DAV Class 5 Sanskrit Book Solutions Chapter 12 कथयन्तु! कस्य कः वर्णः?

Through DAV Sanskrit Book Class 5 Solutions Chapter 12 कथयन्तु! कस्य कः वर्णः?, students can easily access answers to the questions presented in the textbook.

DAV Class 5 Sanskrit Chapter 12 Solutions – कथयन्तु! कस्य कः वर्णः?

Surbhi Sanskrit Book Class 5 Solutions Pdf DAV Chapter 12 कथयन्तु! कस्य कः वर्णः?

1. चित्रं दृष्ट्वा अधोलिखितानाम् प्रश्नानाम् उत्तराणि लिखन्तु (चित्र को देखकर नीचे लिखे प्रश्नों के उत्तर लिखिए)-

DAV Class 5 Sanskrit Book Solutions Chapter 12 कथयन्तु! कस्य कः वर्णः 1
उत्तराणि :
(क) एतस्य पुष्पस्य किम् नाम?
एतस्य पुष्पस्य नाम पाटिलपुष्पम् अस्ति।
अस्य क: वर्ण:?
अस्य वर्णः पाटिलः अस्ति।

(ख) एष: क:?
एष: शशक: अस्ति।
अस्य क: वर्ण:?
अस्य वर्णः श्वेतः अस्ति।

(ग) एष: क:?
एषः भल्लूक: अस्ति।
अस्य क: वर्ण:?
अस्य वर्णः कृष्णः अस्ति।

(घ) एतत् किम्?
एतत् पत्रम् अस्ति।
अस्य क: वर्ण:?
अस्य वर्णः हरितः अस्ति।

(ङ) एतत् किम्?
एतत् दाडिमम् अस्ति।
अस्य क: वर्ण:?
अस्य वर्णः रक्तः अस्ति।

DAV Class 5 Sanskrit Book Solutions Chapter 12 कथयन्तु! कस्य कः वर्णः?

2. मेलनं कुर्वन्तु (मिलान कीजिए)-

DAV Class 5 Sanskrit Book Solutions Chapter 12 कथयन्तु! कस्य कः वर्णः 2
उत्तराणि :
DAV Class 5 Sanskrit Book Solutions Chapter 12 कथयन्तु! कस्य कः वर्णः 5

3. चित्रम् दृष्ट्वा रिक्तस्थानानि पूरयन्तु (चित्र को देखकर खाली स्थानों को भरिए)-

DAV Class 5 Sanskrit Book Solutions Chapter 12 कथयन्तु! कस्य कः वर्णः 3
उत्तराणि :
(क) क: नारिकेलजलं पिबति?
बालक पिबति।
(ख) क: वर्षति?
बद्दल: वर्षति।
(ग) कः प्रकाशं यच्छति?
सूर्य: यच्छति।
(घ) आकाशे क:
उड्डयति?
खग: उड्डयति।
(ङ) वृक्षात् किम् पतति?
(च) क: कर्षति?
पत्रम् पतति।
कृषक: वर्षति।

DAV Class 5 Sanskrit Book Solutions Chapter 12 कथयन्तु! कस्य कः वर्णः?

4. चित्राणि विविधै: वर्णै: रख्जयन्तु नामानि च लिखन्तु (चित्रों को देखकर अनेक रंगों से रंगिए और नामों को लिखिए)-

DAV Class 5 Sanskrit Book Solutions Chapter 12 कथयन्तु! कस्य कः वर्णः 4
उत्तराणि :
(क) कन्दुकम्
(ख) गृहम्
(ग) शशक:
(घ) अश्व:
(ङ) शाकम् (भिण्डिकम्)

DAV Class 5 Sanskrit Book Solutions Chapter 12 कथयन्तु! कस्य कः वर्णः?

चित्रों में रंग स्वयं भरें।

1. अध्यापकः – श्रुते! भवती कम् पश्यति?
श्रुतिः – अहम् शुकम् पश्यामि।
अध्यापक: – श्रुते! शुकस्य वर्ण: क:?
श्रुति: – हरितः।
अध्यापक: – अनुज! वदतु अन्य के के हरितवर्णा: भवन्ति?
अनुजः – घासम्, पत्रम्, तरबूजम् आदयः हरितवर्णा: भवन्ति।
अध्यापक: – मानव! शुकस्य चजचुम् पश्यतु। अस्य क: वर्ण:?
मानवः – अस्य रक्तवर्णः। जपापुष्पम् अपि रक्तवर्णस्य भवति।

