Through Surbhi Sanskrit Book Class 7 Solutions Pdf DAV Chapter 6 यस्य बुद्धिः तस्य बलम्, students can easily access answers to the questions presented in the textbook.
DAV Class 7 Sanskrit Chapter 6 Solutions – यस्य बुद्धिः तस्य बलम्
Surbhi Sanskrit Book Class 7 Solutions Pdf DAV Chapter 6 यस्य बुद्धिः तस्य बलम्
1. पाठं पठित्वा वदन्तु लिखन्तु च ‘आम्’ अथवा ‘न’-
i. किं काक: वृक्षे वसति स्म? ____________
ii. किं सैनिकाः सर्पस्य विनाशकाय उपायम् अचन्तियन्? ____________
iii. किं सर्प: कुटीरे वसति स्म? ____________
iv. किं राजकुमारः प्रतिदिन सरोवरम् आगच्छति स्म? ____________
v. किं काकी हारं कोटरे अक्षिपत्? ____________
vi. किं काक: सर्पस्य वधम् अकरोत्? ____________
उत्तराणि :
i. आम्
ii. न
iii. न
iv. आम्
v. आम्
vi. न
2. मज्जूषाया: उचितं पदं चित्त्वा रिक्तस्थानानि पूरयन्तु-
i. एकस्मिन् ________ काक: वसति स्म।
ii. काक: स्वशावकान् __________ पालयति स्म।
iii. सर्प: _______ अखादत्।
iv. राजकुमार: सरोवरे __________ प्रतिदिनम् आगच्छति।
v. वस्त्राणि अवतार्य _________ स्थापयति।
उत्तराणि :
i. वृक्षे
ii. स्नेहेन
iii. शावकान्
iv. स्नानाय
v. शिलायाम्
3. मअ्जूषायाः उचितं पर्यायपद चित्त्वा लिखन्तु-
i. दृष्ट्वा _____________________
ii. लब्ध्वा _____________________
iii. गृहीत्वा _____________________
iv. सर्प: _____________________
v. समीपम् _____________________
उत्तराणि :
i. अवलोक्य
ii. प्राप्य
iii. नीत्वा
iv. भुजड्ग:
v. पाश्र्वम्
4. एतेषां प्रश्नानाम् उत्तराणि एकपदेन वदन्तु लिखन्तु च-
i. काकः काकी च कान् स्नेहेन पालयतः स्म? ______________
ii. सर्प: कान् अखादत्? ______________
iii. राजकुमारः कुत्र वस्त्राणि स्थापयति स्म? ______________
iv. काकी चज्च्वा किं धृत्वा कोटरे क्षिपति? ______________
v. सैनिका: काम् अनुसरन्त: अगच्छन्? ______________
vi. सैनिका: कोटरे कम् अपश्यन्? ______________
उत्तराणि :
i. शावकान्
ii. शावकान्
iii. शिलायाम्
iv. हारम्
v. काकीम्
vi. कृष्णसर्पम्
5. एतेषां प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-
i. सर्प: शावकान् दृष्ट्वा किम् अचिन्तयत्?_______________
ii. क: सर्पस्य विनाशस्य उपायम् अचिन्तयत्?_______________
iii. सर्प मृतं दृष्ट्वा काक: काकी च कीदृशौ अभवताम्?_______________
iv. के सर्पस्य वधम् अकुर्वन्?_______________
v. वृक्षस्य कोटरे क: वसति स्म?_______________
उत्तराणि :
i. सर्षः शावकान् दृष्ट्वा अचिन्तयत्-“अहम् अवश्यम् एव एतान् शावकान् भक्षयिष्यामि।”
ii. काक: सर्पस्य विनाशस्य उपायम् अचिन्तयत्।
iii. सर्प मृत दृष्ट्वा काक: काकी च निश्चिन्तौ अभवताम्।
iv. सैनिका: सर्पस्य वधम् अकुर्वन्।
v. वृक्षस्य कोटरे सर्पः वसति स्म।
6. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु-
i. काकः काकी च वृक्षे अवसताम्।
ii. काकः विलापं कुर्वन्तीं काकीम् अपश्यत्।
iii. राजकुमारः प्रतिदिनं सरोवरम् आगच्छति।
iv. काकी हारम् अनयत्।
v. सैनिका: कोटरे कृष्णसर्पम् अपश्यन्।
vi. कृष्णसर्प मृतं दृष्ट्वा काक: काकी च निश्चित्तौ अभवताम्।
उत्तराणि :
i. काक: काकी च कुत्र अवसताम्?
