यो जानाति सः पण्डितः Class 6 Sanskrit Chapter 9 MCQ Questions
बहुविकल्पीयाः प्रश्नाः
अधोलिखितानि प्रश्नानि उत्तराणि दीयताम् –
प्रश्न 1.
तक्रं कदा पानीयम् ?
(क) भोजनारम्भे
(ख) भोजनान्ते
(ग) भोजनमध्ये
(घ) भोजनमध्यने
उत्तराणि :
विकल्प (ख) सही है।
प्रश्न 2.
शक्रस्य सुतः कः ?
(क) जयन्तः
(ख) सुबन्तः
(ग) अजन्तः
(घ) कयन्तः
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 3.
कुम्भकारस्य गृहे एकम् अर्धम् किम् अस्ति ?
(क) कर्ण
(ख) कुम्भः
(ग) कुम्भकर्ण
(घ) कवर्ण:
उत्तराणि :
विकल्प (ख) सही है।
प्रश्न 4.
मनुष्यः काश्यां किम् इच्छति
(क) जय
(ख) मृत्यु
(ग) मृत्युञ्जय
(घ) जय-विजय
उत्तराणि :
विकल्प (ख) सही है।
प्रश्न 5.
कः सर्वदेवानां वन्दनीयः ?
(क) मृत्युञ्जयः
(ख) भोलेश्वरः
(ग) रंगेश्वर :
(घ) परमेश्वर:
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 6.
कुम्भः कर्णः च द्वयं मिलित्वा पूर्णरूपं लङलायत्म् किम् अस्ति ?
(क) मेघनाथः
(ख) कुम्भकर्णः
(ग) विभीषणः
(घ) रावणः
उत्तराणि :
विकल्प (ख) सही है।
प्रश्न 7.
प्रहेलिकाः तार्किकशक्तिं वर्धयन्ति ?
(क) बुद्धेः
(ख) बुद्धिः
(ग) विष्णुपदं
(घ) विष्णोः
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 8.
दुर्लभम् प्रोक्तम् किम् ?
(क) इन्द्रं
(ख) शक्रं
(ग) बौद्धिक
(घ) कल्पनायाः
उत्तराणि :
विकल्प (ग) सही है।
प्रश्न 9.
कस्य अग्रे वृक्षः एव च ?
(क) फलस्य
(ख) वृक्षस्य
(ग) आम्रस्य
(घ) शाखायाः
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 10.
युद्धे महाराजानां क हितः ?
(क) जयः
(ख) विजयः
(ग) लाभः
(घ) पराजयः
उत्तराणि :
विकल्प (क) सही है।
शब्दानाम् अर्थः सह मेलनं कुरुत-
(क) | (ख) |
(i) तक्रम् | अर्धभागः |
(ii) कुलालस्य | मथितम् |
(iii) पेयम् | कुम्भ कारस्य |
(iv) आतै: | पातुं योग्यम् |
(v) अर्धम् | पीडितैः |
उत्तराणि :
(क) | (ख) |
(i) तक्रम् | मथितम् |
(ii) कुलालस्य | कुम्भ कारस्य |
(iii) पेयम् | पातुं योग्यम् |
(iv) आतै: | पीडितैः |
(v) अर्धम् | अर्धभागः |
रिक्तस्थानानि पूरयत-
गुरु: रामकृष्णः, महाभारतम्, गुरुः वसिष्ठः, कुन्त्या, सुभद्रायाः
(क) ________ पति पाण्डुराजः।
(ख) व्यासस्य काव्यं ________ ।
(ग) श्रीरामस्य ________ ।
(घ) ________ पति: अर्जुनः ।
(ङ) विवेकानन्दस्य ________।
उत्तराणि :
(क) कुन्त्याः
(ख) महाभारतम्
(ग) गुरु वसिष्ठः
(ङ) गुरु रामकृष्णः
(घ) सुभद्रायाः
अधोलिखितानां शब्दानाम् षष्ठी विभक्तानि रूपाणि लिखत-
एकवचनम् | द्विवचनम् | बहुवचनम् | |
(क) छात्रः | …………….. | ………….. | ………….. |
(ख) कथा | …………….. | …………. | …………. |
(ग) त्वम् (युष्मद्) | ……………. | …………. | ………….. |
(घ) एतत् (पुं.) | …………… | ………….. | …………. |
(ङ) देवी | …………… | ………….. | ………….. |
उत्तराणि :
एकवचनम् | द्विवचनम् | बहुवचनम् | |
(क) छात्रः | छात्रस्य | छात्रयोः | छात्राणाम् |
(ख) कथा | कथायाः | कथयोः | कथानाम् |
(ग) त्वम् (युष्मद्) | तव | युवयोः | युष्माकम् |
(घ) एतत् (पुं.) | एतस्य | एतयोः | एतेषाम् |
(ङ) देवी | देव्याः | देव्योः | देवीनाम् |
अधोलिखितानां वाक्यानाम् प्रश्न निर्माणं क्रियताम्-
(क) लक्ष्मणस्य पत्नी उर्मिला ।
उत्तराणि :
कस्य पत्नी उर्मिला ?