हिंदी अनुवाद-
अध्यापक – हे श्रुति! आप किसे (किसको) देखती हो?
श्रुति – मैं तोते को देखती हूँ।
अध्यापक – श्रुति! तोते का रंग क्या है?
श्रुति – हरा।
अध्यापक – हे अनुज! बोलो अन्य कौन-कौन हरे रंग के होते हैं?
अनुज – घास, पत्ता, तरबूज आदि हरे रंग के होते हैं।
अध्यापक – हे मानव! तोते की चोंच को देखो। इसका क्या रंग है?
मानव – इसका लाल रंग है। जपाकुसुम (गुड़हल) भी लाल रंग का होता है।

शब्दार्थः-भवती-आप। कम्-किसे (किसको)। शुकम् – तोते को। शुकस्य-तोते का। हरित:-हरा। वदतु-बोलो। अन्ये-दूसरे। हरितवर्णा:-हरे रंग वाले/के। चन्युम्-चोंच को। पश्यतु-देखो। अस्य-इसका। रक्तवर्ण:- लाल रंग। रक्तवर्णस्य-लाल रंग का।

DAV Class 5 Sanskrit Book Solutions Chapter 12 कथयन्तु! कस्य कः वर्णः?

2. अध्यापक: – स्मृते! काकस्य वर्ण: क:?
स्मृति – कृष्णः।
अध्यापक: – वैभव!काकसदृशा: अन्ये के?
वैभव – पिक:, भल्लूक: , महिषी, भ्रमरः आदयः कृष्णवर्णा: सन्ति।
अध्यापक: – साधु! कृते! के के श्वेतवर्णा: भवन्ति? कृति:-हंस: , बक:, शशक: च श्वेता: भवन्ति।
अध्यापक: – रजत! गगन्स्य वर्ण: कः।
रजतः – गगनस्य वर्णः नीलः भवति। सागरजलम् अपि नीलवर्णस्य भवति।

हिंदी अनुवाद-
अध्यापक – हे स्मृति! कौए का रंग क्या है?
स्मृति – काला।
अध्यापक – हे वैभव! कौए जैसे दूसरे कौन हैं?
वैभव – कोयल, भालू, भैंस, भँवरा आदि काले रंग के होते हैं।
अध्यापक – ठीक! हे कृति! कौन-कौन सफ़ेद रंग के होते हैं?
कृति – हंस, बगुला और खरगोश सफ़ेद्द होते हैं।
अध्यापक – रजत! आकाश का रंग क्या है?
रजत – आकाश का रंग नीला होता है।
समुद्र का जल भी नीले रंग का होता है।

शब्दार्थः-स्मृते!-हे स्मृति! गगनस्य-आकाश का। काकस्य-कौए का। वर्ण: -रंग। काकसदृशा:-कौए की तरह। सागरजलम्-समुद्र का पानी। अन्ये-दूसरे। नीलवर्णस्य-नीले रंग का। के-कौन से। पिक:-कोयल। भल्लूक:-भालू। महिषी-भैंस। भ्रमर:-भँवरा। साधु-सुन्दर/शाबाश/ठीक। कृष्णवर्णा:-काले रंग वाले। बक:बगुला। के-के-कौन-कौन से। भवन्ति-होते हैं। शशक:-खरगोश। श्वेता:-सफ़ेद।

DAV Class 5 Sanskrit Book Solutions Chapter 12 कथयन्तु! कस्य कः वर्णः?

3. अध्यापक: – आकृते! कस्य वर्ण: केसर: भवति?
आकृतिः – नारख्गम् केसरवर्णस्य भवति। आर्य समाजस्य ध्वजः अपि केसरवर्णस्य भवति।
अध्यापक: – ध्रुव! चमेलीपुष्पस्य वर्णः क:?
ध्रुवः – अस्य पीतवर्णः। करवीरम् (कनेर) अपि पीतवर्णस्य भवति।
अध्यापकः – पाटिलपुष्पवस्य क: वर्ण:?
देवेश: – पाटिलपुष्पस्य वर्ण: पाटिलः भवति।
अध्यापकः – साधु देवेश! बालाः आधुना भवन्तः अवगच्छन्ति के मुख्याः वर्णाः भवन्ति।

