DAV Class 5 Sanskrit Book Solutions Chapter 8 अभिनवः किम् किम् करोति?

Through DAV Class 5 Sanskrit Book Solutions Chapter 8 अभिनवः किम् किम् करोति?, students can easily access answers to the questions presented in the textbook.

DAV Class 5 Sanskrit Chapter 8 Solutions – अभिनवः किम् किम् करोति?

Surbhi Sanskrit Book Class 5 Solutions Pdf DAV Chapter 8 अभिनवः किम् किम् करोति?

1. प्रशनान् पठित्वा वदन्तु लिखन्तु च ‘आम्’ अथवा ‘न’ (प्रश्नों को पढ़कर ‘आम्’ और ‘न’ (‘हाँ’ अथवा ‘नहीं’) बोलें और लिखें)

DAV Class 5 Sanskrit Book Solutions Chapter 8 अभिनवः किम् किम् करोति 1

उत्तराणि :
(क) किम् अभिनव: प्रातःकाले भ्रमणाय आम् गच्छति? – आम्
(ख) किम् अभिनव: उद्याने धावति? – आम्
(ग) किम् अभिनव: प्रातः भ्रमणात् पूर्वम् न स्नानम् करोति? – न
(घ) किम् अभिनवः प्रातः दुग्धम् अपि आम् पिबति? – आम्
(ङ) किम् अभिनव: विद्यालयम् रेलयानेन न गच्छति? – न
(च) किम् अभिनव: विद्यालये मित्रै: सह आम् क्रीडति? – आम्
(छ) किम् अभिनवः विद्यालये मित्रै: सह न केवलम् क्रीडति?
(ज) किम् अभिनवः सायंकाले अपि आम् क्रीडति?
(झ) किम् अभिनव: उद्याने शनै: शनैः आम् भ्रमति?
(अ) किम् अभिनवः रात्रौ अपि आम् दन्तधावनम् करोति?

DAV Class 5 Sanskrit Book Solutions Chapter 8 अभिनवः किम् किम् करोति?

2. स्वविषये लिखन्तु ‘आम्’ अथवा ‘न’ (अपने विषय में ‘आम्’ अथवा ‘न’ (‘हाँ’ अथवा ‘नहीं’) लिखिए-

DAV Class 5 Sanskrit Book Solutions Chapter 8 अभिनवः किम् किम् करोति 2

उत्तराणि :
(क) किम् भवान्/भवती प्रातःकाले आम् शीघ्रम् उत्तिष्ठति?
(ख) किम् भवान/भवती भ्रमणाय आम् गच्छति?
(ग) किम् भवान्/भवती प्रतिदिनम् आम् स्नानम् करोति?
(घ) किम् भवान्/भवती विद्यालये आम् ईशप्रार्थनाम् करोति?
(ङ) किम् भवान्/भवती सायंकाले आम् क्रीडति?
(च) किम् भवान/भवती भोजनपश्चात् आम् भ्रमति?
(छ) किम् भवान्/भवती रात्रौ दन्तधावनम् आम् करोति?

3. घटिकाम् दृष्ट्वा समयम् संस्कृतेन लिखन्तु (घड़ी को देखकर समय (Time) संस्कृत में लिखिए)-

DAV Class 5 Sanskrit Book Solutions Chapter 8 अभिनवः किम् किम् करोति 3

उत्तराणि :
(क) सार्ध-नववादनम्,
(ख) षड्वादनम्
(ग) सपाद-द्वादशवादनम्
(घ) पज्चवादनम्
(ङ) सपाद-चतुर्वादनम्

DAV Class 5 Sanskrit Book Solutions Chapter 8 अभिनवः किम् किम् करोति?

4. उचित मेलनम् कुर्वन्तु (उचित रीति से मिलाइए)

DAV Class 5 Sanskrit Book Solutions Chapter 8 अभिनवः किम् किम् करोति 4

उत्तराणि :
DAV Class 5 Sanskrit Book Solutions Chapter 8 अभिनवः किम् किम् करोति 6

5. मऊ्जूषातः उचितं समयवाचकं पदं चित्वा रिक्तस्थानानि पूरयन्तु पठन्तु च यत् अनुभवः कतिवादने किं करोति (मंजूषा से उचित समयवाचक पद को चुनकर खाली स्थान भरिए और पढ़िए कि अनुभव कितने बजे क्या करता है-

DAV Class 5 Sanskrit Book Solutions Chapter 8 अभिनवः किम् किम् करोति 5

उत्तराणि :
(क) अनुभवः प्रातः सार्ध-पज्चवादने उत्तिष्ठति।
(ख) स: घड्वादने व्यायाम करोति।
(ग) सप्तवादने प्रातराशं करोति।
(घ) सः सपाद-सप्तवादने विद्यालयं गच्छति।
(ङ) अनुभवः अपराह्णे द्विवादने गृहम् आगच्छति।

DAV Class 5 Sanskrit Book Solutions Chapter 8 अभिनवः किम् किम् करोति?

