We have given detailed NCERT Deepakam Class 6 Sanskrit Book Solutions Chapter 7 अतिथिदेवो भव Textbook Questions and Answers come in handy for quickly completing your homework.
अतिथिदेवो भव Sanskrit Class 6 Chapter 7 Question Answer NCERT Solutions
Sanskrit Class 6 Chapter 7 Question Answer अतिथिदेवो भव
वयम् अभ्यासं कुर्मः (हम सब अभ्यास करते हैं)
प्रश्न 1.
पाठस्य आधारेण प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु । (पाठ के आधार पर प्रश्नों के उत्तर एक शब्द में लिखिए |)
(क) राधिका कथं चलति स्म ?
(ख) गृहे कति अतिथियः सन्ति?
(ग) कां दृष्ट्वा शावकाः भीताः न भवन्ति ?
(घ) मार्जार्याः कति शावका: ?
(ङ) राधिका मार्जार्यै किं ददाति ?
(च) चित्रवर्णः कः अस्ति?
उत्तराणि :
(क) कूर्दमाना
(ख) पञ्च
(ग) राधिकां
(घ) चत्वाराः
(ङ) क्षीर
(च) शबल ।
प्रश्न 2.
पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।
(पाठ के आधार पर नीचे लिखे प्रश्नों के उत्तर पूर्ण वाक्यों में लिखिए।)
(क) मार्जारीशावकानां नामानि कानि ?
(ख) राधिका मार्जारीशावकान् किं पाठयति?
(ग) विशिष्टाः अतिथयः के?
(घ) पितामही राधिकां किं वदति?
(ङ) मार्जारी कदा राधिकायाः पृष्ठतः आगच्छति ?
(च) मार्जार्याः शावकाः कीदृशाः सन्ति?
उत्तराणि :
(क) मार्जारीशावकानां नामानि – तन्वी, मृद्वी, शबल: भीमः च।
(ख) राधिका मार्जारीशावकान् ‘अतिथिदेवो भव’ पाठयति ।
(ग) विशिष्टाः अतिथयः – तन्वी, मृद्वी, शबल: भीमः च।
(घ) पितामही राधिकां वहति- अतिथयः कदा आगच्छन्ति इति न जानीमः ।
(ङ) राधिका शावकानां : समीपं गच्छति मार्जारी पृष्ठतः आगच्छति।
(च) मार्जार्या: शावकाः आकृत्य सुन्दरः अतीव कोमला, चित्रवर्ण स्थूल च सन्ति ।
प्रश्न 3.
अधोलिखितानां वाक्यानां सूचक वाक्यानि लिखन्तु । नीचे लिखे वाक्यों को प्रश्न- सूचक वाक्य लिखिए।
यथा – लेखनी अत्र अस्ति
(क) वृक्ष तत्र अस्ति ।
(ख) देवालय: अन्यत्र अस्ति ।
(ग) वायुः सर्वत्र अस्ति।
(घ) बालकाः एकत्र तिष्ठन्ति ।
(ङ) माता अत्र अस्ति।
उत्तराणि :
लेखनी कुत्र अस्ति ?
(क) वृक्षः कुत्र अस्ति ?
(ख) देवालयः कुत्र अस्ति ?
(ग) वायुः कुत्र अस्ति ?
(घ) बालकाः कुत्र तिष्ठन्ति ?
(ङ) माता कुत्र अस्ति ?
प्रश्न 4.
उत्पीठिकायां किम् अस्ति ? किं नास्ति ? इति चित्रं दृष्ट्वा लिखन्तु ।
(चौकी (मेज) पर क्या है? क्या नहीं है? चित्र देखकर लिखिए |)
उत्तराणि:
(1) उत्पीठिकायां लेखनी नास्ति ।
(2) उत्पीठिकायां चषकः अस्ति ।
(3) उत्पीठिकायां कूपी अस्ति ।
(4) उत्पीठिकायां स्यूतः अस्ति ।
(5) उत्पीठिकायां सङ्गण्क॑म् अस्ति।
(6) उत्पीठिकायां वृक्षः नास्ति ।
(7) उत्पीठिकायां फलम् नास्ति ।
(8) उत्पीठिकायां कन्दुकः अस्ति ।
प्रश्न 5.