ii. काक: विलापं कुर्वन्तीं काम् अपश्यत्?
iii. क: प्रतिदिनं सरोवरम् आगच्छति?
iv. का हारम् अनयत्?
v. सैनिका: कुत्र कृष्णसर्पम् अपश्यन् ?
vi. कृष्णसर्प मृतं दृष्ट्वा कौ निश्चिन्तौ अभवताम् ?
7. अधोलिखितवाक्यानि कथाक्रमानुसारेण लिखन्तु-
i. काक: काकी च स्वशावकान् स्नेहेन पालयतः स्म।
ii. सर्प: शावकान् अखादत्।
iii. वृक्षे काक: काकी च वसतः स्म।
iv. तौ सर्पस्य विनाशस्य उपायम् अचिन्तयताम्।
v. सैनिकाः सर्पस्य वधम् अकुर्वन्।
vi. काकी चज्च्वा हारं धृत्वा सर्पस्य कोटरे अक्षिपत्।
उत्तराणि :
i. वृक्षे काकः काकी च वसतः स्म।
ii. काक: काकी च स्वशावकान् स्नेहेन पालयत: स्म।
iii. सर्प: शावकान् अखादत्।
iv. तौ सर्पस्य विनाशस्य उपायम् अचिन्तयताम्।
v. काकी चन्च्वा हारं धृत्वा सर्पस्य कोटरे अक्षिपत्।
vi. सैनिकाः सर्पस्य वधम् अकुर्वन्।
मूल्यात्मक: प्रश्न:-
अस्मिन् पाठे काक: स्वपरिवारेण सह स्नेहेन वसति। काक: काकी च मिलित्वा धैर्येण विवेकेन च समस्याया: समाधानम् अकुरुताम्।
i. भवन्तः कक्षायां सहपाठिभिः सह कथं वसन्ति?
ii. भवन्तः जीवने आगतानां समस्यानां समाधान कथं कुर्वन्ति।
उत्तराणि :
i. वयं कक्षायां सहपाठिभिः सह सदैव सहयोगेन प्रेरणा च वसामः।
ii. वयं जीवने आगतानां समस्यानां समाधानं धैर्येण विवेकेन च कुर्मः।
गतिविधि:-
पाठस्य सहायतया उचितवर्णै: रिक्तस्थानानि पूरयित्वा शब्दनिर्माणं कुर्वन्तु-
उत्तराणि :
व्याकरणम् :
‘तुमुन्’ प्रत्ययः
अधोलिखितं संवादं ध्यानेन पठन्तु
(बहूनि मित्राणि मिलित्वा भ्रमितुम् गच्छन्ति)
रमा – मीते! त्वम् अधुना किं खादितुम् इच्छसि?
मीता – खादितुम् न। अहम् तु पातुम् इच्छामि।
रमा – कल्पने! त्वम्?
कल्पना – अहम् तु न खादितुम इच्छामि न तु पातुम् एव इच्छामि। अहम् तु केवलम् एतत् क्रीडनकम् क्रेतुम् इच्छामि।
रमा – अमित! तव का इच्छा?
अमित: – अहं तु एकं खेलम् एव खेलितुम् इच्छामि।
मीता – अतुल! त्वम्?
अतुलः – अहम् तु एतस्य स्थानस्य शोभाम् एव द्रष्टुम् इच्छामि।
रमा – वन्दने! किं त्वं किज्चित कथयितुम् इच्छसि?