1. एषः अभिनवः अस्ति।
अभिनव: प्रातःकाले शीघ्रम् उत्तिष्ठति।
प्रातः उत्थाय स: उद्याने भ्रमति धावति च।
भ्रमणं कृत्वा गृहम् आगच्छति। दन्तधावनम्
करोति। स्नानम् करोति।
फलानि खादति, दुग्म च पिबति।
शब्दार्था:-एष:-यह। प्रातः काले-सुबह (में)।
कृत्वा-करके। पिबति-पीता है।

हिंदी अनुवाद-
यह अभिनव है। अभिनव सुबह जल्दी उठता है।
सुबह उठकर वह बाग में (पार्क में) घूमता है और दौड़ता है।
घूमकर के (वह) घर को आता है। दाँतों को साफ़ करता है। नहाता है।
फलों को खाता है और दूध पीता है।
शीघ्रम्-जल्दी। उद्याने-बाग में। भ्रमणम्-घूमना।

2. स: बसयानेन विद्यालयम् गच्छति। विद्यालये सर्वप्रथमम् ईशप्रार्थनाम् करोति, यज्ञम् करोति। स: मिन्र: सह विद्यालये पठति, लिखति क्रीडति च। एकवादने अवकाशः भवति।
स: गृहम् आगच्छति भोजनम्। करोति शयनम् च करोति।
सायंकाले क्रीडति गृहकार्यम् च करोति। रात्रौ भोजनम् करोति। उद्याने शनैः शनैः भ्रमति। दन्तधावनम् करोति। दशवादने शयनम् करोति।

हिंदी अनुवाद –
वह बस से विद्यालय जाता है। विद्यालय में सबसे पहले भगवान की प्रार्थना करता है, यज्ञ को करता है। वह मित्रों के साथ विद्यालय (स्कूल) में पढ़ता है, लिखता है और खेलता है। एक बजे छुट्टी होती है। वह घर आता है, खाना खाता है और सोता है। शाम को खेलता है और गृहकार्य (Home work) करता है। रात में खाना खाता है। बगीचे (पार्क) में धीरे-धीरे घूमता है।
दाँतों को साफ़ करता है। दस बजे सो जाता है।

शब्दार्था:-बसयानेन-बस से। विद्यालये-विद्यालय (स्कूल) में। ईशप्रार्थनाम्-भगवान की प्रार्थना (को)। मित्रै: सह-मित्रों के साथ। अवकाश:-छुट्टी। आगच्छति-आता है। शयनम्-सोना (sleeping)। सायंकाले-शाम को। गृहकार्यम्-घर के काम। रात्रौ-रात में। उद्याने-बाग में।

DAV Class 5 Sanskrit Ch 8 Solutions – अभिनवः किम् किम् करोति?

निम्नलिखितानि वाक्यानि पठित्वा तदाधारितान् प्रश्नान् उत्तरत (निम्नलिखित वाक्यों को पढ़कर उस पर आधारित प्रश्नों के उत्तर दीजिए)-

1. एषः अभिनवः अस्ति।
अभिनवः प्रातःकाले शीघ्रम् उत्तिष्ठति।
प्रातः उत्थाय सः उद्याने भ्रमति धावति च।
श्रमणं कृत्वा गृहम् आगच्छति। दन्तधावनम्
करोति। स्नानम् करोति।
फलानि खादति, दुग्धम् च पिबति।

I. एकपदेन उत्तरत (एक शब्द में उत्तर दीजिए)

(क) अभिनवः कदा शीघ्रम् उत्तिष्ठति?
(ख) कः फलानि खादति?
(ग) अभिनवः कि कृत्वा गृहम् आगच्छति?
(घ) सः कुत्र भ्रमति?
उत्तराणि :
(क) प्रातःकाले
(ख) अभिनव:
(ग) भ्रमणम्
(घ) उद्याने।

DAV Class 5 Sanskrit Book Solutions Chapter 8 अभिनवः किम् किम् करोति?