हिंदी अनुवाद-
अध्यापक – हे आकृति! किसका रंग केसर होता है?
आकृति – नारंगी (संतरा) केसरी रंग का होता है। आर्य समाज का ध्वज (झंडा) भी केसरी रंग का होता है।
अध्यापक – हे ध्रुव! चमेली के फूल का रंग क्या है?
ध्रुव – इसका रंग पीला है। कनेर (का फूल) भी पीले रंग का होता है।
अध्यापक – पाटिल (गुलाब) के फूल का रंग क्या है?
देवेश – पाटिल (गुलाब) के फूल का रंग गुलाबी होता है।
अध्यापक – शाबाश देवेश! बच्चो, अब आप जान गए हैं, कौन से मुख्य रंग होते हैं।

शब्दार्थः-आकृते-हे आकृति !कस्य-किसका। नारड्गम्-नारंगी (संतरा)। ध्वज:-झंडा। वर्ण:-रंग। करवीरम्-कनेर का फूल। पाटिलपुष्पस्य-गुलाब के फूल का। पाटिल:-गुलाबी। भवन्त:-आप सब। मुख्या:-प्रमुख।

DAV Class 5 Sanskrit Ch 12 Solutions – कथयन्तु! कस्य कः वर्णः?

निम्नलिखितं संवादं पठित्वा तदाधारितान् प्रश्नान् उत्तरत (निम्नलिखित संवाद को पढ़कर उस पर आधारित प्रश्नों के उत्तर दीजिए)-

1. अध्यापकः – श्रुते! भवती कम् पश्यति?
श्रुतिः – अहम् शुकम् पश्यामि।
अध्यापक: – श्रुते! शुकस्य वर्ण: क:?
श्रुतिः – हरितः।
अध्यापकः – अनुज! वदतु अन्य के के हरितवर्णा: भवन्ति?
अनुजः – घासम्, पत्रम्, तरबूजम् आदयः हरितवर्णा: भवन्ति।
अध्यापक: – मानव! शुकस्य चजचुम् पश्यतु। अस्य क: वर्ण:?
मानव: – अस्य रक्तवर्णः। जपापुष्पम् अपि रक्तवर्णस्य भवति।

I. एकपदेन उत्तरत (एक शब्द में उत्तर दीजिए)

(क) श्रुतिः कम् पश्यति?
(ख) शुकस्य वर्ण: कीदृशः भवति?
(ग) कि पुष्पं रक्तवर्णस्य भवति?
(घ) शुकस्य चक्चो: वर्ण: क:?
उत्तराणि :
(क) शुकम्
(ख) हरितः
(ग) जपापुष्पम्
(घ) रक्तः

DAV Class 5 Sanskrit Book Solutions Chapter 12 कथयन्तु! कस्य कः वर्णः?

II. पूर्णवाक्येन उत्तरत (वाक्य में उत्तर दीजिए)-

(क) कस्य खगस्य वर्णः हरितः भवति?
(ख) के-के हरित वर्णा: भवन्ति?
उत्तराणि :
(क) शुकस्य वर्णः हरितः भवति।
(ख) घासम्, पत्रम्, तरबूजम्, आद्यः हरितवर्णा: भव्विन।

III. भाषिक कार्यम् (भाषा संबंधी कार्य)-

प्रश्न क.
‘शुकस्य वर्णः हरित भवति।’ अस्मिन् वाक्ये क्रियापद् किम्?
(i) वर्ण:
(ii) हरित:
(iii) भवति
(iv) शुकस्य
उत्तरम् :
(iii) भवति।

प्रश्न ख.
‘घासम् हरितवर्णम्’ अनयो: पदयो: विशेषणं किम्?
(i) हरितवर्णम्
(ii) वर्णम्
(iii) घासम्
(iv) घास:
उत्तरम् :
(i) हरितवर्णम्

DAV Class 5 Sanskrit Book Solutions Chapter 12 कथयन्तु! कस्य कः वर्णः?

प्रश्न ग.
‘अहम् शुकम् पश्यामि।’ अत्र ‘अहम्’ पद्म अस्ति।
(i) कर्म कारक:
(ii) कर्ता कारक:
(iii) करण कारक:
(iv) सम्प्रदान कारक:
उत्तरम् :
(ii) कर्ता कारकः

प्रश्न घ.
‘कालिन्द्म्’ इत्यस्य पदस्य क: पर्याय: संवादे आगत:?
(i) घासम्
(ii) पत्रम्
(iii) शुकम्
(iv) तरबूजम्
उत्तरम् :
(iv) तरबूजम्

