We have given detailed NCERT Deepakam Class 6 Sanskrit Book Solutions Chapter 8 बुद्धिः सर्वार्थसाधिका Textbook Questions and Answers come in handy for quickly completing your homework.
बुद्धिः सर्वार्थसाधिका Sanskrit Class 6 Chapter 8 Question Answer NCERT Solutions
Sanskrit Class 6 Chapter 8 Question Answer बुद्धिः सर्वार्थसाधिका
वयम् अभ्यासं कुर्मः (हम सब अभ्यास करते हैं)
प्रश्न 1.
पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(पाठ के आधार पर नीचे लिखे प्रश्नों के उत्तर एक शब्द में लिखिए।)
(क) सरोवरस्य तीरे सुकोमलभूमौ बिलेषु के निवसन्ति ?
(ख) केषां परिभ्रमणेन शशकाः क्षतविक्षताः मृताः च भवन्ति ?
(ग) शशकराजः कस्य समीपं गच्छति ?
(घ) के स्वमतं प्रकाशयन्ति ?
(ङ) कः चन्द्रं नमति ?
(च) के सुखेन तिष्ठन्ति ?
उत्तराणि :
(क) शशका:,
(ख) गजानां,
(ग) गज. राज:,
(घ) सर्वे ( शशका:),
(ङ) गजराज :,
(च) ते (शशकाः)।
प्रश्न 2.
पूर्णवाक्येन उत्तराणि लिखन्तु ।
(पूर्ण वाक्यों में उत्तर लिखिए |)
(क) चन्द्रः कदा प्रसन्नः भवति?
(ख) सायङ्काले केषां सभा भवति ?
(ग) शशकाः किमर्थम् उपायं चिन्तयन्ति ?
(घ) चन्द्रः केन नाम्ना प्रसिद्धः अस्ति?
(ङ) “आम् चन्द्रस्य दर्शनाय आवाम् अधुना एव सरोवरं प्रति चलावः ” इति कः कथयति ?
उत्तराणि :
(क) यदा शशका: जीवन्ति तदा चन्द्रः प्रसन्न भवति ।
(ख) सायङ्काले शशकानां सभा भवति ।
(ग) शशकाः स्वरक्षार्थं उपायं चिन्तयन्ति ।
(च) चन्द्रः शशाङ्कः नाम्ना प्रसिद्धः अस्ति । शशकराज कथयति – ” आम् चन्द्र दर्शनाय
(ङ) आवाम् अधुना एव सरोवरं प्रति चलावः । ”
प्रश्न 3.
पाठस्य आधारेण पट्टिकातः क्रियापदानि चित्वा वा. क्यानि पूरयन्तु ।
(पाठ के आधार पर पट्टिका से क्रियापदों को चुनकर वाक्यों की पूर्ति कीजिए ।)
(क) किं चन्द्रः सरोवरे _____________ ?
(ख) सर्वे शशकाः उपायं _____________ ।
(ग) सायंकाले शशकानां सभा _____________ ।
(घ) शशकाः सरोवरस्य तीरे _____________ ।
(ङ) सः गजराजं _____________ ।
उत्तराणि :
(क) तिष्ठति
(ख) चिन्तमन्ति
(ग) भवति
(घ) निवसन्ति
(ङ) कथमति
प्रश्न 4.
उदाहरणानुसारं निम्नलिखितानां पदानां वचनं पुरुषं च लिखन्तु ।
(उदाहरण के अनुसार निम्नलिखित शब्दों के वचन और पुरुष लिखिए |)
उत्तराणि :
यथा-
पदम् | पुरुष: | वचनम् |
चिन्तयति | प्रथम पुरुषः | एकवचनम् |
तिष्ठन्ति | प्रथम पुरुषः | बहुवचनम् |
जीवन्ति | प्रथम पुरुषः | बहुवचनम् |
नमति | प्रथम पुरुषः | एकवचनम् |
कथयति | प्रथम पुरुषः | एकवचनम् |
गच्छति | प्रथम पुरुषः | एकवचनम् |
प्रश्न 5.
उदाहरणानुसारं समुचितैः क्रियापदैः रिक्तस्थानानि पुरयन्तु।
(उदाहरण के अनुसार उचित क्रिया पदों से रिक्त स्थानों की पूर्ति कीजिए ।)
उत्तराणि :
धातुः | एकवचनम् | द्विवचनम् | बहुवचनं |
यथा-गम् | गच्छति | गच्छतः | गच्छन्ति |
कथ् | कथयति | कथयतः | कथयन्ति |
स्था | तिष्ठति | तिष्ठतः | तिष्ठन्ति |
कृ | करोमि | कुर्वः | कुर्मः |
जीव् | जीवति | जीवत: | जीवन्ति |
चल् | चलामि | चलाव: | चलामः |
प्रश्न 6.
