We have given detailed NCERT Deepakam Class 6 Sanskrit Book Solutions Chapter 9 यो जानाति सः पण्डितः Textbook Questions and Answers come in handy for quickly completing your homework.
यो जानाति सः पण्डितः Sanskrit Class 6 Chapter 9 Question Answer NCERT Solutions
Sanskrit Class 6 Chapter 9 Question Answer यो जानाति सः पण्डितः
वयम् अभ्यासं कुर्मः (हम सब अभ्यास करते हैं)
प्रश्न 1.
पाठस्य आधारेण निम्नलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखन्तु ।
(पाठ के आधार पर निम्नलिखित प्रश्नों के एक शब्द में उत्तर लिखिए -)
(क) भोजनान्ते पातुं योग्यं किम् ?
(ख) सर्वदेवानां वन्दनीयः कः ?
(ग) जयन्तः कस्य सुतः ?
(घ) लङ्कायां मिलित्वा कस्य पूर्णरूपम् अस्ति ?
उत्तराणि :
(क) तक्रम्,
(ख) शिव:,
(ग) शक्रस्य,
(घ) कुम्भकर्णः।
प्रश्न 2.
पाठस्य आधारेण निम्नलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु ।
(पाठ के आधार पर निम्नलिखित प्रश्नों के पूर्ण वाक्यों में उत्तर लिखिए।)
(क) विष्णुपदं कथं प्रोक्तम् ?
(ख) कस्य आदिः अन्तः च ‘न’ अस्ति?
(ग) नरः काश्यां किम् इच्छति?
(घ) कुलालस्य गृहे अर्धं किम् अस्ति ?
उत्तराणि :
(क) विष्णुपदं दुर्लभम् प्रोक्तम् ।
(ख) ‘न’ आदिः अन्तः च ‘न’ अस्ति ।
(ग) नरः काश्यां मृत्युञ्जयः इच्छति ।
(च) कुलालस्य गृहे अर्धं कुम्भः अस्ति ।
प्रश्न 3.
अधोलिखितानि शब्दरूपाणि पठन्तु अवगच्छन्तु स्मरन्तु च।
(नीचे लिखे शब्द रूपों को पढिए और याद कीजिए ।)
प्रश्न 4.
उदाहरणानुसारं वाक्यानि लिखन्तु ।
(उदाहरण के अनुसार वाक्यों को लिखिए ।)
उत्तराणि :
(क) द्विचक्रिका चक्रम् – द्विचक्रिकायाः चक्रं भ्रमति ।
(ख) वृक्षः फलम् – वृक्षस्य फलं खादति ।
(ग) छात्रा नाम – छात्रायाः नाम पृच्छति।
(घ) रामः पुस्तकम् – रामस्य पुस्तकम् आनयति ।
(ङ) मन्दिरम् शिखरम् – मन्दिरस्य शिखरं पश्यति ।
प्रश्न 5.
तालिकायां प्रदत्तानां शब्दानां षष्ठी विभक्तेः रूपाणि रिक्तस्थाने लिखन्तु ।
(तालिका में दिये गये शब्दों की ‘ षष्ठी विभक्ति’ के रूपों को रिक्त स्थानों में लिखिए |)
उत्तराणि-
पुल्लिङ्गम् | स्त्रीलिङ्गम् | नपुंसकलिङ्गम् |
यथा- देवः – देवस्य | रमा – रमायाः | भवनम् – भवनस्य |
(1) वृक्ष: – वृक्षस्य | छाञा – छात्रायाः | उद्यानम् – उद्यानस्य |
(2) द्वारपाल: – द्वारपालस्य | दोला – दोलायाः | वनम् – वनस्य |
(3) स्यूतः – स्यूतस्य | उपासना – उपासनायाः | सूत्रम् – सूत्रस्य |
(4) अनुजः – अनुजस्य | पुस्तिका – पुस्तिकायाः | पत्रम् – पत्रस्य |
(5) अग्रजः – अग्रजस्य | भ्रातृजाया – भ्रातृजायायाः | यन्त्रम् – यन्त्रस्य |
(6) पितामह: – पितामहस्य | अग्रजा – अग्रजायाः | वातायनम् – वातायनस्य |
(7) मातुल। – मातुलस्य | स्नुषा – स्नुषायाः | पुष्पम् – पुष्पस्य |
(8) प्राचार्य: – प्राचार्यस्य | लेखनी – लेखन्याः | सङ्गणकम् – सङ्गणकस्य |
(9) विद्यालयः – विद्यालयस्य | पत्नी – पत्न्याः | गृहम् – गृहस्य |
(10) पितृव्यः – पितृव्यस्य | पुत्री – पुत्र्याः | वार्तापत्रम् – वार्तापत्रस्य |
प्रश्न 6.