वन्दना – आम्।
रमा – कापि चिन्ता अस्ति?
वन्दना – न, परन्तु अहम् शीघ्रम् एव गृहं गन्तुम् इच्छामि।
अतुलः – किमर्थम्?
वन्दना – अद्य मम मातुल: मम गृहम् आगमिष्यति।
अमितः – अहो! एवम्।
वन्दना – आम्!
सर्व परस्परं वदन्ति-उचितम्। वयं जलपानं कृत्वा शीघ्रम् एव चलिष्यामः। (सर्व जलपानं कुर्वन्ति)
पाठ्यपुस्तक सुरभिः की पृष्ठ संख्या-52 को पढकर समझें।
अस्मिन् संवादे स्थूल-अक्षरैः लिखितानि पदानि अध: रिक्तस्थानेषु लिखित्वा धातुं प्रत्ययं च पृथक् कृत्वा लिखन्तु-
उदाहरणम् – भ्रमितुम् (to walk, for walking) (श्रम् + तुमुन्)
खेलितुम् (to play, for playing) (खेल् + तुमुन्)
उत्तराणि :
i. खादितुम् (To Eat, For Eating) (खाद् + तुमुन्)
ii. पातुम् (To Drink, For drinking) (पा + तुमुन्)
iii. क्रेतुम् (To purches, For Purchasing) (क्रीण् + तुमुन्)
iv. द्रष्टुम् (To See, For Seeing) (दृश् + तुमुन्)
v. कथयितुम् (To ask, For asking) (कथ् + तुमुन्)
vi. गन्तुम् (To go, For going) (गम् + तुमुन्)
अभ्यास:
1. अधः मज्जूषायां प्रदत्तैः शब्दैः रिक्तस्थानानि पूरयन्तु-
उत्तराणि :
माता – सुमन! त्वम् अधुना किं कर्तुम् इच्छसि?
सुमन: – अहम् पठितुम् इच्छामि।
माता – सुधे! त्वम्?
सुधा – अहम् लेखितुम् इच्छामि।
माता – युवयो: का अपि उद्यानं गन्तुम् न इच्छति?
सुमनः सुधा च – न, न अम्बे ! न।
2. ‘तुमुन्’ प्रत्ययान्तान् शब्दान् चित्वा धातुं प्रत्ययं च पृथक् कृत्वा लिखन्तु-
हसितुं भ्रमितुं द्रष्टुं खेलितुं खादितुं तथा।
कथां श्रोतुं च स्वपितुं च मह्यं रोचते सदा।
उत्तराणि :
i. हस् + तुमुन्
ii. भ्रम् + तुमुन्
iii. दृश् + तुमुन्
iv. खेल + तुमुन्
v. खाद् + तुमुन्
vi. श्रोत् + तुमुन्
vii. स्वय् + तुमुन्
3. मज्जूषाया: उचित ‘तुमुन्’ प्रत्ययान्तं पदं चित्वा वाक्यानि पूरयन्तु-
i. राधा जलं __________ इच्छति।
ii. अनिलः फलम् ___________ बहि: गच्छति।
iii. रमा __________ विद्यालयं गच्छति।
iv. रुगण: जन: ___________ इच्छति।
v. राधा नमितां कथयति यत् अहम् अत्र _________ इच्छामि।
vi. रमा-भवती तरणसरोवरं किमर्थम् गच्छति?
vii. सरिता-अहं तरणसरोवरं ___________ गच्छामि।
उत्तराणि :
i. राधा जलं पातुम् इच्छति।
ii. अनिलः फलम् नेतुम् बहि: गच्छति।
iii. रमा पठितुम् विद्यालयं गच्छति।
iv. रुग् जनः जीवितुम् इच्छति।
v. राधा नमितां कथयति यत् अहम् अत्र स्थातुम् इच्छामि।
vi. रमा-भवती तरणसरोवर किमर्थम गच्छति?