चित्रस्य आधारेण पञ्च वाक्यानि लिखन्तु ।
(चित्र के आधार पर पांच वाक्य लिखिए ।)
(क) ______________________
(ख) ______________________
(ग) ______________________
(घ) ______________________
(ङ) ______________________
उत्तराणि :
(क) बालकः फलं खादति ।
(ख) बालकः तिष्ठति ।
(ग) बालिका फलं गृहयति ।
(घ) वानरः वृक्षात् कूर्दति ।
(ङ) बालिका धावति ।
प्रश्न 7.
अधोलिखितानां पर्यायपदानां मेलनं कृत्वा रिक्तस्थानानि पुरयन्तु।
(नीचे लिखे पर्याय शब्दों का मेल करके रिक्त स्थानों की पूर्ति कीजिए |)
उत्तराणि :
(क) गज: | हस्ती |
(ख) पदम् | चरणम् |
(ग) चन्द्रः | शशाङ्कः |
(घ) सरोवरः | जलाशयः |
(ङ) प्रजा | जनता |
योग्यताविस्तरः
प्रश्न 1.
कार्यारम्भात् कार्यपरिसमाप्तेः कालः वर्तमानकालः उच्यते।
उत्तराणि :
कार्य आरम्भ से कार्य समाप्ति तक के काल को वर्तमान काल कहते हैं।
प्रश्न 2.
वर्तमान – कालस्य कृते लट्लकारः भवति ।
उत्तराणि :
वर्तमान काल के (संस्कृत में) लट् लकार होता है।
प्रश्न 3.
लकारेषु त्रयः पुरुषाः ( प्रथम : मध्यमः उत्तमः ) एवञ्च त्रीणि वचनानि (एकवचनम् द्विवचनम्, बहुवचनम्) भवन्ति ।
उत्तराणि :
लकारों में तीन पुरुष ( प्रथम, मध्यम और उत्तम पुरुष) और तीन वचन ( एकवचनम् द्विवचनम्, बहुवचनम् ) होते हैं।
लट्लकार के क्रिया शब्द नीचे लिखे चिह्न होते हैं
परियोजनाकार्यम्
प्रश्न 1.
पाठ में पढ़े गये धातु रूपों को एकत्र कीजिए। उनके पुरुष और वचन लिखिए।
उत्तराणि :
पदम् | पुरुष: | वचनम् |
अस्ति | प्रथम पुरुष: | एकवचनम् |
आगच्छति | प्रथम पुरुषः | एकवचनम् |
निवसन्ति | प्रथम पुरुषः | बहुवचनम् |
भवन्ति | प्रथम पुरुषः | बहुवचनम् |
चिन्तयन्ति | प्रथम पुरुषः | बहुवचनम् |
गच्छामः | उत्तम पुरुषः | बहुवचनम् |
भवति | प्रथम पुरुषः | एकवचनम् |
कथयति | प्रथम पुरुषः | एकवचनम् |
पृच्छति | प्रथम पुरुषः | एकवचनम् |
चलाव: | उत्तम पुरुषः | द्विवचनम् |
नमति | प्रथम पुरुष: | एकवचनम् |
करोमि | उत्तम पुरुषः | एकवचनम् |
बुद्धिः सर्वार्थसाधिका Class 6 Summary Notes Sanskrit Chapter 8
जीवन में बहुत सी विषम परिस्थितियां आती हैं। कुछ का समय रहते बुद्धि बल के आधार पर समाधान खोज लिया जाता है और अवश्य ही सफलता मिल जाती है। प्रस्तुत पाठ एक रोचक कथा के माध्यम से बताया गया है कि – एक जल से परिपूर्ण तालाब के चारों ओर खरगोश बिल बनाकर रहते थे। एक बार प्यास से पीड़ित हाथियों का झुण्ड वहां आया। हाथियों के पैरों से खरगोश घायल हुए तथा कई मर गए । तब उन्होंने एक सभा कर अपनी रक्षा का उपाय सोचा। एक खरगोश ने अपनी बुद्धि के बल से हाथियों के समूह से किस प्रकार छुटकारा प्राप्त किया। छोटा सा जीव होते हुए भी बुद्धि बल से विशालकाय हाथियों के झुण्ड से अपने समूह की रक्षा की। सत्य कहा है- “ बुद्धि से सब कार्य सिद्ध होते हैं। ”
संसारे उत्तमजीवनाय बुद्धिपूर्वकः व्यवहारः आवश्यकः भवति । बुद्धिपूर्वकेण व्यवहारेण कठिनम् अपि कार्यं सहजं भवति । विशेषतः स्पर्धायाः समये यदि प्रतिपक्षः अतीव प्रबलः, तर्हि बुद्धिबलेन वयं तं जेतुं शक्नुमः । शरीरबलात् बुद्धिबलस्य महत्त्वं कथम् अधिकम् इति एषा कथा प्रतिपादयति । एतां कथां वयं पठामः ।
