DAV Class 5 Sanskrit Book Solutions Chapter 13 कः चतुरः अस्ति?

Through DAV Sanskrit Book Class 5 Solutions Chapter 13 कः चतुरः अस्ति?, students can easily access answers to the questions presented in the textbook.

DAV Class 5 Sanskrit Chapter 13 Solutions – कः चतुरः अस्ति?

Surbhi Sanskrit Book Class 5 Solutions Pdf DAV Chapter 13 कः चतुरः अस्ति?

1. मेलनम् कुर्वन्तु (मिलान कीजिए)

DAV Class 5 Sanskrit Book Solutions Chapter 13 कः चतुरः अस्ति 1
उत्तराणि :
DAV Class 5 Sanskrit Book Solutions Chapter 13 कः चतुरः अस्ति 5

2. कोष्ठकात् चित्वा उत्तराणि लिखन्तु (कोष्ठक से चुनकर उत्तर लिखिए)-

DAV Class 5 Sanskrit Book Solutions Chapter 13 कः चतुरः अस्ति 2

(क) बुभुक्षितः कः अस्ति? (कुक्कर:/काक:)
(ख) कः अतिसरलः अस्ति? (काकः/कपोतः)
(ग) गीतम् क: गायति? (कपोत::/काक:)
(घ) किम् सुन्दरम् अस्ति? (उद्यानम्/वृक्षः)
(ङ) क: विशालः अस्ति? (वटवृक्ष:/काक:)
(च) चतुरः कः अस्ति? (काक:/कुक्कुर:)
(छ) बलेन पूरिकाम् क: खादति? (कपोतः/काकः)
(ज) पूरिका कुत्र पतति? (अधः/उपरि)
उत्तराणि :
(क) कुक्कुरः;
(ख) कपोतः;
(ग) काक:;
(घ) उद्यानम्;
(ङ) वटवृक्षः;
(च) कुक्कुर:
(छ) काकः
(ज) अध:

DAV Class 5 Sanskrit Book Solutions Chapter 13 कः चतुरः अस्ति?

3. रिक्तस्थानानि पूरयन्तु (खाली स्थानों को भरिए)-

DAV Class 5 Sanskrit Book Solutions Chapter 13 कः चतुरः अस्ति 3

(क) उद्याने ___________ विकसन्ति।
(ख) कुक्कुर: ___________ कथयति।
(ग) काकः स्वप्रशंसाम् श्रुत्वा __________ भवति।
(घ) मूर्ख: काक: ___________ भवति।
उत्तराणि :
(क) पुष्पाणि;
(ख)काकम्;
(ग) प्रसन्नः;
(घ) लज्जितः

4. कथाम् क्रमानुसारम् लिखन्तु (कथा को क्रम के अनुसार लिखिए)-

DAV Class 5 Sanskrit Book Solutions Chapter 13 कः चतुरः अस्ति 4

(क) कुक्कुरः आगच्छति।
(ख) काकः वृक्षे तिष्ठति।
(ग) काकः गीतम् गायति।
(घ) पूरिका मुखात् पतति।
(ङ) कुक्कुरः धावति।
उत्तराणि :
(क) काकः वृक्षे तिष्ठति।
(ख) कुक्कुरः आगच्छति।
(ग) काकः गीतम् गायति।
(घ) पूरिका मुखात् पतति।
(ङ) कुक्कुरः धावति।

DAV Class 5 Sanskrit Book Solutions Chapter 13 कः चतुरः अस्ति?

