DAV Class 5 Sanskrit Book Solutions Chapter 2 मम परिवारः

Through DAV Class 5 Sanskrit Book Solutions Chapter 2 मम परिवारः, students can easily access answers to the questions presented in the textbook.

DAV Class 5 Sanskrit Chapter 2 Solutions – मधुरा प्रभातवेला

Surbhi Sanskrit Book Class 5 Solutions Pdf DAV Chapter 2 मम परिवारः

1. अधोलिखितानि रिक्तस्थानानि पूरयन्तु (नीचे लिखे खाली स्थानों को भरिए)-

DAV Class 5 Sanskrit Book Solutions Chapter 2 मम परिवारः 1
उत्तराणि :
(क) एषः कः अस्ति? एषः पुरुषः अस्ति?
(ख) एषा का अस्ति? एषा महिला अस्ति?
(ग) एषः कः अस्ति? एषः चिकित्सकः अस्ति?
(घ) एषा का अस्ति? एषा चिकित्सिका अस्ति?
(ङ) एषः कः अस्ति? एषः नर्तकः अस्ति?
(च) एषा का अस्ति? एषा नर्तकी अस्ति।
(छ) एषः कः अस्ति? एषः अध्यापकः अस्ति?
(ज) एषा का अस्ति? एषा अध्यापिका अस्ति।

DAV Class 5 Sanskrit Book Solutions Chapter 2 मम परिवारः

2. चित्राणि दृष्ट्वा रिक्तस्थानानि पूरयन्तु (चित्रों को देखकर खाली जगह भरिए)-

DAV Class 5 Sanskrit Book Solutions Chapter 2 मम परिवारः 2
उत्तराणि :
(देखें पाठ्यपुस्तक की पृष्ठ संख्या 9)
(क) एषः कः अस्ति?
एष: लेखक: अस्ति।
लेखक: किम् करोति?
लेखक: लिखति।

(ख) एषा का अस्ति?
एषा महिला अस्ति।
महिला किम् करोति?
महिला पचति।

(ग) एतत् किम् अस्ति?
एतत् फलम् अस्ति।
किम् फलम् पतति?
आम् फलम् पतति।

(घ) एष क: अस्ति?
एषः सैनिक: अस्ति।
सैनिक: किम् करोति?
सैनिक: देशम् रक्षति।

DAV Class 5 Sanskrit Book Solutions Chapter 2 मम परिवारः

3. चित्रे किं किम् अस्ति इति वदन्तु लिखन्तु च (चित्र में क्या-क्या है? यह बोलो और लिखो)

DAV Class 5 Sanskrit Book Solutions Chapter 2 मम परिवारः 3
उत्तराणि :
(क) व्यजनम्
(ख) चित्रम्
(ग) दीपक:
(घ) वस्त्रम्
(ङ) दर्पण:
(च) द्वारम्
(छ) कन्दुकम्
(ज) अग्नि:
(झ) पुस्तकम्
(ज) लेखनी
(ट) भूषणम्
(ठ) चमस:
(ड) घटिका
(ढ) पादत्राणम्
(ण) घट:

DAV Class 5 Sanskrit Book Solutions Chapter 2 मम परिवारः

4. किं भवतः/भवत्या: गृहे ‘अस्ति/नास्ति’ इति लिखन्तु (क्या आपके घर में ‘है/नहीं’ लिखिए)

DAV Class 5 Sanskrit Book Solutions Chapter 2 मम परिवारः 4
उत्तराणि :
(क) लेखनी अस्ति? – अस्ति
(ख) घटः अस्ति ? – अस्ति
(ग) द्वारम् अस्ति? – अस्ति
(घ) चित्रम् अस्ति? – अस्ति
(ङ) दर्पणः अस्ति ? – अस्ति
(च) पादत्राणम् अस्ति? – अस्ति

5. नामानि लिखत (नाम लिखिए)
(देखें पाठ्यपुस्तक की पृष्ठ संख्या 11)

DAV Class 5 Sanskrit Book Solutions Chapter 2 मम परिवारः 5
उत्तराणि :
(क) व्यजनम्
(ख) दर्पण:
(ग) पुस्तकम्
(घ) दीपक:
(ङ) कन्दुकम्
(च) वस्त्रम्