IV. समुचितं मेलनम् कुरुत (उचित मिलान कीजिए)-

रक्तवर्ण: – शुक:
कृष्णवर्ण: – कर्गद:/बक:
हरितवर्ण: – सर्षपपुष्पम्
श्वेतवर्ण: – काकः
नीलवर्ण: – शुकचज्चुः
पीतवर्ण: – बद्दलः/समुद्रजलम्
उत्तराणि :
रक्तवर्ण: – शुकचज्चु:
कृष्णवर्ण: – काक:
हरितवर्ण: – शुक:
श्वेतवर्ण: – कर्गद्व:/बक:
नीलवर्ण: – बद्दलः/समुद्रजलम्
पीतवर्ण: – सर्षपपुष्पम्

V. क्रियापदै: सह कर्तृपदानि मेलयत (क्रियापदों के साथ कर्तापदों को मिलाइए)-

कर्तृपदानि – क्रियापदानि
(क) भवती – भवन्ति
(ख) अन्ये – वदतु
(ग) अहम् – पश्यति
(घ) भवान् – भवति
(ङ) जपापुष्पम् – पश्यामि
उत्तराणि :
(क) भवती – पश्चति
(ख) अन्ये – भवन्ति
(ग) अहम् – पश्यामि
(घ) भवान् – वदतु
(ङ) जपापुष्पम् – भवति

VI. निम्न पदानां मूल शब्दम्/मूल धातुम् लिखत (निम्न शब्दों के मूल शब्द/मूल धातु लिखिए)

(क) के – ________
(ख) भवन्ति – ________
(ग) भवती – ________
(घ) पश्यामि – ________
(ङ) शुकम् – ________
(च) रक्तवर्णस्य – ________
उत्तराणि :
(क) के – किम्
(ख) भवन्ति – भू
(ग) भवती – भवत्
(घ) पश्यामि – दृश्
(ङ) शुकम् – शुक
(च) रक्तवर्णस्य – रक्तवर्ण

DAV Class 5 Sanskrit Book Solutions Chapter 12 कथयन्तु! कस्य कः वर्णः?

VII. पदानां विभक्तिं वचनज्य लिखन्तु (पदों की विभक्ति व वचन को लिखिए)-

उत्तराणि :
DAV Class 5 Sanskrit Book Solutions Chapter 12 कथयन्तु! कस्य कः वर्णः 6

2. अध्यापक: – स्मृति! काकस्य वर्णः क:?
स्मृति: – कृष्णः।
अध्यापक: – वैभव! काकसदृशा: अन्ये के?
वैभव: – पिकः, भल्लूक: महिषी, भ्रमर:
आदयः कृष्णवर्णा: सन्ति।
अध्यापक: – साधु! कृते! के के श्वेतवर्णा: भवन्ति?
कृति: – हंस, बक: शशक: च श्वेता: भवन्ति।
अध्यापक: – रजत! गगनस्य वर्ण: क:?
रजतः – गगनस्य वर्णः नीलः भवति। सागरजलम् अपि नीलवर्णस्य भवति।

I. एकपदेन उत्तरत (एक शब्द में उत्तर दीजिए)-

(क) कृष्ण: वर्ण: कस्य भवति?
(ख) बकस्य वर्ण: क: भवति?
(ग) नीलवर्णम् कस्य जल भवति?
(घ) पिकः अपि कीदृशः भवति?
उत्तराणि :
(क) काकस्य
(ख) श्वेतवर्णः (श्वेतः)
(ग) सागरस्य
(घ) कृष्णः

II. पूर्णवाक्येन उत्तरत (पूरे वाक्य में उत्तर दीजिए)

(क) के-के श्वेतवर्णा: भवन्ति?
(ख) गगनस्य क: वर्ण: भवति?
उत्तराणि :
(क) हंसः, बकः, शशकः च श्वेतवर्णा: भवन्ति।
(ख) गगनस्य नीलः वर्णः भवति।

DAV Class 5 Sanskrit Book Solutions Chapter 12 कथयन्तु! कस्य कः वर्णः?

III. भाषिक कार्यम् (भाषा संबंधी कार्य)-

प्रश्न क.
‘गगनस्य वर्णः नीलः भवति। अत्र कर्तृ (कर्ता) पद्ध किम्?
(i) वर्ण:
(ii) नील:
(iii) भवति
(iv) गगनस्य
उत्तरम् :
(i) वर्णः

प्रश्न ख.
‘वर्णः नीलः’ अत्र विशेषणपदं किम् अस्ति?
(i) वर्ण:
(ii) वर्णम्
(iii) नील:
(iv) नीलम्
उत्तरम् :
(iii) नील:

प्रश्न ग.
‘कृते! के के श्वेतवर्णा: भवन्ति’। अत्र क्रियापद किम्?
(i) के के
(ii) कृते
(iii) श्वेतवर्णा:
(iv) भवन्ति
उत्तरम् :
(iv) भवन्ति

DAV Class 5 Sanskrit Book Solutions Chapter 12 कथयन्तु! कस्य कः वर्णः?

