आचार्या: (बहुवचनम्)
ii. शिष्यान् (बहुवचनम्) → शिष्यम् (एकवचनम्)
iii. अयच्छत् (एकवचन्) → अयच्छन् (बहुवचनम्)
iv. कपोतम् (एकवचनम्) → कपोतान् (बहुवचनम्)
v. शिष्या: (बहुवचनम्) → शिष्य: (एकवचनम्)
vi. आश्रमात् (एकवचनम्) → आश्रमेभ्यः (बहुवचनम्)
vii. आसन् (बहुवचनम्) → आसीत् (एकवचनम्)
viii. परिश्रमिणः (बहुबचनम्) → परिश्रमी (एकवचनम्)
ix. अचिन्तयत् (एकवचनम्) → अचिन्तयन् (बहुवचनम्)
x. स: (एकवचनम्) → ते ( बहुवचनम्)

2. शिष्य: अवदत्- “गुरुवर! अहं तादृशं स्थानं न अपश्यम् यत्र कोऽपि मां न पश्यति।”
गुरुः पुनः अवदत्- “कस्मिंश्चित् एकान्ते स्थाने गत्वा एतं कपोतं मुक्च।”
शिष्य: अवदत्- “गुरुवर! एकान्ते अपि अहं स्वकार्यं पश्यामि। सूर्य: चन्द्र: वृक्षा: पादपाः इत्यादयः अपि सर्वें मां पश्यन्ति। कुत्रापि एकान्तं स्थानं न अस्ति।”
एतत् श्रुत्वा गुरुः अतीव प्रसन्नः अभवत्। सः तं शिष्यम् अकथयत्-भवान् एव मम योग्यः शिष्य: अस्ति। हिन्दी अनुवाद-शिष्य बोला-“गुरु जी! मैंने ऐसे स्थान को नहीं देखा जहाँ कोई भी मुझको न देखता हो।”
गुरु जी फिर बोले- “किसी एकान्त स्थान पर जाकर इस कबूतर को छोड़ दो।” शिष्य बोला-” गुरु जी! एकांत में भी मैं अपने काम को देखता हूँ। सूर्य, चन्द्रमा. वृक्ष, पौधे आदे सभी मुझको देखते हैं। कहीं भी एकांत स्थान नहीं है।” यह सुनकर गुरु जी बहुत प्रसन्न हुए। उन्होंने उस शिष्य से कहा-“आप ही मेरे योग्य शिष्य हैं।”
शब्दार्था:-तादृशम्-वैसा/वैसे। कोऽपि-कोई भी। कस्मिश्चित्-किसी (में/पर)। गत्वा-जाकर। पादपा:-पौधे। कुत्रापि-कहीं भी। एतत्-यह। अतीव-बहुत अधिक।

DAV Class 6 Sanskrit Book Solutions Chapter 10 योग्यः शिष्यः

पद परिचय-निम्न पदानां पदपरिचयं (केवलं मूलशब्दं, विभक्तिं वचनज्च) लिखत-
मज्जूषा- माम्, पादपाः, भवान्, मम, सर्वे
उत्तराणि :
DAV Class 6 Sanskrit Book Solutions Chapter 10 योग्यः शिष्यः 8

धातुः (प्रकृतिः)-प्रत्यय-विभाजनम्-निम्न पदानां धातुप्रत्ययो: विभाजर्न कृत्वा लिखत-
मऊ्जूषा- गत्वा, श्रुत्वा, गृहीत्वा, मोचचित्वा, पठित्वा, आहूय
उत्तराणि :
i. गत्वा – गम् (धातुः) + क्त्वा (प्रत्यय:)
ii. श्रुत्वा – श्रु (धातुः) + क्त्वा (प्रत्ययः)
iii. गृहीत्वा – ग्रद्व (धातु:) + क्वा (प्रत्यय:)
iv. मोचयित्वा – मुच् (धातु:) + क्वा (प्रत्ययः)
v. पठित्वा – पठ् (धातु:) + क्ता (प्रत्यय:)
vi. आहूय – आ (उपसर्ग:) ह्वे (धातुः) + ल्यप् (प्रत्ययः)

DAV Class 6 Sanskrit Ch 10 Solutions – योग्यः शिष्यः

1. निम्नलिखितम् अनुच्छेद पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत-

(क) एकस्मिन् आश्रमे एक: आचार्यः वसति स्म। तेन सह शिष्या: अपि वसन्ति स्म। सर्वे शिष्या: गुरो: आदरं कुर्वन्ति स्म। ते शिष्या: परिश्रमिणः आज्ञाकारिण: विनयशीला: च आसन्। एकदा आचार्य: अचिन्तयत् सर्वेषु शिष्येषु क: योग्यः?