DAV Class 5 Sanskrit Book Solutions Chapter 2 मम परिवारः

निशा- मधर! अत्र आगच्छ। पश्य, इदम चित्रमा। हिंदी अनुवाद-
(मधुर: चित्रम् पश्यति)

मधुरः – अहा! इदम् मम चित्रम् अस्ति।
निशा – भवान् कथम् अवगच्छति?
मधुरः – पश्यतु एषः अहम्।
निशा – एष: क:?
मधुर: – एष: मम पिता।
निशा – एषा का?
मधुर: – एषा मम माता।
निशा – एष: क:?
मधुरः – एषः मम अनुजः।
निशा – एष: क:?
मधुर: – एषः मम ज्येष्ठ: श्राता।
निशा – मधुर! अधुना अवगच्छामि एषः तव पिता, एषा तव माता, एषः तव अनुजः, एषः ज्येष्ठ: भ्राता।

हिंदी अनुवाद –
निशा- हे मधुर! यहाँ आओ। देखो, इस चित्र को (इस चित्र को देखो)।
(मधुर चित्र को देखता है।)
मधुर – वाह! यह मेरा चित्र है।
निशा – आप कैसे जानते हो?
मधुर – देखो यह मैं (हूँ)।
निशा – यह कौन (है)?
मधुर – यह मेरे पिता हैं?
निशा – यह कौन (है)?
मधुर – यह मेरी माता हैं?
निशा – यह कौन (है)?
मधुर – यह मेरा छोटा भाई है।
निशा – यह कौन (है)?
मधुर – यह मेरे बड़े भाई हैं।
निशा – हे मधुर! अब समझी (समझ गई) हूँ, यह तुम्हारे पिता, यह तुम्हारी माता, यह तुम्हारा छोटा भाई, यह बड़ा भाई हैं।

शब्दार्था:-आगच्छ (तुम)-आओ। मम-मेरा (मेरे)। कथम्-कैसे। अनुजः-छोटा भाई। ज्येष्ठ:-बड़।। भवान्-आप। क:-कौन। पश्य-देखो। भ्राता-भाई।

DAV Class 5 Sanskrit Ch 2 Solutions – मम परिवारः

1. निम्नलिखितस्य पाठस्य प्रश्नानाम् उत्तराणि लिखत (ऊपर लिखे पाठ को पढ़कर प्रश्नों के उत्तर लिखिए)-
निशा – मधुर! अत्र आगच्छ। पश्य, इदम चित्रम्। (मधुरः चित्रम् पश्यति)
मधुरः – अहा! इदम् मम चित्रम् अस्ति।
निशा – भवान् कथम् अवगच्छति।
मधुरः – पश्यतु एषः अहम्।
निशा – एष: क:?
मधुरः – एषः मम पिता।
निशा – एषा का?
मधुरः – एषा मम माता।
निशा – एष: क:?
मधुरः – एषः मम अनुजः।
निशा – एष: क:?
मधुरः – एष: मम ज्येष्ठः भ्राता।
निशा – मधुर! अधुना अवगच्छामि एष: तव पिता, एषा तव माता, एषः तव अनुजाः, एषः ज्येष्ठ: भ्राता।

DAV Class 5 Sanskrit Book Solutions Chapter 2 मम परिवारः

I. एकपदेन उत्तरत (एक शब्द में उत्तर दीजिए)-

(क) मधुरः किं पश्यति? ______
(ख) चित्रं कस्य अस्ति? ______
(ग) चित्रे मधुरस्य का अस्ति? ______
(घ) मधुरं का वदति? ______
उत्तराणि :
(क) चित्रम्
(ख) मधुरस्य
(ग) माता
(घ) निशा

II. पूर्णवाक्येन उत्तरत (पूरे वाक्य में उत्तर दीजिए)-

(क) चित्रे अन्तिमः क: अस्ति?
(ख) मधुरस्य पश्चात् चित्रे क:?
(ग) चित्रे के सन्ति?
(घ) का मधुरं चित्रं दर्शयति?
उत्तराणि :
(क) चित्रे अन्तिमः ज्येष्ठः भ्राता अस्ति।
(ख) मधुरस्य पश्चात् चित्रे पिता अस्ति।
(ग) चित्रे मधुरः, पिता, माता, अनुजः ज्येष्ठ: भ्राता च सन्ति।
(घ) निशा मधुरं चित्रं दर्शयति।

