Class 6 Sanskrit Chapter 8 MCQ बुद्धिः सर्वार्थसाधिका

बुद्धिः सर्वार्थसाधिका Class 6 Sanskrit Chapter 8 MCQ Questions

बहुविकल्पीयाः प्रश्नाः
अधेलिखितं प्रश्नानां उत्तराणि विकत्येभ्यः चित्वा लिखंतु-

प्रश्न 1.
के भीताः चिन्तामग्नाः च भवन्ति ?
(क) शशकाः
(ख) गजा:
(ग) मृगाः
(घ) यूथपः
उत्तराणि :
विकल्प (क) सही है।

प्रश्न 2.
जलपूर्णः महान् सरोवरः कुत्र अस्ति ?
(क) सरोवरे
(ख) तटे
(ग) वने
(घ) बिले
उत्तराणि :
विकल्प (ग) सही है ।

प्रश्न 3.
शशकानां सभा कदा भवति ?
(क) प्रात:काले
(ख) मध्याहने
(ग) सायंकाले
(घ) रात्रौ
उत्तराणि :
विकल्प (ग) सही है।

प्रश्न 4.
‘कथम् अहं विश्वासं करोमि? कः पृच्छति ?
(क) गजराज :
(ख) शशक:
(ग) मृग:
(घ) जीव
उत्तराणि :
विकल्प (क) सही है।

प्रश्न 5.
गजराजः जले कस्य प्रतिबिम्बं पश्यति ?
(क) सूर्यस्य
(ख) चन्द्रस्य
(ग) बिले
(घ) सभायम्
उत्तराणि :
विकल्प (ख) सही है।

प्रश्न 6.
वयं सर्वे कुत्र गच्छामः ?
(क) स्वगृहं
(ख) वने
(ग) तारायाः
(घ) इन्द्रधनुषस्य
उत्तराणि :
विकल्प (क) सही है।

प्रश्न 7.
सूर्यास्त समये के निर्गच्छन्ति ?
(क) गजा:
(ख) शशकाः
(ग) सिंहाः
(घ) मृगाः
उत्तराणि :
विकल्प (क) सही है।

प्रश्न 8.
शशकाः कुत्र /केषु निवसन्ति ?
(क) बिलेषु
(ख) कोटरे
(ग) वयं
(घ) प्रजाः
उत्तराणि :
विकल्प (क) सही है।

प्रश्न 9.
के सामधानं न प्राप्नुवन्ति ?
(क) शशका :
(ख) गजा:
(ग) स्वगृहे
(घ) वने
उत्तराणि :
विकल्प (क) सही है।

प्रश्न 10.
चन्द्रमा दर्शनाय कुत्र चलतः ?
(क) तीरे
(ख) सरोवरे
(ग) नभे
(घ) जले
उत्तराणि :
विकल्प (ख) सही है।

Class 6 Sanskrit Chapter 8 MCQ बुद्धिः सर्वार्थसाधिका

शब्दानाम् अर्थानाम् मेलयत-

(क) (ख)
(i) मृता सन्त्रस्ताः
(ii) चिन्तामग्न: हताः
(iii) शशाङ्क: चिन्ताकुलः
(iv) गज: चन्द्रः
(v) भीता: हस्ती

उत्तराणि :

(क) (ख)
(i) मृता हता:
(ii) चिन्तामग्न: चिन्ताकुलः
(iii) शशाङ्क: चन्द्रः
(iv) गज: हस्ती
(v) भीता: संत्रस्ताः

मञ्जूषायाः पदानि चित्वा रिक्त स्थानानि ‘पूरयत-

क्षतविक्षताः, पिपासाकुलं, गजयूथेन, वासस्थानं, उपायं
(क) एषः सरोवर: चन्द्रस्य ________ अस्ति ।
(ख) अहमेव ________ चिन्तयामि ।
(ग) बहवः शशकाः ________ भवन्ति ।
(घ) एकं ________ गजयूथं वनान्तरात् तत्रभागच्छति ।
(ङ) सः ________ सह अन्यत्र गच्छति ।
उत्तराणि :
(क) वासस्थानम्
(ख) उपायं
(ग) क्षतविक्षताः
(घ) पिपासाकुलं
(ङ) गजयूथेन

निम्नलिखितानां पदानां पुरुषं वचनं च लिखन्तु ।

पदम् – आगच्छति, निवसन्ति, भवन्ति, चलाव:, गच्छामः
उत्तराणि :