(ख) पञ्चतश्रस्य रचयिता विष्णुशर्मा ।
उत्तराणि :
कस्य रचयिता विष्णुशर्मा ?
(ग) रघुवंशस्य रचयिता महाकवि कालिदासः ।
उत्तराणि :
कस्य रचयिता महाकवि कालिदास : ?
(घ) शङ्कराचार्यस्य शिष्यः पद्मपादः ।
उत्तराणि :
कस्य शिष्यः पद्मपादः ?
(ङ) परशुरामस्य शिष्यः कर्णः ।
उत्तराणि :
कस्य शिष्यः कर्णः ?
अधोलिखितानां प्रहेलिकानां पठित्वा प्रश्नानाम् उत्तराणि लिखत-
1. “ भोजनान्ते च किं पेयं जयन्तः कस्य वै सुतः ।
कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुलर्भम् ।।
न तस्यदिनं तस्यान्तो मध्ये यस्तस्य तिष्ठति ।
तवाप्यस्ति ममाप्यस्ति यदि जानासि तद्वद ॥
(I) एकपदेन उत्तरत-
(i) कस्य अन्ते तक्रं पानीयम् ?
(ii) विष्णोः सान्निध्यं कथं अस्ति ?
(iii) मध्ये ‘य’ तिष्ठति ? कस्याः प्रहेलिकायाः
(iv) जयन्त: शक्रस्य कः ?
उत्तराणि :
एकपदेन-
(i) भोजनस्य
(iii) नयन
(ii) दुर्लभम्
(iv) सुतः
(II) पूर्णवाक्येन उत्तरत-
(i) तक्रं, शक्रस्य दुर्लभम् उत्तराणां प्रहेलिका लिखत ।
(ii) ‘नयन’ उत्तरस्य प्रहेलिका लिखत ।
उत्तराणि :
पूर्णवाक्येन-
(i) भोजनस्य अन्ते तक्रं पानीयम्, जयन्तः शक्रस्य पुत्रः, विष्णों: सान्निध्यं दुर्लभम् प्रोक्तम् ।
(ii) तस्य आदिः न अस्ति, तस्य अन्तः अपि न अस्ति, तस्य मध्ये यः तिष्ठति । तत् तव अपि अस्ति । मम अपि अस्ति । यदि जानासि तत् वद – (नयनम्)
III. विकल्पेभ्यः उत्तरं चिनुत-
(i) ‘ ममाप्यस्ति’ पदे सन्धिच्छेदं कुरु ?
(क) मामा + व्यस्ति
(ख) मम + अपि + अस्ति
(ग) ममाप्य + अस्ति
(घ) मम + प्यास्ति
उत्तराणि :
विकल्प (ख) सही है।
(ii) ‘जानासि ‘ पदे कः मूल धातुः ?
(क) जा
(ख) ज्ञा
(ग) जान्
(घ) ज्ञान्
उत्तराणि :
विकल्प (ख) सही है।
प्रश्न 2.