II. पूर्णवाक्येन उत्तरत (पूरे वाक्य में उत्तर दीजिए)-

(क) अभिनव: भ्रमणं कृत्वा गृहम् च आगत्य किंकि करोति?
(ख) अभिनवः प्रातः उत्थाय उद्याने भ्रमति धावति च।
उत्तराणि :
(क) अभिनवः भ्रमणं कृत्वा गृहम् च आगत्य दन्तधावनम् स्नानं च करोति।
(ख) अभिनवः प्रातः उत्थाय उद्याने श्रमति धावति च।

III. भाषिक कार्यम् (भाषा संबंधी कार्य)-

प्रश्न क.
‘प्रातः उत्थाय स: उद्याने भ्रमति।’ अत्र कर्तृ (कर्ता) पद किम् अस्ति?
(i) भ्रमति
(ii) उद्याने
(iii) सः
(iv) प्रात:
उत्तरम् :
(iii) स:

प्रश्न ख.
पाठे ‘गच्छति’ क्रियापदस्य विलोम (विपर्यय) पद किमस्ति?
(i) आगच्छति
(ii) धावति
(iii) खादति
(iv) पिबति
उत्तरम् :
(i) आगच्छति

प्रश्न ग.
‘एषः अभिनवः अस्ति।’ अत्र क्रियापदं किम्?
(i) एष:
(ii) अस्ति
(iii) अभिनव:
(iv) अभिनव
उत्तरम् :
(ii) अस्ति

DAV Class 5 Sanskrit Book Solutions Chapter 8 अभिनवः किम् किम् करोति?

प्रश्न घ.
पाठे ‘घूमकर के’ इति पदस्य अर्थे किं संस्कृत पदम् अत्र लिखितम्?
(i) दन्तधावनम्
(ii) भ्रमणम्
(iii) भ्रमणं कृत्वा
(iv) उत्तिप्ठति
उत्तरम् :
(iii) भ्रमणं कृत्वा

IV. शब्दमेलनम् कुरुत (शब्दों का मिलान कीजिए)-

कर्तृपदानि क्रियापदानि
(क) एष: गृहम् आगच्छति।
(ख) अभिनव: पिबति।
(ग) सः उद्याने अभिनवः अस्ति।
(घ) भ्रमणं कृत्वा शीघ्रम् उत्तिष्ठति।
(ङ) दुग्रं च भ्रमति धावति च।

उत्तराणि :

कर्तृपदानि क्रियापदानि
(क) एष: अभिनवः अस्ति।
(ख) अभिनव: शीघ्रम् उत्तिष्ठति।
(ग) सः उद्याने भ्रमति धावति च।
(घ) भ्रमणं कृत्वा गृहम् आगच्छति।
(ङ) दुग्रं च पिबति।

DAV Class 5 Sanskrit Book Solutions Chapter 8 अभिनवः किम् किम् करोति?

V. अर्थी: सह संस्कृतपदानि योजयत (अर्थों के साथ संस्कृत के पदों को जोड़िए)-

अर्था: संस्कृतपदानि
दाँतों की सफ़ाई भ्रमणं कृत्वा
जल्दी स्नानम्
पीता है शीघ्रम्
सुबह दन्तधावनम्
घूमकर प्रातः काले
फलों को पिबति

उत्तराणि :

अर्था: संस्कृतपदानि
दाँतों की सफ़ाई दन्तधावनम्
जल्दी शीघ्रम्
पीता है पिबति
सुबह प्रातः काले
घूमकर भ्रमणं कृत्वा
फलों को फलानि

DAV Class 5 Sanskrit Book Solutions Chapter 8 अभिनवः किम् किम् करोति?

VI. निम्नपदानां मूलधातून् लिखत (निम्न पदों की मूल धातुएँ लिखिए)-

(क) धावति ____________
(ख) करोति ____________
(ग) आगच्छति ____________
(घ) अस्ति ____________
(ङ) उत्तिष्ठति ____________
(च) पिबति ____________
(छ) खादति ____________
उत्तराणि :
(क) धाव्
(ख) कृ (कर)
(ग) आ + गम् (आगच्छ)
(घ) अस्,
(ङ) उत् + स्था (उत्तिष्ठ)
(च) पा (पिब्)
(छ) खाद्।

VII. पदै: सह क्रियापदानि योजयत (पदों के साथ क्रियापदों को जोड़िए) –

(क) दुग्धं भ्रमति
(ख) फलानि अस्ति
(ग) शीघ्रम् पिबति
(घ) उद्याने करोति
(ङ) स्नानम् खादति
(च) गृहम् उत्तिष्ठति
(छ) अभिनव: आगच्छति

उत्तराणि :

(क) दुग्धं पिबति
(ख) फलानि खादति
(ग) शीघ्रम् उत्तिष्ठति
(घ) उद्याने भ्रमति
(ङ) स्नानम् करोति
(च) गृहम् आगच्छति
(छ) अभिनव: अस्ति

DAV Class 5 Sanskrit Book Solutions Chapter 8 अभिनवः किम् किम् करोति?