III. भाषिक कार्यम् (भाषा संबंधी कार्य)-

प्रश्न क.
‘इदम् मम चित्रम् अस्ति।’ अत्र क्रियापदं किम्?
(i) अस्ति
(ii) मम
(iii) चित्रम्
(iv) इदम्
उत्तरम् :
(ii) अस्ति

DAV Class 5 Sanskrit Book Solutions Chapter 2 मम परिवारः

प्रश्न ख.
‘अनुजः’ पदस्य कः विलोमः पाठे अस्ति?
(i) पिता
(ii) माता
(iii) मम
(iii) ज्येष्ठ:
उत्तरम् :
(iv) ज्येष्ठ:

प्रश्न ग.
‘मधुरः चित्रं पश्यति’। अत्र कर्तृ (कर्ता) पदं किम् अस्ति?
(i) चित्रं
(ii) पश्यति
(iii) मधुर:
(iv) मधुर
उत्तरम् :
(iii) मधुरः

प्रश्न घ.
पाठे ‘जननी’ पदस्य पर्याय: क:?
(i) पिता
(ii) ज्येष्ठ:
(iii) माता
(iv) अनुज:
उत्तरम् :
(iii) माता।

IV. कर्तुपदेन सह क्रियापदम् योजयत (कर्ता शब्द के साथ क्रिया को जोड़िए)-

कर्तृपदम् – क्रियापदम्
(क) भवान् – पश्यति
(ख) अहम् – अस्मि
(ग) चित्रम् – अवगच्छति
(घ) मधुरः – अवगच्छामि
(ङ) अहम् – अस्ति
उत्तराणि :
(क) भवान् – अवगच्छति
(ख) अहम् – अवगच्छामि
(ग) चित्रम् – अस्ति
(घ) मधुर: – पश्यति
(ङ) अहम् – अस्मि

DAV Class 5 Sanskrit Book Solutions Chapter 2 मम परिवारः

V. विशेषणै: सह विशेष्यान् संयोजत (विशेषणों के साथ विशेष्यपदों को जोड़िए)-

विशेषणानि – विशेष्या:
(क) इदम् – भ्राता
(ख) एषा – पिता
(ग) एष: – चित्रम्
(घ) ज्येष्ठ: – अनुजः
(ङ) एष: – माता
उत्तराणि :
(क) इदम् – चित्रम्
(ख) एषा – माता
(ग) एष: – अनुजः
(घ) ज्येष्ठ: – भ्राता:
(ङ) एष: – पिता

VI. निम्न पदानाम् मूलधातून् लिखत (निम्न शब्दों के मूल धातुओं को लिखिए)-

(क) आगच्छ _________
(ख) पश्यति _________
(ग) अवगच्छति _________
(घ) पश्यतु _________
(ङ) अस्ति _________
उत्तराणि :
(क) गम्
(ख) दृश्
(ग) गम्
(घ) दृश
(ङ) अस्।

VII. विपरीत पदानि लिखत (विपरीत (विलोम) शब्दों को लिखें)-

(क) पिता _________
(ख) ज्येष्ठ: _________
(ग) मम _________
(घ) अहम् _________
(ङ) अत्र _________
उत्तराणि :
(क) माता
(ख) अनुजः
(ग) तव
(घ) त्वम्
(ङ) तत्र

DAV Class 5 Sanskrit Book Solutions Chapter 2 मम परिवारः

VIII. मज्जूषाया: सहायतया रिक्तस्थानानि पूरयत
(मंजूषा की सहायता से खाली स्थानों को भरिए)-
मज्जूषा-कथम्, अधुना, चित्रम्, अस्मि, चित्रम्
(क) _________ अहम् अवगच्छामि।
(ख) एषः अहम् _________।
(ग) मधुर:। _________ अवगच्छति?
(घ) भवान् _________ पश्यति।
(ङ) इदं मम _________ अस्ति।
उत्तराणि :
(क) अधुना
(ख) अस्मि
(ग) चित्रम्
(घ) कथम्
(ङ) चित्रम्।