vii. सरिता-अहं तरणसरोवरं तर्तुम् गच्छामि।
4. कोष्ठके लिखित-धातुभिः सह ‘तुमुन्’ प्रत्ययं योजयित्वा रिक्तस्थानानि पूरयन्तु-
i. अहं प्रश्नं ___________ इच्छामि। (प्रच्छ + तुमुन)
ii. शिशु: पादाभ्यां ___________ इच्छति। (चल् + तुमुन्)
iii. वयम् अधुना ___________ गच्छामः। (क्रीड् + तुमुन्)
iv. स: बालक: चिकित्सक: ___________ इच्छति। (भू + तुमुन्)
v. जनक: देवं ___________ देवालयं गच्छति। (नम् + तुमुन्)
vi. माता भोजनं __________ पाकशालायाम् अस्ति। (पच् + तुमुन्)
vii. ते _________ क्रीडाक्षेत्रम् अगच्छन्। (धाव् + तुमुन्)
उत्तराणि :
i. प्रष्टुम्
ii. चलितुम्
iii. क्रीडितुम्
iv. भवितुम्
v. नन्तुम्
vi. पक्तुम्
vii. धावितुम्।
1. एकस्मिन् वृक्षे एक: काक: स्वपरिवारेण सह स्नेहेन वसति स्म। तत्र एक: सर्पः अपि वसति स्म। काक: काकी च शावकान् स्नेहेन पालयतः स्म। सर्प: एतान् शावकान् दृष्ट्वा अचिन्तयत्- “अहम् अवश्यम् एव एतान् शावकान् भक्षयिष्यामि।”
हिंदी अनुवाद – एक वृक्ष पर एक कौआ अपने परिवार के साथ प्रेम से रहता था। वहाँ एक साँप भी रहता था। कौआ और कौवी बच्चों को प्रेम से पालते थे। साँप ने इन बच्चों को देखकर सोचा-“मैं ज़रूर ही इन बच्चों को खाऊँगा।” शब्दार्थ:-वसति स्म-रहता था। शावकान्-बच्चों को। स्नेहेन-प्रेम (प्यार) से। पालयतः स्म-(दोनों) पालते थे।
2. एकदा सः सर्पः अवसर लब्ध्वा शावकान् अखादत्। काक: काकी च बहुविलापम् अकुरुताम्। काक: सर्पस्य विनाशस्य उपायम् अचिन्तयत्। काक: काकीं कथयति- ” राजकुमारः प्रतिदिनं सरोवरे स्नानाय आगच्छति। स: स्ववस्त्राणि आभूषणानि च अवतार्य एकस्यां शिलायां स्थापयति। त्वं तस्य हारं गृहीत्वा सर्पस्य कोटरे क्षिप।”
हिंदी अनुवाद – एक बार उस साँप ने समय पाकर बच्चों को खा लिया। कौआ और कौवी बहुत रोए। कौए ने साँप के नाश का उपाय सोचा। कौआ कौवी से कहता है-” “तालाब पर हररोज़ राजकुमार स्नान के लिए आता है। वह अपने वस्त्रों और आभूषणों (ज़ेवरों) को उतार करके एक पत्थर पर रख देता है। तुम उसके हार को उठाकर (लेकर) साँप के कोटर (खोखल) में डाल देना।”
शब्दार्थः – एकदा-एक बार। अवसरम्-उचित समय को। लब्धवा-पाकर के। बहुविलापम्-बहुत रोना। सरोवरे-तालाब में। शिलायाम्-पत्थर पर (पत्थर के टुकड़े पर)। स्थापयति-रख देता है। स्नानाय-नहाने के लिए।