प्रश्न घ.
‘कोकिल:’ पद्स्य क: पर्याय: अत्र संवादे लिखितः अस्ति?
(i) महिषी
(ii) पिक:
(iii) भ्रामर:
(iv) भल्लूक:
उत्तरम् :
(ii) पिक:

IV. कर्तृपदै: सह क्रियापदानां संयोजनं समुचितरूपेण कुरुत (कर्तापदों के साथ क्रियापदों का संयोजन उचित रूप से कीजिए)-

कर्तृपदानि क्रियापदानि
वर्ण: भवन्ति
कृष्णवर्णा: भवति
श्वेतवर्णा: सन्ति
सागरजलम् अस्ति
श्वेता: भवन्ति

उत्तराणि :

कर्तृपदानि क्रियापदानि
वर्ण: अस्ति
कृष्णवर्णा: सन्ति
श्वेतवर्णा: भवन्ति
सागरजलम् भवति
श्वेता: भवन्ति

V. क्रियापदानां मूलधातुन् लिखत (निम्न क्रियाओं की मूल धातुओं को लिखिए) –

DAV Class 5 Sanskrit Book Solutions Chapter 12 कथयन्तु! कस्य कः वर्णः 7
उत्तराणि :
DAV Class 5 Sanskrit Book Solutions Chapter 12 कथयन्तु! कस्य कः वर्णः 8

VI. बहुवचने परिवर्तयत कीजिए (बहुवचन में परिवर्तित कीजिए)-

(क) गगनस्य
(ख) भवति
(ग) वर्ण:
(घ) क:
(ङ) हंस:
(च) श्वेत:
उत्तराणि :
(क) गगनानाम्
(ख) भवन्ति
(ग) वर्णा:
(घ) के
(ङ) हंसाः
(च) श्वेता:

DAV Class 5 Sanskrit Book Solutions Chapter 12 कथयन्तु! कस्य कः वर्णः?

VII. विशेषणै: सह विशेष्याणां मेलनं कुरुत (विशेषणों के साथ विशेष्यों को मिलाइए)-

विशेषणानि विशेष्या:
कृष्ण: के
काकसदृशा: बकहंसशका:
श्वेता: काक:
नील: अन्ये
श्वेतवर्णा: वर्ण:

उत्तराणि :

विशेषणानि विशेष्या:
कृष्ण: काक:
काकसदृशा: अन्ये
श्वेता: बकहंसशका:
नील: वर्ण:
श्वेतवर्णा: के

3. अध्यापकः – आकृते! कस्य वर्णः केसरः भवति?
आकृतिः – नारछ्ग्रम् केसरवर्णस्य भवति। आर्य समाजस्य ध्वजः अपि केसरवर्णस्य भवति।
अध्यापक: – ध्रुव! चमेलीपुष्पस्य वर्ण: क:?
ध्रुव: – अस्य पीतवर्णः। करवीरम् (कनेर) अपि पीतवर्णस्य भवति।
अध्यापकः – पाटिलपुष्पवस्य क: वर्णः?
देवेशः – पाटिलपुष्पस्य वर्ण: पाटिल: भवति।
अध्यापक: – साधु देवेश! बालाः आधुना भवन्तः अवगच्छन्ति के मुख्या: वर्णा: भवन्ति।

1. एकपदेन उत्तरत (एक शब्द में उत्तर दीजिए)
(क) कस्य ध्वजः अपि केसरवर्ण: भवति?
(ख) करवीरस्य (कनेरस्य) पुष्पं कस्य वर्णस्य भवति?
(ग) चमेली पुष्पस्य वर्ण क:?
(घ) कस्य फलस्य वर्णः केसरवर्ण: भवति?
उत्तराणि :
(क) आर्यसमाजस्य
(ख) पीतवर्णस्य
(ग) पीतवर्ण:
(घ) नारड्गस्य

II. पूर्णवाक्येन उत्तरत (पूरे वाक्य में उत्तर दीजिए)-

(क) पाटिलपुष्पस्य वर्णः क: भवति?
(ख) आर्यसमाजस्य ध्वजः कीदृशः भवति?
उत्तराणि :
(क) पाटिल पुष्पस्य वर्ण: पाटिलः भवति।
(ख) आर्यसमाजस्य ध्वजः केसरवर्णः भवति।

DAV Class 5 Sanskrit Book Solutions Chapter 12 कथयन्तु! कस्य कः वर्णः?