रेखाचित्रं दृष्ट्वा उदाहरणानुसारं वाक्यानि लिखन्तु । (रेखाचित्र को देखकर उदाहरण के अनुसार वाक्य लिखिए |)
यथा – मार्जारः कुत्र अस्ति ? मार्जार अत्र अस्ति।
सेवकः कुत्र अस्ति? सेवकः तत्र अस्ति ।
उत्तराणि
(1) छात्रः कुत्र अस्ति ? छात्रः अत्र अस्ति ।
(2) विद्यालयः कुत्र अस्ति ? विद्यालयः तत्र अस्ति ।
(3) काकः कुत्र अस्ति ? काकः अत्र अस्ति ।
(4) गायकः कुत्र अस्ति ? गायकः तत्र अस्ति ।
(5) दीपक: : कुत्र अस्ति ? दीपकः अत्र अस्ति ।
(6) घटी कुत्र अस्ति ? घटी तत्र अस्ति ।
(7) घटः कुत्र अस्ति? घटः अत्र अस्ति।
(8) फलम् कुत्र अस्ति ? फलम् तत्र अस्ति ।
(9) सुधाखण्डः कुत्र अस्ति ? सुधाखण्डः अत्र अस्ति।
(10) गृहम् कुत्र अस्ति? गृहम् तत्र अस्ति।
(11) शिक्षक : कुत्र अस्ति ? शिक्षकः अत्र अस्ति ।
(12) वाटिका कुत्र अस्ति ? वाटिका तत्र अस्ति ।
(13) बालिका कुत्र अस्ति ? बालिका अत्र अस्ति ।
(14) हरिणः कुत्र अस्ति ? हरिणः तत्र अस्ति ।
(15) लेखनी कुत्र अस्ति ? लेखनी तत्र अस्ति।
(16) अजः कुत्र अस्ति? अजः तत्र अस्ति।
(17) माल्य कुत्र अस्ति ? माल्य अत्र अस्ति ।
(18) मूषकः कुत्र अस्ति ? मूषकः अत्र अस्ति ।
(19) प्रकाशः कुत्र अस्ति ? प्रकाशः सर्वत्र अस्ति ।
(20) परमेश्वरः कुत्र अस्ति ? परमेश्वरः सर्वत्र अस्ति ।
(21) ज्ञानम् कुत्र अस्ति ? ज्ञानम् सर्वत्र अस्ति।
(22) आकाशः कुत्र अस्ति ? आकाशः सर्वत्र अस्ति ।
(23) अणवः कुत्र अस्ति ? अणवः सर्वत्र अस्ति ।
(24) प्रकृतिः कुत्र अस्ति ? प्रकृतिः सर्वत्र अस्ति ।
(25) वायुः कुत्र अस्ति ? वायुः सर्वत्र अस्ति।
(26) बालकः कुत्र अस्ति ? बालक: एकत्र अस्ति ।
(27) मयूरः कुत्र अस्ति ? मयूरः एकत्र अस्ति ।
(28) मित्रम् कुत्र अस्ति ? मित्रम् एकत्र अस्ति।
(29) पुत्रः कुत्र अस्ति ? पुत्रः एकत्र अस्ति ।
(30) महिल्य कुत्र अस्ति ? महिल्य एकत्र अस्ति ।
(31) सेविका कुत्र अस्ति ? सेविका एकत्र अस्ति ।
(32) चटका कुत्र अस्ति ? चटका एकत्र अस्ति ।
प्रश्न 6.
भोजनशालायां किं किम् अस्ति ? इति पञ्चभिः वाक्यैः लिखन्तु।
(रसोईघर में क्या – क्या है? पाँच वाक्य लिखिए ।)
यथा – भोजनशालायां पाचकः अस्ति ।
उत्तराणि-
(क) भोजनशालायां पात्रम् अस्ति ।
(ख) भोजनशालायां तण्डुलाः सन्ति ।
(ग) भोजनशालायां शाकानि सन्ति ।
(घ) भोजनशालायां अग्निः अस्ति ।
(ङ) भोजनशालायां जलम् अस्ति ।
प्रश्न 7.