3. काकी अकथयत् – अहम् एवम् एव करिष्यामि।” एकदा अवसरं लब्ध्वा काकी राजकुमारस्य हारम् गृहीत्वा कोटरे अक्षिपत्। सैनिका: काकीम् अनुसरन्तः तत्र एव वृक्षस्य समीपम् आगच्छन्। सैनिका: कोटरे कृष्णसर्प दृष्ट्वा सर्पस्य वधम् अकुर्वन् हारं च गृहीत्वा अगच्छन्। एवं दुष्टसर्पस्य वधः अभवत्। कृष्णसर्पं मृतं दृष्ट्वा काक: काकी च निश्चिन्तौ अभवताम्।
हिंदी अनुवाद – कौवी ने कहा-” मैं ऐसा ही करूँगी।” एक बार समय पाकर कौवी ने राजकुमार का हार लेकर (साँप के) खोखल (कोटर) में डाल दिया। सिपाही कौवी का पीछा करते हुए वहीं पेड़ के पास आ गए। सैनिकों (सिपाहियों) ने खोखल (कोटर) में काले साँप को देखकर-साँप का वध कर दिया और हार को लेकर चले गए। इस दुष्ट साँप का वध (नाश) हो गया। काले साँप को मरा हुआ देखकर कौआ और कौवी चिंता रहित (सुखी) हो गए।
शब्दार्थः – गृहीत्वा-उठाकर (ले जाकर)। कोटरे-खोखल में। अक्षिपत्-रख दिया। अनुसरन्तः-पीछा करते हुए। निश्चिन्तौ-चिंता से रहित (सुखी)।
DAV Class 7 Sanskrit Ch 6 Solutions – यस्य बुद्धिः तस्य बलम्
1. निम्न वाक्याति पठिता तदाधारितानां प्रश्नानाम् उत्तराणि लिखत-
(क) एकस्मिन् वृक्षे एक: काक: स्वपरिवारेण सह स्नेहेन वसति स्म। तत्र एक: सर्पः अपि वसति स्म। काक: काकी च शावकान् स्नेहेन पालयतःस्म। सर्पः एतान् शावकान् दृष्ट्वा अचिन्तयत्- “अहम् अवश्यम् एव एतान् शावकान् भक्षयिष्यामि।”
प्रश्ना:
I. एकपदेन उत्तरत-
प्रश्न i.
काक: केन सह स्नेहेन वसति स्म?
(क) स्वपरिवारेण
(ख) स्वजनेन
(ग) स्वमित्रेण
(घ) स्वबालकेन
उत्तरम् :
(क) स्वपरिवारेण
प्रश्न ii.
काक: काकी च कान् स्नेहेन पालयतः स्म?
(क) जनान्
(ख) शिशून्
(ग) मनुष्यान्
(घ) शावकान्
उत्तरम् :
(घ) शावकान्
II. पूर्णवाक्येन उत्तरत-
प्रश्न :
सर्पः काकस्य बालकान् दृष्टवा किन् अचिन्तयत्?
उत्तरम् :
सर्प: काकस्य बालकान् दृष्ट्वा अचिन्तयत्-“अहम् अवश्यम् एव एतान् शावकान् भक्षयिष्यामि।”
III. भाषिक कार्यम्-
प्रश्न i.
पाठे ‘एकस्मिन्’ विशेषणस्य क: विशेष्य: अस्ति?
(क) बाले
(ख) काके
(ग) वृक्षे
(घ) सर्प
उत्तरम् :
(ग) वृक्षे
प्रश्न ii.
अत्र ‘काक:’ पदस्य स्त्रीलिड्गः कः अस्ति?
(क) काकी
(ख) काकौ
(ग) काकम्
(घ) काकीम्
उत्तरम् :
(क) काकी
(ख) एकदाः स: सर्पः अवसरं लब्ध्वा शावकान् अखादत्। काकः काकी च बहुविलापम् अकुरुताम्। काक: सर्पस्य विनाशस्य उपायम् अचिन्तयत्। काक: काकी कथयति- ” राजकुमारः प्रतिदिन सरोवरे स्नानाय आगच्छति। स: स्ववस्त्राणि आभूषणानि च अवतार्य एकस्यां शिलायां स्थापयति। त्वं तस्य हारं गृहीत्वा सर्पस्य कोटरे क्षिप।” काकी अकथयत्- “अहम् एवम् एव करिष्यामि।”
प्रश्ना:
I. एकपदेन उत्तरत-
प्रश्न i.