सरलार्थ
संसार में उत्तम जीवन के लिए बुद्धियुक्त व्यवहार आवश्यक होता है। विशेष प्रतियोगिता के समय में यदि विपक्ष अधिक बलवान है तो हम बुद्धि के बल पर विजय प्राप्त कर सकते हैं। शरीर बल से बुद्धिबल का महत्व अधिक होता है ऐसा इस कथा में प्रस्तुत किया गया है। इस कथा को हम सब पढ़ते हैं।
शब्दार्थ
संसारे = संसार में, उत्तमजीवनाय = अच्छे जीवन के लिए, सहजं = सरलतापूर्वक, स्पर्धायाः = प्रतियोगिता, प्रतिपक्षः = विपक्ष / शत्रु, अतीव प्रबलः = अधिक बलशाली, तर्हि = तो, जेतुं = विजय, शरीर बलात् = शरीर बल से, प्रतिपादयति = देता है / प्रस्तुत है।
1. एकस्मिन् वने एकः नित्यजलपूर्णः महान् सरोवरः अस्ति । कदाचिद् एकं पिपासाकुलं गजयूथं वनान्तरात् तत्र आगच्छति । तस्मिन् सरोवरे ते गजाः स्वेच्छया जलं पीत्वा स्नात्वा, क्रीडित्वा च सूर्यास्तसमये निर्गच्छन्ति । तस्य च सरोवरस्य तीरे समन्तात् सुकोमलभूमौ बहूनि शशक-बिलानि सन्ति, तेषु बहवः शशकाः निवसन्ति। गजानां परिभ्रमणेन तेषु बिलेषु निवसन्तः बहवः शशकाः क्षतविक्षताः भवन्ति, केचन पुनः मृताः अपि भवन्ति । अतः शशकाः भीताः चिन्तामग्नाः च भवन्ति । ते दुःखम् अनुभवन्ति । स्वरक्षार्थं च ते उपायं चिन्तयन्ति ।
शब्दार्थ
एकस्मिन् = एक, वने = वन में, सरोवर: = तालाब, कदाचिद् = एक बार, पिपासाकुलं = प्यास से बैचेन, तत्र = वहां, आगच्छति आता है, तस्मिन् = उसमें, पीत्वा = पीकर, स्नात्वा = नहा कर क्रीडित्वा = खेलकर, सूर्यास्त = सूरज छिपने के बाद, निर्गच्छन्ति = चले जाते हैं, तीरे = किनारे में, समन्तात् = चारों ओर, तेषु = उसके परिभ्रमणेन = घूमने से, बिलेषु = बिलों में, बहवः = बहुत से, शशकाः = खरगोश, क्षतविक्षताः = घायल, केचन = कुछ, भीता: = डरे हुए, चिन्तामग्ना = चिन्तित, स्वरक्षार्थं = अपनी रक्षा के लिए ।
सरलार्थ
एक वन एक नित्य पानी से भरा हुआ बहुत बड़ा तालाब है। एक बार एक प्यास से पीड़ित हाथियों झुण्ड वन के भीतर से वहाँ आता है। उसी तालाब में सभी हाथी इच्छा से जल (पानी) पीकर, स्नान करके और खेलकर सूर्य छिपने के समय चले जाते हैं और उस तालाब के चारों ओर नम्र (कोमल) धरती में बहुत से खरगोशों के बिल हैं, जिनमें बहुत से खरगोश निवास करते है। हाथियों के चारों ओर घूमने से उन बिलों में रहने वाले बहुत से खरगोश, घायल हो जाते हैं, कुछ मर भी जाते हैं। इसलिए सभी खरगोश डरे हुए और चिन्तामग्न हो जाते हैं। वे सभी दु:ख अनुभव करते हैं या वे सभी दुःखी हो जाते है और वे सभी अपनी रक्षा का उपाय सोचते हैं।
2. एकस्मिन् दिने सायङ्काले तेषां शशकानां सभा भवति । सर्वे शशकाः स्वमतं प्रकाशयन्ति । परं ते समाधानं न प्राप्नुवन्ति । अन्ते शशकराजः वदति – “अहमेव उपायं चिन्तयामि । अधुना वयं सर्वे स्वगृहं गच्छामः । ”