अधोलिखितेभ्यः वाक्येभ्यः अव्ययपदानि चित्वा लिखन्तु ।
(नीचे लिखें वाक्यों से अव्यय पद चुनकर लिखिए |)
(क) अमितः गृहात् बहिः गच्छति ।
(ख) एकः वानरः वृक्षस्य उपरि तिष्ठति ।
(ग) सः फलानि अधः क्षिपति ।
(घ) तत्र एकः बिडालः अस्ति ।
(ङ) बिडालः गृहस्य अन्तः प्रविशाति ।
उत्तराणि :
(क) बहि:
(ख) उपरि
(ग) अधः
(घ) तत्र
(ङ) अन्तः ।
प्रश्न 8.
उदाहरणानुसारं कः कुत्र अस्ति ? कुत्र नास्ति ? इति लिखन्तु । (उदाहरण के अनुसार कौन कहाँ है? कहाँ नहीं है लिखिए ।)
उत्तराणि –
(1) मत्स्यः समुद्रे अस्ति । वृक्षे नास्ति ।
(2) मधुरता लड्डू अस्ति । लड्डू के कषाय नास्ति ।
(3) उष्णता सूर्ये अस्ति । उष्णला चन्द्रै नास्ति ।
(4) . वानरः जले अस्ति । वानरः पर्वते आरोहति ।
(5) नौका जले अस्ति। नौका पर्वते नास्ति।
(6) पण्ठिते अज्ञातम् नास्ति । मूर्खे अज्ञानं अस्ति।
(7) चन्द्र: पूर्णिमायाम् अस्ति । चन्द्रः अमावस्यायाम् नास्ति ।
(8) अवकाशः संरविवासरे अवकाशः सोमवासरे नास्ति । अस्ति।
योग्यताविस्तरः
प्रश्न 1.
एतत् गीतं सर्वेऽपि मिलित्वा पठन्तु आलपन्तु च। (यह गीत सभी मिलकर पढ़े और सस्वर गायें।)
मार्जाल ! रे मार्जाल ! कुत्र गतोऽसि त्वम्
अत्रैवास्मि आगतोऽस्मि राजगृहादेवम्
मार्जाल ! रे मार्जाल ! किं दृष्टं तत्र ?
तावद्दीर्घः मूषकपुत्रः न हि दृष्टोऽन्यत्र ।
उत्तराणि :
बिल्ली हे बिल्ली तुम कहाँ गयी तुम मैं यहाँ हूँ आओ मैं यहाँ हूँ मेरे घर आओ देव बिल्ली हे बिल्ली क्या तुम वहाँ हो वैसे ही बड़ा चूहे का पुत्र तुम्हें कहीं दिखाई है न
प्रश्न 2.
पाठे स्थूलाक्षरैः लिखिताः शब्दाः अव्ययपदानि सन्ति । ‘अत्र’ इति अव्ययं परिशीलयामः । (पाठ में मोटे लिखें गये शब्द अव्यय है। ‘अत्र’ अव्यय करते है |)
उत्तराणि :
(1) दोनों वाक्यों में अलग-अलग वचन है परन्तु अव्यय शब्द वाक्यों कोई भेद नहीं करता है।
(2) दोनों वाक्यों के लिङ्ग अलग-अलग है। परन्तु अव्यय शब्द वाक्यों में कोई भेद नहीं करता है ।
(3) दोनों वाक्यों में विभक्ति अलग-अलग है परन्तु अव्यय शब्द वाक्यों में कोई भेद नहीं करता है।
प्रश्न 3.
अव्ययलक्षणम्
सदृशं त्रिषु लिङङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥
उत्तराणि :
अव्यय पदों में वाक्य भेद, वचन भेद, विभक्ति भेद और
लिङ्ग भेद नहीं होता। ये अव्यय शब्द हमेशा समानरूप से वाक्य में होते है ।
प्रश्न 4.
निम्नलिखितानि वाक्यानि सावधानं पठन्तु लिखन्तु च ।
(निम्नलिखित वाक्यों को सावधानी से पढ़िए और लिखिए।)
(1) छात्रः अत्र अस्ति ।
(2) क्रीडाङ्गणं तत्र अस्ति ।
(3) कन्दुकः कुत्र अस्ति ?