क: काकस्य शावकान् अखादत्?
(क) स:
(ख) सर्प:
(ग) कीट:
(घ) मयूर:
उत्तरम् :
(ख) सर्प:
प्रश्न ii.
प्रतिदिन सरोवरे क: आगच्छति?
(क) सेवक:
(ख) जन:
(ग) राजकुमार:
(घ) राजा
उत्तरम् :
(ग) राजकुमार:
II. पूर्णवाक्येन उत्तरत-
प्रश्न :
काक: किम् अचिन्तयत्?
उत्तरम् :
काकः सर्पस्य विनाशस्य उपायम् अचिन्तयत्।
III. भाषिक कार्यम्-
प्रश्न i.
‘गृहीत्वा’ पदे क: प्रत्ययः अस्ति?
(क) त्वा
(ख) ल्यप्
(ग) तुमुन्
(घ) क्वा
उत्तरम् :
(घ) क्वा
प्रश्न ii.
अनुच्छेदे ‘अहम्’ कर्तृपदस्य क्रियापदम् किम्?
(क) करिष्यामि
(ख) करिष्यामः
(ग) करिष्यति
(घ) करिष्यन्ति।
उत्तरम् :
(क) करिष्यामि
(ग) एकदा अवसरं लख्ध्वा काकी राजकुमारस्य हारम् गृहीत्वा कोटरे अक्षिपत्। सैनिकाः काकीम् अनुसरन्तः तत्र एव वृक्षस्य समीपम् अगच्छन्। सैनिका: कोटरे कृष्णसर्प दृष्ट्वा सर्पस्य वधम् अकुर्वन् हारं च गृहीत्वा आगच्छन्। एवं दृष्टसर्पस्य वधः अभवत्। कृष्णसर्षं मृतं दृष्ट्वा काक: काकी च निश्चिन्तौ अभवताम्।
प्रश्ना:
I. एकपदेन उत्तरत-
प्रश्न i.
काकी राजकुमारस्य हारं गृहीत्वा कुत्र अक्षिपत्?
(क) गृहे
(ख) राजप्रासादे
(ग) कोटरे
(घ) नगरे
उत्तरम् :
(ग) कोटरे
प्रश्न ii.
कौ निश्चिन्तौ अभवताम्?
(क) काकौ
(ख) काक: काकी च
(ग) काकी काकी च
(घ) काक: काक: च
उत्तरम् :
(ख) काक: काकी च
II. पूर्णवाक्येन उत्तरत-
प्रश्न :
सैनिकाः काकीम् अनुसरन्तः कुत्र आगच्छन्?
उत्तरम् :
सैनिकाः काकीम् अनुसरन्तः तत्र एव वृक्षस्य समीपम् आगच्छन्।
III. भाषिक कार्यम्-
प्रश्न i.
‘दूरम्’ इति पदस्य विपरीतपदम् अत्र कि लिखितम्?
(क) निकषा
(ख) सामीप्यम्
(ग) अध:
(घ) समीपम्
उत्तरम् :
(घ) समीपम्
प्रश्न ii.
‘वृक्षस्य’ इति पदस्य वर्ण विच्छेदे उचितेन पदेन रिक्तस्थान सम्पूरतव् + …… + क् + ष् + अ + स् + य् + आ।
(क) र्
(ख) रु
(ग) ऋ
(घ) रे
उत्तरम् :
(ग) ऋ
2. अस्य वाक्यस्य उचितेन वाक्येन भावलेखन कुरुत-
(क) ‘यस्य बृद्धिः तस्य बलम्’ अर्थात्
i. यस्य बुद्धिः तस्य समीपे बलं भवति।
ii. यस्य जनस्य बुद्धि: भवति तस्य समीपे एव बलं भवति।
iii. यस्य जनस्य बुद्धि: भवति तस्य समीपे बलं न भवति।
उत्तरम् :
ii. यस्य जनस्य बुद्धिः भवति तस्य समीपे एव बलं भवति।
(ख) ‘यस्य बुद्धिः तस्य बलम्’ अस्य भावार्थः अयम् अस्ति-
संसारे यस्य …… i…… समीपे बुद्धिः रूपी धनं भवति तस्य एव समीपे ………ii……. भवति। बुद्धिहीन: ……..iii…… संसारे कदापि ………iv…….. भवितुं न शक्नोति। अतः बुद्धिः मनुष्यस्य प्रमुखं ……..v……. भवति।
मज्जूषा- धनं, जनः, जनस्य, बलम्, शक्तिमान्
उत्तराणि :
i. जनस्य
ii. बलम्
iii. जनः
iv. शक्तिमान्
v. धनं।
3. निम्न वाक्येषु रेखाइ्कितानां पदानां स्थाने प्रश्ननिर्माणं कुरुत-
प्रश्न i.