प्रश्ना:
I. एकपदेन उत्तरत-

प्रश्न i.
आश्रमे कः वसति स्म?
(क) शिष्य:
(ख) गुरु:
(ग) आचार्य:
(घ) बालक:
उत्तरम् :
(ग) आचार्य:

प्रश्न ii.
सवें शिष्या: कस्य आदरं कुर्वन्ति स्म?
(क) गुरो:
(ख) शिष्यस्य
(ग) बालकस्य
(घ) आश्रमस्य
उत्तरम् :
(क) गुरो:

DAV Class 6 Sanskrit Book Solutions Chapter 10 योग्यः शिष्यः

II. पूर्णवाक्येन उत्तरत-

शिष्या: कीदृशाः आसन्?
उत्तरम् :
शिष्या: परिश्रमिणः आज्ञाकारिण: विनयशीला: च आसन्।

III. भाषिक कार्यम्-

प्रश्न i.
अनुच्छेदे ‘गुरुः’ पदस्य कः पर्यायः अस्ति?
(क) शिष्य:
(ख) आचार्य:
(ग) जन:
(घ) गुरो:
उत्तरम् :
(ख) आचार्य:

प्रश्न ii.
‘एकदा आचार्य: अचिन्तयत्।’ अत्र क्रिया का अस्ति?
(क) अचिन्तयत्
(ख) एकदा
(ग) आचार्य:
(घ) आचार्य
उत्तरम् :
(क) अचिन्तयत्

(ख) इति चिन्तयित्वा स: सर्वान् शिष्यान् आहूय सर्वेभ्यः एकम् एकम् कपोतम् अयच्छत् सः तान् अवदत्- “स्वं स्वं कपोत कुत्रचित् एतादृशे स्थाने मुঙ्चन्तु यत्र कोऽपि भवतः न पश्यतु।” सरें शिष्या: कपोतान् गृहीत्वा आश्रमात् बहि: अगच्छन्। किज्चित् कालस्य पश्चात् सर्वे शिष्या: कपोतान् मोचयित्वा आश्रमम् आगच्छन्। परन्तु एक: शिष्य: स्वं कपोतं न अमुख्चत्। गुरुः तम् अपृच्छत्- “वत्स! त्वं कपोत किमर्थ न अमुज्च:?”

प्रश्नाः
I. एकपदेन उत्तरत-

प्रश्न i.
आचार्य: शिष्यान् आहूय किम् अयच्छत्?
(क) धनम्
(ख) स्वर्णम्
(ग) कपोतम्
(घ) अश्वम्
उत्तरम् :
(ग) कपोतम्

DAV Class 6 Sanskrit Book Solutions Chapter 10 योग्यः शिष्यः

प्रश्न ii.
सर्वे शिष्या: कपोतान् मोचयित्वा कुत्र आगच्छन्?
(क) वनम्
(ख) गृह्म
(ग) गुरुकुलम्
(घ) आश्रमम्
उत्तरम् :
(घ) आश्रमम्

II. पूर्णवाक्येन उत्तरत-

सर्वे शिष्याः कपोतान् गृहीत्वा कुत्र अगच्छन्?
उत्तरम् :
सर्वे शिष्या: कपोतान् गृहीत्वा आश्रमात् बहि: अगच्छन्।

III. भाषिक कार्यम्-

प्रश्न i.
‘एतादृशे स्थाने’ अनयो: विशेषण पदं किम्?
(क) एतादृशे
(ख) स्थानम्
(ग) स्थाने
(घ) एतादृशम्
उत्तरम् :
(क) एतादृशे

