DAV Class 5 Sanskrit Book Solutions Chapter 9 विडालः कुत्र अस्ति?

Through DAV Sanskrit Book Class 5 Solutions Chapter 9 अभिनवः किम् किम् करोति?, students can easily access answers to the questions presented in the textbook.

DAV Class 5 Sanskrit Chapter 9 Solutions – विडालः कुत्र अस्ति?

Surbhi Sanskrit Book Class 5 Solutions Pdf DAV Chapter 9 विडालः कुत्र अस्ति?

1. रिक्तस्थानानि पूरयन्तु (खाली जगह को भरिए)

DAV Class 5 Sanskrit Book Solutions Chapter 9 विडालः कुत्र अस्ति 1

(क) मूषक: आसन्दिकाया: ____________ अस्ति।
(ख) वानरः वृक्षस्य शाखाया: ____________ अस्ति।
(ग) बालः गृहात् ____________ खेलति।
(घ) सुनीलः बसयानस्य ____________ अस्ति।
(ङ) रमा गृहस्ये ____________ तिष्ठति।
उत्तराणि :
(क) मूषक: आसन्दिकाया: नीचै: अस्ति।
(ख) वानरः वृक्षस्य शाखाया: उपरि अस्ति।
(ग) बालः गृहात् बहिः खेलति।
(घ) सुनीलः बसयानस्य समीपे अस्ति।
(ङ) रमा गृहस्ये कोणे तिष्ठति।

DAV Class 5 Sanskrit Book Solutions Chapter 9 विडालः कुत्र अस्ति?

2. एतेषु वाक्येषु अव्ययपदानि चित्वा लिखन्तु (इन वाक्यों में अव्ययपदों को चुनकर लिखिए)

DAV Class 5 Sanskrit Book Solutions Chapter 9 विडालः कुत्र अस्ति 2

(क) अमितः गृहात् बहि: गच्छति। – _________
(ख) स: वृक्षस्य समीपे समीपे गच्छति। – _________
(ग) तदा एक: वानरः वृक्षस्य उपरि आगच्छति। – _________
(घ) स: फलानि नीचै: क्षिपति। – _________
(ङ) फलम् अमितस्य उपरि पतति। – _________
(च) तदा स: दूरे धावति। – _________
उत्तराणि :
(क) अमितः गृहात् बहि: गच्छति। – बहि:
(ख) स: वृक्षस्य समीपे समीपे गच्छति। – समीपे
(ग) तदा एक: वानरः वृक्षस्य उपरि आगच्छति। – उपरि
(घ) स: फलानि नीचै: क्षिपति। – नीचै:
(ङ) फलम् अमितस्य उपरि पतति। – उपरि
(च) तदा स: दूरे धावति। – दूरे

DAV Class 5 Sanskrit Book Solutions Chapter 9 विडालः कुत्र अस्ति?

3. मज्जूषातः उचितम् अव्ययपदम् चित्वा वाक्येषु रिक्तस्थानानि पूरयन्तु (मंजूषा से उचित अव्यों को चुनकर वाक्यों में खाली जगह भरिए)-

DAV Class 5 Sanskrit Book Solutions Chapter 9 विडालः कुत्र अस्ति 3

(क) दिल्ली नगरस्य _________ युमनानदी बहति।
(ख) वायुयानम् मेघानाम् ________ उत्पतति।
(ग) छात्रा: विद्यालयात् ________ आगच्छन्ति।
(घ) शिमलानगरम् आगरानगरात् _________ अस्ति।
(ङ) जलं सदा ________ एव वहति।
(च) छात्रा: कक्षाया: ________ उपविशन्ति।
उत्तराणि :
(क) दिल्ली नगरस्य समीपे युमनानदी बहति।
(ख) वायुयानम् मेघानाम् उपरि उत्पतति।
(ग) छात्रा: विद्यालयात् बहि: आगच्छन्ति।
(घ) शिमलानगरम् आगरानगरात् दूरे अस्ति।
(ङ) जलं सदा नीचै: एव वहति।
(च) छात्रा: कक्षाया: अन्तः उपविशन्ति।

DAV Class 5 Sanskrit Book Solutions Chapter 9 विडालः कुत्र अस्ति?

1. विडाल: पेटिकाया: उपरि तिष्ठति।
विडालः पेटिकाया: नीचै: अस्ति।
विडालः पेटिकायाः अन्तः अस्ति।
विडाल: पेटिकाया: बहि: निर्गच्छति।
विडाल: पेटिकाया: समीपे अस्ति।
विडाल: पेटिकाया: दूरे तिष्ठति।
विडाल: पेटिकाया: कोणे तिष्ठति।

हिंदी अनुवाद-
बिल्ली बक्से (पेटी) के ऊपर बैठी है।
बिल्ली बक्से (पेटी) के नीचे है।
बिल्ली बक्से (पेटी) के अंदर है।
बिल्ली बक्से (पेटी) से बाहर निकल रही है।
बिल्ली बक्से (पेटी) के पास है।
बिल्ली बक्से (पेटी) से दूर बैठी है।
बिल्ली बक्से (पेटी) के कोने में बैठी है।

शब्दार्था:-विडाल:-बिल्ली। पेटिकाया-पेटी (बक्से) के/से। उपरि-ऊपर। नीचै:-नीचे। तिष्ठति-बैठी है। अन्त:-अंदर। बहि:-बाहर। समीपे-पास। दूरे-दूर। कोणे-कोने में।

DAV Class 5 Sanskrit Ch 9 Solutions – विडालः कुत्र अस्ति?