एकस्मिन वृक्षे एक: काक: वसति स्म।
(क) कदा
(ख) कति
(ग) कुत्र
(घ) कुत:
उत्तरम् :
(ग) कुत्र
प्रश्न ii.
तत्र एक: सर्प: अपि अवसत्।
(क) क:
(ख) का
(ग) कम्
(घ) किम्
उत्तरम् :
(क) क:
प्रश्न iii.
काकौ बालानू स्नेहेन अपालयताम्।
(क) क:
(ख) कम्
(ग) कथम्
(घ) कान्
उत्तरम् :
(घ) कान्
प्रश्न iv.
अहन अश्वयमेव एतान् शावकान् भक्षयिष्यामः।
(क) कम्
(ख) किम्
(ग) क:
(घ) काम्
उत्तरम् :
(ग) क:
प्रश्न v.
सर्प: अवसरं लब्ध्वा शावकान् अखादत्।
(क) कम्
(ख) किम्
(ग) कथम्
(घ) काम्
उत्तरम् :
(ख) किम्
प्रश्न vi.
काक: काकी च बहुविलापम् अकुर्ताम्।
(क) क:
(ख) का
(ग) कौ
(घ) के
उत्तरम् :
(ग) कौ
प्रश्न vii.
काकः सर्पस्य नाशम् अचिन्तयत्।
(क) कः
(ख) कस्य
(ग) कस्या:
(घ) कस्याम्
उत्तरम् :
(ख) कस्य
प्रश्न viii.
काक: काकीम अकथयत्।
(क) काम्
(ख) कम्
(ग) किम्
(घ) कान्
उत्तरम् :
(क) काम्
प्रश्न ix.
त्वं तस्य हारं गृहीत्वा सर्पस्य कोटरे क्षिप।
(क) क:
(ख) का
(ग) किम्
(घ) काम्
उत्तरम् :
(ख) का
प्रश्न x.
एकदा काकी राजकुमारस्य हारं कोटरे अक्षिपत्।
(क) क:
(ख) कस्य
(ग) कस्या:
(घ) कस्मिन्
उत्तरम् :
(ख) कस्य
प्रश्न xi.
सैनिका: काकीम् अनुसरन्तः वृक्षस्य समीपम् अगच्छन्।
(क) का:
(ख) क:
(ग) का
(घ) के
उत्तरम् :
(घ) के
प्रश्न xii.
सैनिका: सर्पस्य वधं कृत्वा हारं गृहीत्वा अगच्छन्।
(क) किम्
(ख) काम्
(ग) कम्
(घ) क:
उत्तरम् :
(क) किम्
प्रश्न xiii.