रिक्तस्थानेषु कुटुम्बस्य परिचयं लिखन्तु ।
(रिक्त स्थानों में अपने परिवार का परिचय लिखिए |)
यथा – मम नाम दिनेशः । मम पितुः नाम सुरेशः ।
ममः मातुः नाम ………..
मम अग्रजस्य नाम ……….
मम अनुजायाः नाम ………..
मम पितामहस्य नाम ………..
मम पितामह्याः नाम ………..
मम पितृव्यस्य नाम ……… ।
मम पितृव्यायाः नाम ……… । एतत् मम कुदुम्बकम् ।
उत्तराणि :
छात्र स्वयं करें।
प्रश्न 7.
अधः श्रीरामस्य कुटुम्बस्य रेखाचित्रम् अस्ति । चित्रं दृष्ट्वा उदाहरणानुसारं वाक्यानि रचयन्तु । (नीचे श्री राम के परिवार का रेखा चित्र है चित्र देखकर उदाहरण के अनुसार वाक्य बनाइए ।)
यथा- रामस्य पिता दशरथः
उत्तराणि :
रामः
1. रामस्य पिता दशरथः । दशरथस्य पुत्रः रामः ।
2. रामस्य माता कौशल्या । कौशल्यायाः पुत्रः समः ।
3. रामस्य श्वसुरः जनकः । जनकस्य जमाता रामः ।
4. रामस्य पत्नी सीता । सीतायाः पतिः रामः ।
5. रामस्य श्वश्रूः सुनयना । सुनयनायाः जमाता रामः ।
6. रामस्य अनुजः लक्ष्मणः । लक्ष्मणस्य अग्रजः रामः ।
7. रामस्य पुत्रः लवः । लवस्य पिता रामः ।
सीता
1. सीतायाः श्वसुर : दशरथः । दशरथस्य स्नुषा सीता ।
2. सीतायाः स्वश्रूः कौशल्या । कौशल्याया स्नुषा सीता ।
3. सीतायाः पितः जनकः । जनकस्य पुत्री सीता।
4. सीतायाः पतिः रामः । रामस्य पत्नी सीता ।
5. सीतायाः माता सुनयना । सुनयनायाः पुत्री सीता ।
6. सीताया देवरः लक्ष्मणः । लक्ष्मणस्य भ्रातृजाया सीता ।
7. सीतायाः पुत्रः लवः । लवस्य माता सीता ।
प्रश्न 8.