एतत् सुन्दरम् उद्यानम् अस्ति। अत्र अनेके वृक्षा: पादपा: च सन्ति। उद्याने पुष्पाणि विकसन्ति। अत्र अनेके पशु-पक्षिणः निवसन्ति अत्र एक: विशालः वटवृक्षः अस्ति। अस्मिन् वटवृक्षे एक: काकः एक: कपोतः च वसतः। कपोतः अतिसरलः अस्ति। काकः कपोतम् पीडयति।

एकदा कपातः एकाम् पूरिकाम् स्वकोटरे स्थापयति। काकः बलेन पूरिकाम् नीत्वा खादति। तदा एव एक: बुभुक्षितः कुक्कुरः आगच्छति। स: काकम् कथयति-काकराज! तव स्वरः अतीव मधुरः अस्ति। एकम् गीतम् गाय। काक: स्वप्रशंसाम् श्रुत्वा प्रसन्न: भवति। यदा स: गीतम् गायति तदा पूरिका अधः पतति। चतुरः कुक्कुरः पूरिकाम् खादति, हसति धावति च। मूर्ख: काक: लज्जित: भवति।

हिंदी अनुवाद-यह सुन्दर बगीचा (पार्क) है। यहाँ अनेक पेड़ और पौधे हैं। बगीचे में फूल खिले हैं। यहाँ अनेक पशु और पक्षी रहते हैं। यहाँ एक बहुत बड़ा बरगद का पेड़ है। इस बरगद के पेड़ पर एक कौआ और एक कबूतर रहते हैं। कबूतर बहुत सीधा है। कौआ कबूतर को परेशान करता है।

एक बार कबूतर एक पूरी (पूड़ी) अपने कोटर (खोखल) में रख देता है। कौआ बलपूर्वक (ज़बरदस्ती) पूरी लेकर खाता है। तभी एक भूखा कुत्ता आता है। वह कौए को कहता है- हे कौओं के राजा! तुम्हारी आवाज़ बहुत मीठी है। एक गाना गाओ। कौआ अपनी तारीफ़ (प्रशंसा) सुनकर खुश हो जाता है। जब वह गाना गाता है तब पूरी (पूड़ी) नीचे गिर जाती है। चालाक कुत्ता पूरी खाता है, हँसता है और भाग जाता है। बुद्धिहीन (मूर्ख) कौआ लज्जित (शर्मिदा) होता है।

शब्दार्थ:-एतत्-यह। अतिसरल:-बहुत सीधा। उद्यानम्- बगीचा। कपोतम्-कबूतर को। अनेके-अनेक (कई)। पीडयति-तंग करता है। पादपा:-पौधे। पूरिकाम्-पूरी (पूड़ी) को। उद्याने-बगीचे में। स्वकोटरे-अपने खोखल में। सन्ति-हैं। स्थापयति-रखता है। विकसन्ति-खिले हैं। बलेन-बलपूर्वक (ज़बरदस्ती)। पशु-पक्षिण:-पशु और पक्षी। नीत्वा-लेकर। निवसन्ति-रहते हैं। खादति-खाता है। विशाल:-बहुत बड़ा। बुभुक्षितः- भूखा। वटवृक्ष:-बरगद का पेड़। कुक्कुरः–कुत्तां अस्मिन्-इसमें/इस पर। आगच्छति-आता है। काक:-कौआ। स:-वह। कपोत:-कबूतर। काकम्-कौए को। वसतः-(दो) रहते है। तव-तुम्हारी/तुम्हारा। स्वर:-आवाज़। अतीव-बहुत। मधुर:-मीठी/मीठा। गाय-गाओ। स्वप्रशंसाम्-अपनी तारीफ़ को। श्रुत्वा-सुनकर। यदा-जब। गायति-गाता है। तदा-तब। पूरिका-पूरी (पूड़ी) को। चतुरः-चालाक। कुक्कुर:-कुत्ता। मूर्ख:-नासमझ (बुद्धिहीन)। लज्जित:-शर्मिदा।

DAV Class 5 Sanskrit Ch 13 Solutions – कः चतुरः अस्ति?