किमिच्छति नरः काश्यां भूषानां को रणे हितः । को वन्द्यः सर्वदेवानां दीयतामेकमुत्तारम् ॥ कुलालस्य गृहे हार्धं तदर्थं हस्तिनपुरे ।
द्वयं मिलित्वा लङ्कायां यो जानाति सः पण्डितः ॥
I. एकपदेन उत्तरत-
(i) कः काश्यां मृत्युः इच्छति ?
(ii) रणे भूपानां कः हित: ?
(iii) तस्य अपरम् अर्धं कुत्र अस्ति ?
(iv) कस्य गृहे अर्धं अस्ति ?
उत्तराणि :
एकपदेन
(i) नरः
(ii) जयः
(iii) हस्तिनापुर
(iv) कुलालस्य
(II) पूर्णवाक्येन उत्तरत-
(i) सर्वदेवानां कः वन्दनीयः ?
(ii) द्वयं मिलित्वा पूर्णरूपं लङ्कायाम् किम् अस्ति ?
उत्तराणि :
पूर्णवाक्येन-
(i) सर्वदेवानां मृत्युञ्जयः वन्दतनीयः ।
(ii) द्वयं मिलित्वा पूर्णरूपं लङ्कायाम् कुम्भकणः अस्ति ।
III. विकल्पेभ्यः उत्तरं चिनुत-
(i) लङ्कायां पदे का विभक्तिः ?
(क) पंचमी
(ख) सप्तमी
(ग) पष्ठी
(घ) चतुर्थी
उत्तराणि :
विकल्प (ख) सही है।
(ii) नरः कास्यां मृत्यु इच्छति अत्र किम् कर्तृपदं प्रयुक्तः ?
(क) नरः
(ख) कारयां
(ग) मृत्युं
(घ) इच्छति
उत्तराणि :
विकल्प (ख) सही है।
अतिलयुत्तरीयाः प्रश्नाः
(i) के आबाल वृद्धं मानसिकम् उल्लासं जनयन्ति ?
उत्तराणि :
प्रहेलिका :
(ii) संस्कृत सहित्ये कस्यानाम् विशिष्टं स्थानं अस्ति ?
उत्तराणि :
मथितम्
(iii) तक्रं पदस्य किम् अर्पम् ?
उत्तराणि :
प्रहेलिकानां
(iv) तवाप्यस्ति ममाप्यस्ति किम् अस्ति ?
उत्तराणि :
नयनम्
(v) अपरम् अर्धं कः उच्यते ?
उत्तराणि :
कर्ण:
लघुत्तरीयाः प्रश्नाः
(i) कस्य अग्रे फलम् दृष्टम् ?
उत्तराणि :
वृक्षस्य अग्रे फलम् दृष्टम्।
(ii) फलस्य अग्रे कः एव अस्ति ?
उत्तराणि :
फलस्य अग्रे वृक्षस्य एव अस्ति ।
(iii)‘अनानासः’ पदस्य आरम्भे किम् अस्ति ?
उत्तराणि :
‘अनानासः’ पदस्य आरम्भे अकार अस्ति ।
(iv) ‘सकारः’ कस्य पदस्य अन्ते अस्ति ?
उत्तराणि :
‘सकार:’ अनानस पदस्य अन्ते अस्ति ।
दीर्घोत्तरीयाः प्रश्नाः
(i) मृत्युञ्जयः उत्तरेण सम्बन्धिता प्रहेलिका लिखत ।
उत्तराणि :
किमिच्छति नरः काश्यां भूपानां कारणे हितः के वन्द्यः सर्वदेवानां दीयता मेरुमुत्तरम् ।
(ii) द्वयं मिलित्वा लङ्कायां यो जानाति सः पण्डितः, उत्तरं दीयताम् ।
उत्तराणि :
द्वयं मिलित्वा लङ्कायां यो जानाति सः पण्डितः उत्तरं – कुम्भकर्णः ।
(iii) यस्थ आदिः न अस्ति, अन्ते अपि न अस्ति, मध्येंसे तिष्ठति, यदि जानासि तत् वद ।
उत्तराणि :
यस्य आदिः न अस्ति, अन्ते अपि न अस्ति, मध्ये ‘य’ तिष्ठति, उत्तरं नयनम् ।