निम्नांकित – पुस्तकसूचि मध्ये कस्य उपरि किम् अस्ति इति लिखन्तु ।
(निम्नू पुस्तक सूची में मध्य कौन सी तथा ऊपर क्या है लिखिए |)
यथा – 1. लीलावत्याः उपरि पञ्चतन्त्रम् अस्ति ।
2. भगवद्गीतायाः उपरि लालावती अस्ति ।
उत्तराणि – यथा
1. लीलावत्याः उपरि पञ्चतन्त्रम् अस्ति ।
2. भगवद्गीतायाः उपरि लालावती अस्ति ।
3. रामायणस्य उपरि भगवत् गीता अस्ति ।
4. हितोपदेश रूप उपरि रामायणम् अस्ति ।
5. योगशास्त्रस्य उपरि हितोपदेशः अस्ति ।
6. रघुवंशस्य उपरि योगशास्त्रम् अस्ति ।
7. मनुस्मृत्याः उपरि रघुवंशम् अस्ति ।
8. अमरकोषस्य उपरि मनुस्मृतिः अस्ति ।
9. अष्टाध्यायाः उपरि अमरकोषः अस्ति।
10. महाभारतस्य उपरि अष्टाध्यायीः अस्ति ।
11. अर्थशास्त्रस्य उपरि महाभारतम् अस्ति ।
योग्यताविस्तरः
प्रश्न 1.
प्रकुष्टा हेलिका- प्रहेलिका । हेला इत्यस्य क्रीडा इत्यर्थः अस्ति । प्रहिलति अभिप्रायं सूचयति इति प्रहेलिका । विनोदकलासु प्रहेलिका अन्तर्गता भवति ।
उत्तराणि :
उत्तम ज्ञान – प्रहेलिका । हेला इसी क्रीडा का अर्थ है। । बार-बार हिलने के अभिप्राय को सूचित करता है प्रहेलिका हंसी मजाक की तरह के अन्तर्गत प्रहेलिका होती है।
प्रश्न 2.
षष्ठीविभक्तेः परिचयं प्राप्नुवन्तु।
यत्र सम्बन्धः भवति तत्र षष्ठी विभक्तिः भवति । यथा- ‘बालकस्य पुस्तकम्’ अत्र पुसतकस्य सम्बन्धाः बालकेन सह अस्ति अतः ‘बालक’ इति शब्दे षष्ठी
उत्तराणि :
षष्ठी विभक्ति का परिचय प्राप्त करते हैं।
प्रश्न 3.
जहाँ सम्बन्ध होता है वहां षष्ठी विभक्ति होती है। जैसे- ‘बालकस्य पुस्तकम्’ यहाँ ‘पुस्तकस्य’ का सम्बन्ध ‘बालकेन सह’ होता है। इसलिए बालक : शब्द से षष्ठी विभक्ति है।
अधोलिखितं गीतं सस्वरं गायन्तु स्मरन्तु च । (अधोलिखित गीत को सस्वर गायें और याद करें |)
हस्तकुटुम्बकम्
एषः स्नेहालुः तातः – अङ्गुष्ठः ॥
निकटे निवसति ननु माता – तर्जनी ॥
ज्येष्ठा पुत्री दीर्घतमा – मध्यमा ॥
तस्याः भगिनी मनोरमा – अनामिका॥
कनिष्ठबाला अन्ते च – कनिष्ठिका ॥
हस्तकुटुम्बं मम पश्य ।
हस्तद्वयेन प्रणमामि ।
आशीर्वादं विन्दामि ॥
प्रश्न 4.
अधोलिखितान् श्लोकान् पठन्तु अवगच्छन्तु स्मरन्तु च। ( नीचे लिखे श्लोकों को पढिए और याद कीजिए ।)
अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् ।
अधनस्य कुतो मित्रम् अमित्रस्य कुतः सुखम्॥
हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम्।
श्रोत्रस्य भूषणं शास्त्रं भूषणैः किं प्रयोजनम्॥
उत्तराणि :
(छात्र स्वयं करें)
परियोजनाकार्यम्
प्रश्न 1.