निम्न वाक्यानि पठित्वा तदाधारितानां प्रश्नानाम उत्तराणि लिखत (नीचे लिखे वाक्यों को पढ़कर उस पर आधारित प्रश्नों के उत्तर लिखिए)-

1. विडाल: पेटिकाया: उपरि तिष्ठति।
विडाल: पेटिकाया: नीचै: अस्ति।
विडाल: पेटिकाया: अन्तः अस्ति।
विडाल: पेटिकाया: बहि: निर्गच्छति।
विडाल: पेटिकाया: समीपे अस्ति।
विडाल: पेटिकाया: दूरे तिष्ठति।
विडाल: पेटिकाया: कोणे तिष्ठति।

I. एकपदेन उत्तरत (एक शब्द में उत्तर दीजिए)-

(क) विडाल: कस्याः उपरि तिष्ठति?
(ख) कः पेटिकाया: समीपे अस्ति?
(ग) विडाल: पेटिकाया: कुत्र निर्गच्छति?
(घ) विडालः कस्याः अन्तः अस्ति?
उत्तराणि :
(क) पेटिकाया:
(ख) विडालः
(ग) बहि:
(घ) पेटिकाया:

II. पूर्णवाक्येन उत्तरत (पूरे वाक्य में उत्तर दीजिए)

(क) कः कस्याः दूरे तिष्ठति?
(ख) विडालः कस्या: नीचै: अस्ति?
उत्तराणि :
(क) विडाल: पेटिकाया: दूरे तिष्ठति।
(ख) विडालः पेटिकाया: नीचै: अस्ति।

DAV Class 5 Sanskrit Book Solutions Chapter 9 विडालः कुत्र अस्ति?

III. भाषिक कार्यम् (भाषा संबंधी कार्य)-

प्रश्न क.
‘विडालः पेटिकायाः उपरि तिष्ठति।’ अत्र क्रियापद्ध किम्?
(i) विडाल:
(ii) पेटिकाया:
(iii) उपरि
(iv) तिष्ठति
उत्तरम् :
(iv) तिष्ठति

प्रश्न ख.
संवादे ‘बहि:’ पदस्य कः विलोमः (विपर्यय:) अस्ति?
(i) अन्त:
(ii) उपरि
(iii) नीचै:
(iv) समीपे
उत्तरम् :
(i) अन्तः

प्रश्न ग.
वाक्येषु ‘अस्ति’ पद्म् अस्ति-
(i) कर्ता
(ii) कर्म
(iii) क्रिया
(iv) विशेषणम्
उत्तरम् :
(iii) क्रिया

DAV Class 5 Sanskrit Book Solutions Chapter 9 विडालः कुत्र अस्ति?

प्रश्न घ.
संवादे ‘अधः’ पद्स्य क: पर्याय: आगतः?
(i) उपरि
(ii) नीचै:
(iii) बहि:
(iv) समीपे
उत्तरम् :
(ii) नीचै:।

IV. विपर्ययमेलनं कृत्वा लिखत (विपरीत शब्दों का मिलान करके लिखिए)-

(क) उपरि कोणे
(ख) अन्तः निर्गच्छति
(ग) समीपे नीचै:
(घ) मध्ये दूरे
(ङ) आगच्छति बहि:

उत्तराणि :

(क) उपरि नीचै:
(ख) अन्तः बहि:
(ग) समीपे दूरे
(घ) मध्ये कोणे
(ङ) आगच्छति निर्गच्छिति

DAV Class 5 Sanskrit Book Solutions Chapter 9 विडालः कुत्र अस्ति?

V. निम्नपदानाम् अर्थंमेलनम् कुरुत (नीचे लिखे शब्दों के अर्थों का मिलान कीजिए)-

(क) अन्तः नीचे
(ख) उपरि पास
(ग) नीचै: ऊपर
(घ) बहि: कोने में
(ङ) समीपे दूर
(च) दूरे अन्दर
(छ) कोणे बाहर

उत्तराणि :

(क) अन्तः अन्दर
(ख) उपरि ऊपर
(ग) नीचै: नीचे
(घ) बहि: बाहर
(ङ) समीपे पास
(च) दूरे दूर
(छ) कोणे कोने में

DAV Class 5 Sanskrit Book Solutions Chapter 9 विडालः कुत्र अस्ति?

VI. क्रियाया: मूलधातून् लिखत (क्रिया की मूल धातुओं को लिखिए)-

क्रिया: – मूलधातव:
(क) निर्गच्छति – ____________
(ख) तिष्ठति – ____________
(ग) अस्ति – ____________
(घ) खदित – ____________
(ङ) पिबति – ____________
(च) लिखन्ति – ____________
(छ) गच्छाम: – ____________
उत्तराणि :
(क) निर् + गम् (गच्छ)
(ख) स्था (तिष्ठ)
(ग) अस्
(घ) खाद्
(ङ) पा (पिब्)
(च) लिख्,
(छ) गम् (गच्छ)।

DAV Class 5 Sanskrit Book Solutions Chapter 9 विडालः कुत्र अस्ति?

VII. निर्देशानुसार वचनं परिवर्त्य लिखत (निर्देश के अनुसार वचन को बदलकर लिखिए)-

(क) विडालः (बहुवचनम) ____________
(ख) अस्ति (द्विवचनम्) ____________
(ग) निर्गच्छति (बहुवचनम्) ____________
(घ) पेटिकाताम् (एकवचनम्) ____________
(ङ) तिष्ठति (बहुवचनम्) ____________
(च) गच्छामः (एकवचनम्) ____________
उत्तराणि :
(क) विडालाः
(ख) स्तः
(ग) निर्गच्छन्ति
(घ) पेटिकायाः
(ङ) तिष्ठन्ति
(च) गच्छामि।