III. भाषिक कार्यम् (भाषा संबंधी कार्य)-

प्रश्न क.
‘करवीम् अपि पीतवर्णस्य भवति’। अत्र कर्तृपदं (कर्ता पदं) किम्?
(i) करवीरम्
(ii) भवति
(iii) पीतवर्णस्य
(iv) अपि
उत्तरम् :
(i) करवीरम्

प्रश्न ख.
‘के मुख्या: वर्णाः भवन्ति।’ अस्मिन् वाक्ये विशेष्य: क:?
(i) भवन्ति
(ii) के
(iii) मुख्या:
(iv) वर्णा:
उत्तरम् :
(iv) वर्णा:

प्रश्न ग.
‘कस्य वर्ण: केसर: भवति?’ अत्र वाक्य क्रियापद् किमस्ति?
(i) केसर:
(ii) वर्ण:
(iii) भवति
(iv) केसर:
उत्तरम् :
(iii) भवति

DAV Class 5 Sanskrit Book Solutions Chapter 12 कथयन्तु! कस्य कः वर्णः?

प्रश्न घ.
संवादे ‘गुलाबी’ पदस्य अर्थे किं पदं प्रयुक्तम्?
(i) पीत:
(ii) पाटिल:
(iii) केसर:
(iv) नारड्ग
उत्तरम् :
(ii) पाटिल:

IV. निम्न कर्तृपदै: सह क्रियापदानि योजयत (निम्न कर्तापदों के साथ क्रियापदों को जोड़िए)-

कर्तृपदानि क्रियापदानि
(क) भवन्त भवति
(ख) वर्णा: अवगच्छन्ति
(ग) करवीरम् अवगच्छसि
(घ) ध्वज: भवति
(ङ) त्वम् भवन्ति

उत्तराणि :

कर्तृपदानि क्रियापदानि
(क) भवन्त अवगच्छन्ति
(ख) वर्णा: भवन्ति
(ग) करवीरम् भवति
(घ) ध्वज: भवति
(ङ) त्वम् अवगच्छसि

V. निम्नपदानां मूलशब्दं, विभक्तिं वचनज्च लिखत (निम्न पदों के मूल शब्द, विभक्ति और वचन लिखिए)-

DAV Class 5 Sanskrit Book Solutions Chapter 12 कथयन्तु! कस्य कः वर्णः 9
उत्तराणि :
DAV Class 5 Sanskrit Book Solutions Chapter 12 कथयन्तु! कस्य कः वर्णः 10

VI. वचनं परिवर्तयत (वचन बदलिए)-

क: (बहुवचने) ______
भवति (बहुवचने) ______
पीतवर्णस्य (द्विवचने) ______
भवन्ति (एकवचने) ______
कस्य (द्विवचने) ______
वर्णः (बहुवचने) ______
उत्तराणि :
क: – के
भवति – भवन्ति
पीतवर्णस्य – भवन्ति
कस्य – वर्ण:
पीतवर्णयो: – भवति
कयो: – वर्णा:

DAV Class 5 Sanskrit Book Solutions Chapter 12 कथयन्तु! कस्य कः वर्णः?

VII. रिक्त स्थानानि समुचितैः पदैः सम्पूरयत (खाली स्थानों को उचित पदों से पूरा करें)-

(क) _________ केसरवर्णस्य भवति। (नारड्गम्/नारड्ग:/नारङ्गस्य)
(ख) करवीरम् अपि ________ भवति। (पीतवर्णम्/पीतवर्ण:/पीतवर्णस्य)
(ग) पाटिल पुष्पस्य वर्ण: ________ भवति। (पाटिल:/पाटिलम/पाटिला:)
(घ) बाला: अधुना भवन्त: ________ (अवगच्छति/अवगच्छन्ति/अवगच्छसि)
(ङ) आर्यसमाजस्य ध्वजः अपि _________ भवति। (केसरवर्णस्य/केसरवर्णः/केसरवर्णा:)
उत्तराणि :
(क) नारड्गम्
(ख) पीतवर्णस्य
(ग) पाटिलः
(घ) अवगच्छन्ति
(ङ) केसरवर्णस्य।