प्रश्न ii.
‘गुरुः तम् अपृच्छत्।’ अत्र क्रियापदं किम् अस्ति?
(क) तम्
(ख) गुरु:
(ग) गुरु
(घ) अपृच्छत्
उत्तरम् :
(घ) अपृच्छत्

DAV Class 6 Sanskrit Book Solutions Chapter 10 योग्यः शिष्यः

(ग) शिष्य: अवदत्- “गुरुवर! अहं तादृशं स्थानं न अपश्यम् यत्र को पि मां न पश्यति।”
गुरुः पुनः अवदत्- “कस्मिंश्चित् एकान्ते स्थाने गत्वा एतं कपोतं मुक्च।”
शिष्यः अवदत्-“गुरुवर! एकान्ते अपि अहं स्वकार्यं पश्यामि। सूर्य: चन्द्रः वृक्षा: पादपाः इत्यादय: अपि सर्वें मां पश्यन्ति। कुत्रापि एकान्तं स्थानं न अस्ति।”
एतत् श्रुत्वा गुरुः अतीव प्रसन्नः अभवत्। सः तं शिष्यम् अकथयत्-भवान् एव मम योग्य: शिष्य: अस्ति।

प्रश्ना:
I. एकपदेन उत्तरत-

प्रश्न i.
क: कथयति-” कुत्रापि एकान्त स्थानं न अस्ति।”
(क) गुरुः
(ख) शिष्य:
(ग) मित्रम्
(घ) जन:
उत्तरम् :
(ख) शिष्य:

प्रश्न ii.
क: अतीव प्रसन्नः अभवत्?
(क) गुरु:
(ख) शिष्य:
(ग) सेवक:
(घ) छात्र:
उत्तरम् :
(क) गुरु:

II. पूर्णवाक्येन उत्तरत-

गुरू: पुन: किम् अवदत्?
उत्तरम् :
गुरुः पुनः अवदत्- “कस्मिश्चित् एकान्ते स्थाने गत्वा एतं कपोत मुज्च।”

III. भाषिक कार्यम्-

प्रश्न i.
अनुच्छेदे ‘निर्जने’ पदस्य क: पर्यायः आगतः?
(क) कोलाहले
(ख) विद्यालये
(ग) नगरे
(घ) एकान्ते
उत्तरम् :
(घ) एकान्ते

DAV Class 6 Sanskrit Book Solutions Chapter 10 योग्यः शिष्यः

प्रश्न ii.
‘दुःखी’ इति पदस्य क: विलोम: अत्र लिखित:?
(क) प्रसन्न:
(ख) सन्तुष्ट:
(ग) परितुष्ट:
(घ) अप्रसन्न:
उत्तरम् :
(क) प्रसन्न:

2. प्रश्ननिर्माणम्-निम्न रेखाडक कित पदानां स्थाने प्रश्नवाचकं पदं चित्वा प्रश्ननिर्माणं कुरुत-

प्रश्न i.
आचार्यः शिष्यान् एकं-एकं कपोतम् अयच्छत्।
(क) क:
(ख) कम्
(ग) किम्
(घ) कान्
उत्तरम् :
(स) कम्

प्रश्न ii.
यत्र कोऽपि भवत: न पश्यतु।
(क) क:
(ख) काम्
(ग) कान्
(घ) किम्
उत्तरम् :
(ग) कान्

प्रश्न iii.
शिष्या: कपोतम् गृहीत्वा आश्रमात् बहि: अगच्छन्।
(क) कम्
(ख) कस्मात्
(ग) कस्या:
(घ) कस्मिन्
उत्तरम् :
(ख) कस्मात्

DAV Class 6 Sanskrit Book Solutions Chapter 10 योग्यः शिष्यः

प्रश्न iv.
एक: शिष्य: स्वं कपोतं न अमुज्चत्।
(क) कम्
(ख) का:
(ग) क:
(घ) का
उत्तरम् :
(ग) क:

प्रश्न v.
गुरु: पुन: अवदत्।
(क) क:
(ख) कम्
(ग) का
(घ) का:
उत्तरम् :
(क) क:

प्रश्न vi.
कुत्रापि एकान्त स्थानं न अस्ति।
(क) कम्
(ख) काम्
(ग) किम्
(घ) कान्
उत्तरम् :
(ग) किम्

प्रश्न vii.
गुरु: अतीव प्रसन्न: अभवत्।
(क) कीदृशः
(ख) क:
(ग) का:
(घ) कीदृशा:
उत्तरम् :
(क) कीदृशः

DAV Class 6 Sanskrit Book Solutions Chapter 10 योग्यः शिष्यः

प्रश्न viii.
भवान् एव मम योग्य: शिष्य: अस्ति।
(क) क:
(ख) का:
(ग) कस्य
(घ) कस्या:
उत्तरम् :
(ग) कस्य

प्रश्न ix.
अहम् तादृशं स्थानं न अपश्यम्।
(क) कम्
(ख) कीदृशं
(ग) किम्
(घ) कथम्
उत्तरम् :
(ख) कीदृशं।

3. कथाक्रम: संयोजनम्-निम्नवाक्यानि कथाक्रमानुसारेण पुन: लिखत-

(क) (i) त्वं एकान्ते स्थाने एतं कपोतं मोचयित्वा आगच्छ।
(ii) एक: गुरु: आसीत्।
(iii) स: अवदत्– अहं कुत्रापि एकान्तं स्थानं न अपश्यम्।
(iv) एकदा स: स्वशिष्यान् कपोत दत्त्वा अवदत्।
(v) एक: शिष्य: एवं न अकरोत्।
उत्तराणि
(i) एकः गुरु: आसीत्।
(ii) एकदा स: स्वशिष्यान् कपोतं दत्त्वा अवदत्।
(iii) त्वं एकान्ते स्थाने एतं कपोत मोचयित्वा आगच्छ।
(iv) एक: शिष्य: एवं न अकरोत्।
(v) स: अवदत्-” अहं कुत्रापि एकातं स्थानं न अपश्यम्।

(ख) i. सः अवदत्-अहं कुत्रापि एकान्त स्थानमेव न अपश्यम्।
ii. सर्वें शिष्या: स्वं-स्वं कपोतं मोचयित्वा आगच्छन्।
iii. तदा गुरुः शिष्यान् एकान्ते स्थाने कपोतम् मोचयितुम् अकथयत्।
iv. परम् एक: शिष्य: एवं न अकरोत्।
v. एकदा गुरू: शिष्यानाम् परीक्षाम् अकरोत्।
उत्तराणि :
i. एकदा गुरुः शिष्यानाम् परीक्षाम् अकरोत्।
ii. तदा गुरुः शिष्यान् एकान्ते स्थाने कपोतम् मोचयितुम् अकथयत्।
iii. सर्वे शिष्या: स्वं-स्वं कपोतं मोचयित्वा आगच्छन्।
iv. परम् एक: शिष्य: एवं न अकरोत्।
v. स: अवदत्-अहं कुत्रापि एकान्त स्थानमेव न अपश्यम्।

DAV Class 6 Sanskrit Book Solutions Chapter 10 योग्यः शिष्यः

4. शब्दार्थ मेलन कुरुत-निम्न पदानां ‘क’ वर्गीयस्य पदस्य अर्थम् ‘ख’ वर्गीयस्य पदेषु चित्वा लिखत-

‘क’ पदानि ‘ख’ अर्था:
i. एकान्ते छात्रान्
ii. चन्द्र: अकथयत्
iii. शिष्यान् दिनकर:
iv. योग्य: नीत्वा
v. कालस्य निर्जने
vi. सूर्य: पादपा:
vii. आचार्य: शशी
viii. अवदत् समयस्य
ix. वृक्षा: उत्तम:
x. गृहीत्वा गुरु:

उत्तराणि :

‘क’ पदानि ‘ख’ अर्था:
i. एकान्ते निर्जने
ii. चन्द्र: शशी
iii. शिष्यान् छात्रान्
iv. योग्य: उत्तम:
v. कालस्य समयस्य
vi. सूर्य: दिनकर:
vii. आचार्य: गुरु:
viii. अवदत् अकथयत्
ix. वृक्षा: पाद्पा:
x. गृहीत्वा नीत्वा