स्वपरिवारस्य मित्रपरिवारस्य च परिचयं प्रत्येकं दशभिः वाक्यैः लिखन्तु ।
उत्तराणि :
अपने परिवार के और मित्र के परिवार का परिचय के लिए दस-दस वाक्य लिखिए।
स्वपरिचयः
1. मम नाम दिनेशः अस्ति ।
2. मम पितु नाम राकेशः अस्ति ।
3. मम भातु नाम तारा अस्ति ।
4. मम भ्रातु नाम सुरेशः अस्ति ।
5. मम भगिनी नाम सुकेशः अस्ति ।
6. मम अनुजयाया नामः सदेशः अस्ति ।
7. मम पितामह नाम देशराजः अस्ति ।
8. मम माता मही नाम भागीरथी अस्ति।
9. मम मित्रस्य नाम योगीराजः अस्ति ।
10. एतत मम कुटुम्बकम् अस्ति ।
मित्रस्य परिवारः
1. मम मित्रस्य नाम योगीराजः अस्ति ।
2. तस्य पितु नाम देवेन्द्रः अस्ति ।
3. तस्य मातु नाम राधिका अस्ति ।
4. तस्य भगिनी नाम रेखा अस्ति ।
5. तस्य भ्रातु नाम देवलोकः अस्ति ।
6. तस्य पितामह नाम जयदेव अस्ति ।
7. तस्य माता मही ज्ञान देवी अस्ति।
8. तस्य पितृव्यस्य नाम नानक देव अस्ति ।
9. योगीराज: विद्वानः अस्ति ।
10. एतत् तस्य कुटुम्बकम अस्ति ।
प्रश्न 2.
मातृभाषया एतादृशानां पञ्चानां प्रहेलिकानां संग्रह कुर्वन्तु ।
अपनी मातृ भाषा में ऐसी ही पांच पहेलियों को एकत्र कीजिए ।
(1) मुखे हस्तद्वयं धत्ते, सर्वथा जागरुका सा ।
प्रतिक्षणं वदन्तीव प्राणाश्च पिञिजताः सदा ॥
उत्तराणि :
घटिका
(2) सारिमद्यापि न वैरियुक्ता, नितान्तरक्तापि सितैवनितम्।
यथोक्तवादिन्यपि नैव दूती का नाम कान्तेति निवेदयाशु॥
उत्तराणि :
सारिका (साड़ी)
(3) आदौ भा शोभते नित्यं रतं पश्चाद् विराजते ।
देवतानां प्रियं धाम तवाप्यस्ति ममापि च ॥
उत्तराणि :
भारतं ।
(4) अपदो दूरगामी च साक्षरो न च पण्डितः ।
अमुखः स्फुटक्क्ता च यो जानाति स पण्डितः ॥
उत्तराणि :
पत्र |
(5) अनेक सुशिरं वाद्यं कान्तं च ऋषिसंज्ञितम् ।
चक्रिणा च सदाराध्यं यो जानाति स पण्डितः ॥
उत्तराणि :
वाल्मीकि ।
प्रश्न 3.
क्रीडा (खेल)
एकदा सर्वे गोपनागोपनं क्रीडन्ति स्म । तस्मिन् दिवसे अजितस्य क्रमः आसीत् । अजितः शतं यावत् गणयित्व सर्वान् अन्वेष्टुम् आरब्धवान्। बबली कपाटिकायाः पृष्ठे प्राप्ता । उमा पर्यङ्कस्य अधः प्राप्ता ।
तदनन्तरम् अजितः क्रीडाड्गणं गच्छति। मीता पितामह्याः पृष्ठे लब्धा । अजितः नाजियां क्रीडाङ्गणे अन्विष्यति । अजितः नाजियां यवनिकायाः पृष्ठे अपि अन्विष्टवान् । अजितः नाजियाम् अन्वेष्टुं बहिः गच्छति । सः वृक्षस्य अधः स्थित्वा पुनः विचारयति स्म । नाजिया उपरिष्टात् तस्मिन् कूर्दित्वा तस्मिन् ‘धप्प’ इति अकरोत् । अजितः पुनः अङ्कान् गणयितुं गच्छति ।
उत्तराणि :