2. स: बसयानेन विद्यालयम् गच्छति। विद्यालये सर्वप्रथमम् ईशप्रार्थनाम् करोति, यज्ञम् करोति। स: मिन्र: सह विद्यालये पठति, लिखति क्रीडति च।

एकवादने अवकाशः भवति।
स: गृह्म् आगच्छति भोजनम्।
करोति शयनम् च करोति।
सायंकाले क्रीडति गृहकार्यम् च करोति।
रात्रौ भोजनम् करोति। उद्याने शै: शनै: भ्रमति।
दन्तधावनम् करोति। दशवादने शयनम् करोति।

I. एकपदेन उत्तर (एक शब्द में उत्तर दीजिए)

(क) अभिनव कै: सह विद्यालये पठति?
(ख) सः कदा गृहकार्यं करोति?
(ग) अभिनवः कति वादने शयनम् करोति?
(घ) सः विद्यालये सर्वप्रथमम् किं करोति?
उत्तराणि :
(क) मित्रै:
(ख) सायंकाले
(ग) दशवादने
(घ) ईशप्रार्थनाम्

II. पूर्णवाक्येन उत्तरत (पूरे वाक्य में उत्तर दीजिए)

(क) अभिनव: केन विद्यालयम् गच्छति?
(ख) रात्रौ अभिनवः उद्याने कथं श्रमति?
उत्तराणि :
(क) अभिनव: बसयानेन विद्यालयम् गच्छति।
(ख) रात्रौ अभिनवः उद्याने शनैः शनै: भ्रमति।

III. भाषिक कार्यम् (भाषा संबंधी कार्य)-

प्रश्न क.
‘स: यज्ञ करोति।’ अत्र क्रियापदं किम्?
(i) करोति
(ii) यज्ञ
(iii) कुरोति
(iv) स:
उत्तरम् :
(i) करोति

प्रश्न ख.
पाठे ‘धीरे-धीरे’ पदस्य अर्थे किं पदं लिखितम् अस्ति?
(i) शीघ्रम्
(ii) यज्ञम्
(iii) शनै: शनै:
(iv) प्रातः
उत्तरम् :
(iii) शनै: शनै:

प्रश्न ग.
‘स: बसयानेन विद्यालयम् गच्छति।’ अस्मिन् वाक्ये कर्तृ (कर्ता) पद् किमस्ति?
(i) बसयानेन
(ii) विद्यालयम्
(iii) स:
(iv) गच्छति
उत्तरम् :
(i) स:

DAV Class 5 Sanskrit Book Solutions Chapter 8 अभिनवः किम् किम् करोति?

प्रश्न घ.
पाठे ‘खेलति’ क्रियापदस्य क: पर्याय: लिखित:?
(i) क्रीडति
(ii) करोति
(iii) भ्रमति
(iv) भवति
उत्तरम् :
(i) क्रीडति।

IV. उचित समयपदै: रिक्तस्थानानि पूरयत (उचित समय के शब्दों द्वारा खाली जगह भरिए)-

(क) एकवादने
(ख) ______
(ग) त्रयोवादने
(घ) चतुर्वादने
(ङ) _______
(च) षड्वाद्ने
(छ) _______
(ज) _______
(झ) नववादने
(ज) _______
उत्तराणि :
(ख) द्विवादने
(ङ) पऊ्चवादने
(छ) सप्तवादने
(ज) अष्टवादने
(अ) दशवादने।

V. क्रियाणाम् बहुवचनं लिखत (क्रियाओं के बहुवचन लिखिए –

(क) करोति
(ख) गच्छति
(ग) पठति
(घ) क्रीडति
(ङ) लिखति
(च) आगच्छति
(छ) भवति
उत्तराणि :
(क)कुर्वन्ति
(ख) गच्छन्ति
(ग) पठन्ति
(घ) क्रीडन्ति
(ङ) लिखन्ति
(च) आगच्छन्ति
(छ) भवन्ति।

DAV Class 5 Sanskrit Book Solutions Chapter 8 अभिनवः किम् किम् करोति?

VI. समुचितै: पदै: सह मेलनं कुरुत (उचित पदों द्वारा मिलान कीजिए) –

(क) सर्वप्रथमम् अवकाशः भवति
(ख) मित्रै: सह च करोति
(ग) एकवादने शनै: शनै: भ्रमति
(घ) शयनम् च क्रीडति
(ङ) सायंकाले शयनम् करोति
(च) गृहकार्यम् भोजनम् करोति
(छ) रात्रौ विद्यालये पठति
(ज) उद्याने ईशप्रार्थनाम् करोति
(झ) दशवादने करोति

उत्तराणि :

(क) सर्वप्रथमम् ईशप्रार्थनाम् करोति
(ख) मित्रै: सह विद्यालये पठति
(ग) एकवादने अवकाशः भवति
(घ) शयनम् च करोति
(ङ) सायंकाले क्रीडति
(च) गृहकार्यम् च करोति
(छ) रात्रौ भोजनम् करोति
(ज) उद्याने शनै: शनै: भ्रमति
(झ) दशवादने शयनम् करोति