निम्न अनुच्छेदं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत (नीचे लिखे अनुच्छेद् को पढ़कर उस पर आधारित प्रश्नों के उत्तर लिखिए)एतत् सुन्दरम् उद्यानम् अस्ति। अत्र अनेके वृक्षा: पादपा: च सन्ति। उद्याने पुष्पाणि विकसन्ति। अत्र अनेके पशु-पक्षिणः निवसन्ति अत्र एक: विशालः वटवृक्षः अस्ति। अस्मिन् वटवृक्षे एक: काकः एकः कपोतः च वसतः। कपोतः अतिसरलः अस्ति। काकः कपोतम् पीडयति। एकदा कपातः एकाम् पूरिकाम् स्वकोटरे स्थापयति। काकः बलेन पूरिकाम् नीत्वा खादति। तदा एव एक: बुभुक्षितः कुक्कुरः आगच्छति। स: काकम् कथयति-काकराज! तव स्वरः अतीव मधुरः अस्ति। एकम् गीतम् गाय। काक: स्वप्रशंसाम् श्रुत्वा प्रसन्नः भवति। यदा स: गीतम् गायति तदा पूरिका अधः पतति। चतुरः कुक्कुरः पूरिकाम् खादति, हसति धावति च। मूख्ख: काक: लज्जितः भवति।

I. एकपदेन उत्तरत (एक शब्द में उत्तर दीजिए)-

(क) उद्याने कानि विकसन्ति?
(ख) उद्याने के निवसन्ति ?
(ग) तदा कीदृशः कुक्कुर: आगच्छति?
(घ) पूरिका कुत्र पतति?
उत्तराणि :
(क) पुष्पाणि;
(ख) पशुपक्षिणः
(ग) बुभुक्षितः
(घ) अधः

II. पूर्णवाक्येन उत्तरत (पूरे वाक्य में उत्तर दीजिए)

(क) कः लज्जित: भवति?
(ख) उद्याने के सन्ति?
उत्तराणि :
(क) मूर्खः काकः लज्जितः भवति।;
(ख) उद्याने अनेके वृक्षा: पादपाः च सन्ति।

DAV Class 5 Sanskrit Book Solutions Chapter 13 कः चतुरः अस्ति?

III. भाषिक कार्यम (भाषा संबंधी कार्य)-

प्रश्न क.
‘कपोतः अतिसरलः अस्ति।’ अत्र क्रियापदं किम् अस्ति?
(i) कपोत:
(ii) अस्ति
(iii) सरल:
(iv) अतिसरल:
उत्तराणि :
(ii) अस्ति

प्रश्न ख.
‘एकाम् पूरिकाम्’ अत्र विशेषणं किम्?
(i) एकाम्
(ii) एका
(iii) पूरिका
(iv) पूरिकाम्
उत्तराणि :
(i) एकाम्

प्रश्न ग.
‘तदा ………. अधः पतति।’ इदं वाक्यम् उचितेन पदेन पूरयित्वा पुनः लिखित।
(i) कपोतः
(ii) काक:
(iii) पूरिका
(iv) पूरिकाम्
उत्तराणि :
(iii) पूरिका

DAV Class 5 Sanskrit Book Solutions Chapter 13 कः चतुरः अस्ति?

प्रश्न घ.
‘अत्र …..(1)…….. विशाल: वटवृक्ष: अस्ति।’ अत्र कोष्ठके दत्तं पद्ध संस्कृते कृत्वा लिखत।
(i) एका
(ii) एकम्
(iii) एक:
(iv) एकेन
उत्तराणि :
(iii) एकः।

IV. कर्तृपदै: सह उचितं क्रियापदं चित्वा लिखत (कर्तापदों के साथ क्रियापद को चुनकर लिखिए)

कर्तृपदानि क्रियापदानि
(क) उद्यानम् गायति
(ख) काकः कपोतः च स्थापयति
(ग) काक: पतति
(घ) कपोत: अस्ति
(ङ) कुक्कुरः खादति
(च) स: वसत:
(छ) पूरिका आगच्छति

उत्तराणि :

कर्तृपदानि क्रियापदानि
(क) उद्यानम् अस्ति
(ख) काकः कपोतः च वसत:
(ग) काक: खादति
(घ) कपोत: स्थापयति
(ङ) कुक्कुरः आगच्छति
(च) स: गायति
(छ) पूरिका पतति

DAV Class 5 Sanskrit Book Solutions Chapter 13 कः चतुरः अस्ति?