एक बार सभी छुपम् छिपाई या लुका छिपी का खेल खेल रहे थे। उस दिन अजीत का नम्बर था। अजीत सौ तक गिनती गिनकर सबको ढूंढने चला। मोहित दरवाजे के पीछे ही मिल गया। अजीत ने आंगन में अन्य सबको ढूंढना शुरू किया। बबली अलमारी के पीछे मिल गयी। उमा पलंग के नीचे मिली।
उसके बाद अजीत खेल के मैदान में गया। गीता दादी के पीछे मिली। अजीत नाजिया को क्रीडाक्षेत्र में ढूंढता है । अजीत ने नाजिया को परदे के पीछे भी ढूंढा । अजीत ना. जिया को ढूंढने के लिए बाहर जाता है। वह वृक्ष के नीचे खड़ा होकर फिर सोचता है नाजिया ऊपर से कूदकर उस पर धप्पा करती है। अजीत फिर गिनती गिनने जाता है।
यो जानाति सः पण्डितः Class 6 Summary Notes Sanskrit Chapter 9
संस्कृत भाषा में प्रहेलिका का अर्थ कविता के रूप में लिखी पहेली होती है। प्रहेलिका का सामान्य अर्थ है – किसी वाक्य का विशेष अर्थ।’ पहेली का प्रयोग ज्ञानवर्धन के साथ-साथ मनोरंजन के लिए भी किया जाता है। प्रस्तुत पाठ में दी गयी प्रहेलिकाएं छात्रों की तार्किक शक्ति एवं ज्ञान वृद्धि के लिए बहु उपयोगी है।
संस्कृत साहित्य में पहेली का विशिष्ट स्थान है। पहेली से बच्चों और वृद्धों का मानसिक उल्लास बढ़ता है। पहली से बुद्धि की तार्किक शक्ति में बढ़ोत्तरी होती है। हमारे पूर्वज कवियों की बुद्धिमता और कल्पना शक्ति पहेली के माध्यम से प्रदर्शित होती है। संस्कृत – साहित्ये प्रहेलिकानां विशिष्टं स्थानम् अस्ति। प्रहेलिकाः आबालवृद्धं मानसिकम् उल्लासं जनयन्ति । बुद्धेः तार्किकशक्तिं वर्धयन्ति । चिन्तनक्षमतां विकासयन्ति । पूर्वजानां कवीनां बुद्धिमत्तां कल्पनाशक्तिं च दर्शयन्ति ।
सरलार्थ
संस्कृत साहित्य में पहेलियों का विशिष्ट स्थान है। पहेली बालक और बूढों के मन में उत्सुकता पैदा करती है। बुद्धि में चिन्तन शक्ति बढ़ाती है । सोचने की क्षमता को बढ़ाती है । पूर्वजों, कवियों और बुद्धिमानों की कल्पना शक्ति को दर्शाती है।
1. भोजनान्ते च किं पेयं जयन्तः कस्य वै सुतः ।
कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुर्लभम् |१|
शब्दार्थ
भोजनान्ते = भोजन के अन्त में, वै = निश्चित रूप से, = सुतः पुत्र, विष्णुपदम् = स्वर्ग, मोक्ष, प्रोक्तम् = कहा गया है, तक्रम् = छाछ, मठ्ठा, शक्रस्य = इन्द्र का, दुर्लभम् = कठिनता से प्राप्त होने वाला।
अन्वयः
भोजनान्ते च पेयं किं? तक्रम् । जयन्तः वै कस्य सुत? शक्रस्य । विष्णुपदं कथं प्रोक्तम् दुर्लभम्।
सरलार्थ
और भोजन के अन्त में क्या पीना चाहिए? छाछ । निश्चित रूप से जयन्त किसका पुत्र है ? इन्द्र का भगवान विष्णु का स्थान स्वर्ग (मोक्ष) कैसा कहा गया है ? दुर्लभ (कठिनता से प्राप्त होने योग्य)।
2. न तस्यादिर्न तस्यान्तो मध्ये यस्तस्य तिष्ठति ।