पदम् पुरुषः वचनं
(i) आगच्छति प्रथम पुरुषः एकवचनं
(ii) निवसन्ति प्रथम पुरुष: बहुवचनं
(iii) भवन्ति प्रथम पुरुषः बहुवचनं
(iv) चलाव: उत्तम पुरुषः द्विवचनं
(v) गच्छाम: उत्तम पुरुषः बहुवचनं

अधोलिखितानां वाक्यानि प्रश्न निर्माणं क्रियताम्-

(क) सः गजयूथेन सह अन्यत्र गच्छति ।
(ख) वयं शशकाः तस्य प्रजाः स्मः ।
(ग) सर्वे शशकाः स्वमतं प्रकाशयन्ति ।
(घ) सः भयेन चन्द्रं नमति ।
(ङ) गजराजः शशकराजेन सह सरोवरस्य समीपं गच्छति ।
उत्तराणि :
(क) सः केन सह अन्यत्र गच्छति ?
(ख) के तस्य प्रजाः स्मः ?
(ग) सर्वे शशकाः किम् प्रकाशयन्ति ?
(घ) सः भयेन कम् नमति ?
(ङ) कः शशकराजेन सह सरोवस्य समीपं गच्छति ?

अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-

गद्यांश 1.
अन्यस्मिन् दिवसे रात्रौ सः शशकराजः यूथाधिपस्य गजराजस्य समीपं गच्छति । सः गजराजं कथयति – ” हे गजराज ! एषः सरोवर: चन्द्रस्य वासस्थानम् अस्ति । वयं शशकाः तस्य प्रजाः स्मः, अतएव सः शशाङ्कः इति नाम्ना प्रसिद्धः । यदा शशकाः जीवन्ति तदा एव चन्द्रः प्रसन्नः भवति ।”
गजराजः पृच्छति—“कथम् अहं विश्वासं करोमि ? किं सत्यमेव चन्द्र सरोवरे तिष्ठति” ? यदि सरोवर: चन्द्रदेवस्य वासस्थानं तर्हि तत् प्रदर्शयतु। शशकः कथयति-आम् चन्द्रस्य दर्शनाय आवाम् अधुना एव सरोवरं प्रति चलावः ।

(I) एकपदेन उत्तरत-
(i) चन्द्रः केन नाम्नाः प्रसिद्धः अस्ति ?
(ii) क: गजराजं कथयति ?
(iii) शशकराजः कस्य समीपं गच्छति ?
(iv) चन्द्रस्य वासस्थानं किम् अस्ति ?
उत्तराणि :
एकपदेन-
(i) शशाङ्क:
(iii) गजराजस्य
(II) पूर्णवाक्येन उत्तरत-
(ii) शशकराज:
(iv) सरोवर:
(i) शशकः किम् कथयति ?

(ii) चन्द्रः कदा प्रसन्नः भवति ?
उत्तराणि :
पूर्णवाक्येन-
(i) शशकः कथयति – आम्, चन्द्रस्य दर्शनाम आवाम् अधुना एव सरोवरं प्रति चलावः ।
(ii) यदा: शशका: जीवन्ति तदा एव चन्द्रः प्रसन्नः भवति ।

(III) विकल्पेभ्यः उत्तरं चिनुत-
(i) ‘जीवन्ति’ पदे कः लकारः ?
(क) लट्
(ख) लोट्
(ग) लृट्
(घ) लङ्
उत्तराणि :
विकल्प (क) सही है।

(ii) ‘दर्शनाय’ पदे का विभक्तिः प्रयुक्ता ?
(क) चतुर्थी
(ख) तृतीया
(ग) द्वितीया
(घ) प्रथमा
उत्तराणि :
विकल्प (क) सही है।

Class 6 Sanskrit Chapter 8 MCQ बुद्धिः सर्वार्थसाधिका

गद्यांश 2-
एकस्मिन् वने एकः नित्यजलपूर्णः महान् सरोवरः अस्ति । कदाचिद् एकं पिपासाकुलं गजयूथं वनान्तरात् तत्र आगच्छति। तस्मिन् सरोवरे ते गजाः स्वेच्छया जलं पीत्वा, स्नात्वा, क्रीडित्वा च सूर्यास्तसमये निर्गच्छन्ति । तस्य च सरोवरस्य तीरे समन्तात् सुकोमल भूमौ वहूनि शशक – बिलानि सन्ति येषु बहवः शशकाः निवसन्ति । गजानां परिभ्रमणेन तेषु बिलेषु निवसन्तः बहव शशकाः क्षतविक्षताः भवन्ति, केचन पुनः मृतः अपि भवन्ति । अतः शशकाः भीताः चिन्तामग्नाः च भवन्ति । ते दुःखम् अनुभवन्ति । स्वरक्षार्थं च ते उपायं चिन्तयन्ति ।