अधुना काकौ निश्चिन्तौ अभवताम्।
(क) के
(ख) का
(ग) कौ
(घ) क:
उत्तरम् :
(ग) कौ।
4. निम्न वाक्यानि कथाक्रमानुसारं पुनः लिखत-
(क) i. सर्प: काकयोः शावकान् दृष्ट्वा ताम् खादितुम् अचिन्तयत्।
ii. एवम् सर्पस्य नाशः अभवत्।
iii. काक: काकी च एकस्मिन् वृक्षे अवसताम्।
iv. अवसरं प्राप्य सर्पः शावकान् अखादत्।
v. सैनिका: हारं प्राप्तुं सर्पस्य वधम् अकुर्वन्।
उत्तराणि :
i. काकः काकी च एकस्मिन् वृक्षे अवसताम्।
ii. सर्पः काकयोः शावकान् दृष्ट्वा ताम् खादितुम् अचिन्तयत्।
iii. अवसरं प्राप्य सर्प: शावकान् अखादत्।
iv. सैनिका: ह्रारं प्राप्तुं सर्पस्य वधम् अकुर्वन्।
v. एवम् सर्पस्य नाशः अभवत्।
(ख) i. सैनिकाः काकीम् अनुसरन्तः वृक्षस्य समीपम् अगच्छन्।
ii. एवं सर्प मृतं दृष्ट्वा काकः काकी च निश्चिन्तौ अभवताम्।
iii. तत्र एक: सर्प: अपि अवसत्।
iv. काक: काकी च स्वशावकैः सह एकस्मिन् वृक्षे अवसताम्।
v. सर्प: काकयो: शावकान् अखादत्।
उत्तराणि :
i. काक: काकी च स्वशावकै: सह एकस्मिन् वृक्षे अवसताम्।
ii. तत्र एक: सर्प: अपि अवसत्।
iii. सर्प: काकयो: शावकान् अखादत्।
iv. सैनिकाः काकीम् अनुसरन्तः वृक्षस्य समीपम् अगच्छन्।
v. एवं सर्ष मृतं दृष्ट्वा काक: काकी च निश्चिन्तौ अभवताम्।
(ग) i. काकौ अतीव दुः:खितौ भूत्वा विलापम् अकुरुताम्।
ii. तत्रैव वृक्षे वसन् सर्प: काकयो: शावकान् अखादत्।
iii. सैनिकाः हारम् अन्विष्य सर्पम् अमारयन्।
iv. काक: एकम् उपायम् अचिन्तयत्।
v. काकी राजकुमारस्य हारं नीत्वा सर्पस्य कोटरे अक्षिपत्।
उत्तराणि :
i. तत्रैव वृक्षे वसन् सर्प: काकयो: शावकान् अखादत्।
ii. काकौ अतीव दु:खितौ भूत्वा विलापम् अकुरुत्वा।
iii. काकः एकम् उपायम् अचिन्तयत्।
iv. काकी राजकुमारस्य हार नीत्वा सर्पस्य कोटरे अक्षिपत्।
v. सैनिका: हारम् अन्विष्य सर्पम् अमारयन्।
5. ‘क’ वर्गीय पदानां ‘ख’ वर्गीय पदै: सह मेलनं कुरुत-
‘क’ | ‘ख’ |
i. एकस्मिन् | भुजंग: |
ii. वसति स्म | शिशून् |
iii. बहुविलापम् | काकी |
iv. बालान् | वृक्षे |
v. काक: | प्रेम्णा |
vi. सरोवरे | उचितं समयम् |
vii. सर्प: | अवसत् |
viii. स्नेहेन | अतीवरोदनम् |
ix. अवसरम् | प्रस्तरे |
x. हारम् | तडागे |
xi. शिलायाम् | नाशम् |
xii. समीपम् | आभूषणम् |
xiii. वधम् | निकटम् |
उत्तरम् :
‘क’ | ‘ख’ |
i. एकस्मिन् | वृक्षे |
ii. वसति स्म | अवसत् |
iii. बहुविलापम् | अतीवरोदनम् |
iv. बालान् | शिशून् |
v. काक: | काकी |
vi. सरोवरे | तडागे |
vii. सर्प: | भुजंग: |
viii. स्नेहेन | प्रेम्णा |
ix. अवसरम् | उचितं समयम् |
x. हारम् | आभूषणम् |
xi. शिलायाम् | प्रस्तरे |
xii. समीपम् | निकटम् |
xiii. वधम् | निकटम् |