तवाप्यस्ति ममाप्यस्ति यदि जानासि तद्वद |२|
शब्दार्थ
तस्य = उसकें, आदि = प्रथम, मध्ये = नीचे में, तिष्ठति = बैठा है, तव = तुम्हारे, अपि = भी, जानासि = जानते हो, मम = मेरे ।
अन्वयः
तस्य आदिः न अस्ति, तस्य अन्तः अपि न अस्ति, तस्य मध्ये यः तिष्ठति । तत् तव अपि अस्ति । मम अपि अस्ति । यदि जानासि तत् वद।
सरलार्थ
जिसके शुरू ( प्रथम ) में ‘न’ है, जिसके अन्त में ‘न’ है जिसके बीच में ‘य’ बैठा है। वह मेरे पास भी है तेरे पास भी है। उत्तरम = (नमन)
3. वृक्षस्याग्रे फलं दृष्टं फलाग्रे वृक्ष एव च ।
अकारादि सकारान्तं यो जानाति स पण्डितः | ३ |
शब्दार्थ
वृक्षस्य = पेड़ के, अग्रे = आगे, दृष्टम् = दिखता है।
अन्वयः
वृक्षस्य अग्रे फलं दृष्टम् फलम् अग्रे वृक्षः एव च । अकारः यस्य आदि: तथैव सकारः यस्य अन्ते अस्ति, तत् पदं यः जानाति सः पण्डितः।
सरलार्थ
वृक्ष के आगे के भाग में फल लगता है और फल के आगे के भाग में वृक्ष की भांति पत्ते दिखते है अर्थात् जिसके नाम का पहला अक्षर ‘अ’ कार है और अन्तिम अक्षर ‘स’ कार है जो जानता है वह पण्डित है। उत्तर- अनानस ।
4. किमिच्छति नरः काश्यां भूपानां को रणे हितः
को वन्द्यः सर्वदेवानां दीयतामेकमुत्तरम् ॥४॥
शब्दार्थ
काश्यां = काशी में, भूपानां = राजाओं को, रणे = युद्ध के समय, हितः = हितकर, वन्द्य = वन्दनीय, पूजनीय, सर्वदेवतानां = सभी देवताओं के, दीयताम् = दीजिए, को = कौन।
अन्वयः
मनुष्यः काश्यां किम् इच्छति ? ( मृत्युञ्जयः) । युद्धे महाराजानां कः हित: ? ( मृत्युन्जय : ) । कः सर्व देवतानां वन्दनीमः ? एकपदेन उत्तरं ददातु-मृत्युञ्जयः। एक व्यक्ति काशी नगरी में किस की इच्छा करता है राजा के लिए युद्ध भूमि में क्या हितकर होता है तथा सभी देवताओं में सबसे अधिक वन्दनीय कौन है इन सब का उत्तर एक है। उत्तर- महादेव शिव अर्थात् महामृत्युञ्जय ।
5. कुलालस्य गृहे ह्यर्धं तदर्थं हस्तिनापुरे ।
द्वयं मिलित्वा लङ्कायां यो जानाति स पण्डितः ॥ ५ ॥
शब्दार्थ
कुलालस्य = कुम्हार के, गृहे = घर में, अधर्म आधा, द्वयं = दोनों, मिलित्वा = मिलकर, जानाति = जानता है।
अन्वयः
कुम्भकारस्य गृहे एकम् अर्धम् किम् अस्ति ? (कुम्भः) । हरितनापुरे तस्य अपरम् अधर्म किम् अस्ति ? ( कर्णः ) । द्वयं मिलित्वा पूर्णरूपं लङ्कायाम् किम् अस्ति ? उत्तरं यः जानाति सः पण्डितः (कुम्भकर्णः)
सरलार्थ
कुम्हार के घर में एक आधा क्या है ? (कुम्भ) । हस्तिनापुर में उसका दूसरा भाग (आधा) क्या है? (कर्ण)। दोनों को मिलाकर पूरा लंका में क्या है जो उत्तर जानता है वह पण्डित है। उत्तर- कुम्भकर्ण