अन्यस्मिन् दिवसे रात्रौ सः शशकराजः यूथाधिपस्य गजराजस्य समीपं गच्छति । सः गजराजं कथयति – ” हे गजराज ! एषः सरोवरः चन्द्रस्य वासस्थानम् अस्ति । वयं शशकाः तस्य प्रजाः स्मः, अत एव सः शशाङ्कः इति नाम्ना प्रसिद्धः । यदा शशकाः जीवन्ति तदा एव चन्द्रः प्रसन्नः भवति ।”
शब्दार्थ
दिने = दिन में, तेषां = उनकी, सर्वे = सभी, स्वमतं = अपने विचार, समाधानं = निर्णय, अन्ते = अन्त में, अधुना = अब, वयं सर्वे = हम सभी को, स्वगृहं = अपने घर को, गच्छामः = चले जाते है, अन्यस्मिन् दिवसे = दूसरे दिन में, रात्रौ = रात में, यूथाधिपस्य गजराजस्य = हाथियों के राजा, समीपं = पास में, कथयति = कहता है, एषः = यह, चन्द्रस्य = चन्द्रमा का, वासस्थानम् = निवास स्थान, तस्य = उसकी, प्रजा = सन्तान, नाम्ना = नाम से, यदा = जब से, जीवन्ति = जीवित है।
सरलार्थ
एक दिन सांयकाल सभी खरगोशों की एक सभा होती है। सभी खरगोश अपने विचार प्रकट करते हैं। परन्तु वे सभी समाधान नहीं प्राप्त कर पाते हैं। अन्त में खरगोश राज बोलता है : मैं ही उपाय सोचता हूँ। अब हम सभी अपने घर जाते है।
दूसरे दिन में रात में खरगोशों के राजा हाथियों के राजा के पास जाता है। वह गजराज ( हाथियों के राजा) से कहता है- हे गजराज! यह तालाब चन्द्रमा का निवास स्थान है। हम सब खरगोश उसकी प्रजा है। इसलिए वह शशांक नाम से प्रसिद्ध है। जब तक खरगोश जीवित है तब ही चन्द्रमा प्रसन्न होते हैं।
3. गजराजः पृच्छति – “कथम् अहं विश्वासं करोमि? किं सत्यमेव चन्द्रः सरोवरे तिष्ठति?” यदि सरोवरः चन्द्रदेवस्य वासस्थानं तर्हि तत् प्रदर्शयतु। शशकः कथयति- आम्, चन्द्रस्य दर्शनाय आवाम् अधुना एव सरोवरं प्रति चलावः ।” गजराजः शशकराजेन सह सरोवरस्य समीपं गच्छति। सः जले चन्द्रस्य प्रतिबिम्बं पश्यति, चकितः च भवति। सः भयेन चन्द्रं नमति। ततः सः गजयूथेन सह अन्यत्र गच्छति। सः गजयूथः पुनः कदापि तस्य सरोवरस्य समीपं न आगच्छति । शशकाः तत्र सुखेन तिष्ठन्ति । सत्यम् एव उक्तम्- ‘बुद्धि सर्वार्थसाधिका’ ।
शब्दार्थ
पृच्छति = पूछता है, कथम् = कैसे, अहं = मैं, करोमि = करता हूँ, तिष्ठति = बैठा है, वासस्थानं = रहने का स्थान, तर्हि = तो, प्रदर्शयतु = दिखाओ, आवाम् = हम दोनों, प्रति = ओर, सह = साथ, प्रतिबिम्बं = प्रतिछाया (प्रतिबिम्ब), चकितः = आश्चर्यचकित, भयेन = डर से, अन्यत्र = दूसरे स्थान पर, कदापि = कभी भी ।
सरलार्थ
गजराज पूछता है—‘“कैसे मैं विश्वास करता हूँ? क्या सत्य ही चन्द्रमा इस तालाब में बैठे हैं? “यदि तालाब में चन्द्रमा देवता का स्थान है तो मुझे दिखाइए । खरगोश कहता है- हाँ चन्द्रमा के दर्शन के लिए “हम दोनों अब ही तालाब की ओर चलते हैं । ”
गजराज (राजा) खरगोशों के राजा के साथ तालाब के पास जाते हैं। वह पानी में चन्द्रमा की छवि (प्रतिबिम्ब) को देखते हैं और आश्चर्य चकित होते हैं। वह डर से चन्द्रमा को नमस्कार करता है। इसके बाद वह हाथियों के साथ दूसरे स्थान को चला जाता है। वह हाथी फिर कभी भी उस तालाब के पास नहीं आया है। सभी खरगोश वहां सुख से बैठे हैं। सत्य ही कहा है कि बुद्धि सभी अर्थों की कुञ्ज या चाबी है।