V. विशेषणै: सह विशेष्यानां संयोजनं कुरुत (विशेषणों के साथ विशेष्यों का संयोग कीजिए)-

विशेषणानि विशेष्या:
(क) सुन्दरम् गीतम्
(ख) अनेके कुक्कुर:
(ग) विशाल: पूरिकाम्
(घ) मूर्ख: वटवृक्ष:
(ङ) बुभुक्षित वृक्षा: पादपा: च
(च) एकाम् काक:
(छ) एकम् उद्यानम्

उत्तराणि :

विशेषणानि विशेष्या:
(क) सुन्दरम् उद्यानम्
(ख) अनेके वृक्षा: पादपा: च
(ग) विशाल: वटवृक्ष:
(घ) मूर्ख: काक:
(ङ) बुभुक्षित कुक्कुर:
(च) एकाम् पूरिकाम्
(छ) एकम् गीतम्

DAV Class 5 Sanskrit Book Solutions Chapter 13 कः चतुरः अस्ति?

VI. निम्नपदानाम् संयोजनं तेषाम् अर्थें: सह कुरुत (निम्न पदों का जोड़ उनके अर्थों के साथ कीजिए)-

अर्था: पदानि
(क) पौधे अतीव
(ख) भूखा गाय
(ग) बहुत अधिक पादपा:
(घ) लेकर बलेन
(ङ) गाओ नीत्वा
(च) ज़बरदस्ती बुभुक्षित:

उत्तराणि :

अर्था: पदानि
(क) पौधे पादपा:
(ख) भूखा बुभुक्षित:
(ग) बहुत अधिक अतीव
(घ) लेकर नीत्वा
(ङ) गाओ गाय
(च) ज़बरदस्ती बलेन

DAV Class 5 Sanskrit Book Solutions Chapter 13 कः चतुरः अस्ति?

VII. घटनानुसारेण निम्नपड्क्त्तीनां पुनर्लेखनं कुरुत (घटना के अनुसार निम्न पंक्तियों को फिर से संयोजित कीजिए –

(क) काकः स्वप्रशंसां श्रुत्वा प्रसन्नः अभवत्।
(ख) उद्याने अनेके पादपाः वृक्षा: च सन्ति।
(ग) चतुरः कुक्कुरः पूरिकां खादित्वा धावति।
(घ) कपोतः एकां पूरिकां स्वकोटरे स्थापयति।
(ङ) उद्यानस्य वटवृक्षे काककपोतौ वसतः।
(च) मूर्खः काकः लज्जितः अभवत्।
(छ) यदा काकः गीतं गायति तदा पूरिका अध: पतति।
उत्तराणि :
(क) उद्याने अनेके पादपाः वृक्षाः च सन्ति।
(ख) उद्यानस्य वटवृक्षे काककपोतौ वसतः।
(ग) कपोतः एकां पूरिकां स्वकोटरे स्थापयति।
(घ) काकः स्वप्रशंसां श्रुत्वा प्रसन्न: अभवत्।
(ङ) यदा काकः गीतं गायति तदा पूरिका अधः पतति।
(च) चतुर: कुक्कुरः पूरिकां खादित्वा धावति।
(छ) मूख्खः काकः लज्जितः अभवत्।

VIII. वचनपरिवर्तनंकृत्वालिखत (वचन परिवर्तन करके लिखिए)-

(क) विकसन्ति (एकवचनम्) _________
(ख) उद्यानम् (बहुवचनम्) _________
(ग) काकः (द्विवचनम्) _________
(घ) पतति (बहुवचनम्) _________
(ङ) गीतम् (द्विवचनम्) _________
(च) सन्ति (द्विवचनम्) _________
उत्तराणि :
(क) विकसति
(ख) उद्यानानि
(ग) काकौ
(घ) पतन्ति
(ङ) गीते
(च) स्तः