(I) एक पदेन उत्तरत-
(i) वने किम् अस्ति ?
(ii) बिलेषु के क्षतविक्षतः भवन्ति ?
(iii) शशकबिलानि कुत्र अस्ति ?
(iv) गजाः सरोवरे जलं कीदृश्या पिवन्ति ?
उत्तराणि :
एकपदेन-
(i) सरोवर:
(ii) शशका:
(iii) सुकोलम भूमौ
(iv) स्वेच्छया

(II) पूर्णवाक्येन उत्तरत-
(i) शशकाः भीता: चिन्तामग्नाः च कथम् आसन् ?
(ii) गजाः किं किं कृत्वा निर्गच्छन्ति ?
उत्तराणि :
पूर्णवाक्येन –
(i) गजानां परिभ्रमणेन शशकाः केचन क्षतविक्षताः मृताः च भवन्ति, अतः शशकाः भीताः चिन्तामग्नाः च भवन्ति ।
(ii) तस्मिन् सरोवरे ते गजाः स्वेच्छया जलं पीत्वा, स्नात्वा, क्रीडित्वा च सूर्यास्त समये निर्गच्छन्ति ।

(III) विकल्पेभ्यः उत्तरं चिनुत-
(i) ‘निवसन्तः’ पदे कः उपसर्गः प्रयुक्तः ?
(क) नि
(ख) वस्
(ग) न
(घ) त्र:
उत्तराणि :
विकल्प (क) सही है।

(ii) अत्र ‘संत्रस्ताः ‘ पदस्य कः पर्यायः प्रयुक्तः ?
(क) चिन्तामग्नाः
(ख) भीताः
(ग) मृताः
(घ) विक्षतः
उत्तराणि :
विकल्प (ख) सही है।

अतिलघुत्तरीयाः प्रश्नः

(i) गजयूथं कीदृशं आसीत् ?
उत्तराणि :
पिपासाकुलं

(ii) सरोवरस्य तीरे कः आसीत् ?
उत्तराणि :
सुकोमल भूमि:

(iii) सायंकाले केषां सभा भवति ?
उत्तराणि :
शशकानां

(iv) कः वदति – “अहमेव उपायं चिन्तयामि ” ?
उत्तराणि :
शशकराज :

(v) गजराजः केन सह सरोवरस्य समीपं गच्छति ?
उत्तराणि :
शशकराजेन

लघुत्तरीया: प्रश्नाः

(i) गजराजः चन्द्रस्य प्रतिबिम्बं कुत्र पश्यति ?
उत्तराणि :
गजराजः चन्द्रस्य प्रतिबिम्बं जले पश्यति ।

(ii) सत्यम् किम् उक्तम् ?
उत्तराणि :
सत्यम् एव उक्तम् – ‘बुद्धिः सर्वार्थसाधिका’।

(iii) ततः गजराजः गजयूथेन सह कुत्र गच्छति ?
उत्तराणि :
तत: गजराजः गजयूथेन सह अन्यत्र गच्छति।

(iv) शशकाः किमर्थं उपायं चिन्तयन्ति ?
उत्तराणि :
शशका: स्वरक्षार्थं उपायं चिन्तयन्ति ।

Class 6 Sanskrit Chapter 8 MCQ बुद्धिः सर्वार्थसाधिका

दीर्घोत्तरीयाः प्रश्ना:

(i) शशका: दुखम् कदा अनुभवन्ति ?
उत्तराणि :
गजानां परिभ्रमणेन तेषु विलेषु निवसन्तः वहव शशकाः क्षत विक्षताः, केचन मृताः च भवन्ति, तदा शशका: (ते) दुःखम् अनुभवन्ति।

(ii) गजराजः किम् पृच्छति ?
उत्तराणि :
गजराजः पृच्छति – “कथम् अहं विश्वासं करोमि? किं सत्यमेव चन्द्रः सरोवरे तिष्ठति ?”

(iii) यदि सरोवरः चन्द्रदेवस्य वासस्थानं तर्हि तत् प्रदर्शयतुं कः. कम् पृच्छति ?
उत्तराणि :
‘यदि सरोवर चन्द्रदेवस्य वासस्थानं तर्हि तत् प्रदर्शयतु’ गजराजः शशकराजं पृच्छति ।

Class 6 Sanskrit MCQ