(4) नगरम् अन्यत्र अस्ति ।
(5) परमेश्वरः सर्वत्र अस्ति ।
(6) भोजनम् अत्र नास्ति ।
उत्तराणि :
(1) छात्र यहाँ पढ़ते हैं।
(2) खिलाड़ी वहाँ है।
(3) गेंद कहाँ है?
(4) नगर दूसरी जगह है।
(5) परमेश्वर सब जगह है।
(6) भोजन यहाँ नहीं है।
परियोजनाकार्यम्
प्रश्न 1.
पाठे मार्जारशावकानां नामानि पश्यन्तु । तेषां नामकरणे राधिकायाः किं चिन्तनम् आसीत्? तदनुसारं स्वनामधेये किम् उद्देश्यं स्यात् इति विमर्शं कुर्वन्तु ।
(पाठ में बिल्ली के बच्चों के नाम देखिए उनके नामकरण में राधिका की क्या चिन्ता थी। उनके अनुसार अपने नामो के साथ क्या उद्देश्य है विचार विमर्श कीजिए।)
उत्तराणि :
बिल्ली के बच्चों के नाम- तन्वी, मृद्वी, शबल: और भीम थे। ये नाम इसलिए रखे जाते है कि उन्हे आसानी से बुलाया तथा खो जाए तो ढूँढा जाये।
प्रश्न 2.
विद्यालयपरिसरे किम् अस्ति किं नास्ति इति लिखन्तु कक्षायां च श्रावयन्तु ।
(विद्यालय प्रागंण में क्या है क्या नहीं लिखिए और कक्षा में सुनाइए।)
उत्तराणि :
(1) बिडालः मञ्चान् उपरि अस्ति ।
(2) बिडाल: मञ्चान् अधः अस्ति ।
(3) बिडाल: मञ्चान् कोणे अस्ति ।
(4) बिडाल: मञ्चान् केन्द्रे अस्ति ।
(5) बिडाल: मञ्चान् समीपे अस्ति ।
(6) बिडाल: मञ्जूषां दूरे अस्ति ।
(7) बिडाल: मञ्जूषां अन्तः अस्ति ।
(8) बिडाल: मञ्जूषां बहिः अस्ति ।
(9) बिडाल: कन्दुकेन पृष्ठतः अस्ति ।
(10) बिडालः कन्दुकेन पुरत अस्ति ।
(11) बिडालः बालकः दक्षिणतः अस्ति ।
(12) बिडालः बालकः वामतः अस्ति।
अतिथिदेवो भव Class 6 Summary Notes Sanskrit Chapter 7
हमारे देश में न केवल मनुष्यों को बल्कि अन्य प्राणियों को भी अतिथि की भावना से पूजा जाता है। अतिथि की सेवा पांच महायज्ञों के समान होती है । ‘अतिथिदेवो भव’ यह वचन से अतिथि सेवा का भाव सभी प्राणियों में जाग्रत होता है। अतिथिदेवो भव, मातृदेवो भव, पितृदेवो भव, आचार्यदेवो भव । सम्मलित है। हमारे देश में न केवल मनुष्यों को बल्कि अन्य प्राणियों को भी अतिथि की भावना से पूजा जाता है। अतिथि की सेवा पांच महायज्ञों के समान होती है । ‘अतिथिदेवो भव’ यह वचन अतिथि सेवा का भाव प्राणियों में जाग्रत होता है।
भारतीयसंस्कृतौ अतिथीनां नितरां महत्त्वम् अस्ति। अतिथिदेवो भव इति उपनिषदः वचनम् अस्ति। अस्मांक देशे न केवलं मनुष्याः, अपि तु अन्ये प्राणिनः अपि अतिथिभावेन पूज्यन्ते । अतिथिसेवा पञ्चमहायज्ञेषु अन्तर्भवति । ‘अतिथिदेवो भव’ इति वचनेन अतिथिसेवायाः भावः सर्वेषु जागरितः भवति । तादृशः कश्चन प्रसङ्गः अत्र पाठे दर्शितः ।
सरलार्थ
भारतीय संस्कृति में अतिथि (मेहमान) का बहुत बड़ा महत्व है। “अतिथि देवता” होता है यह वचन उपनिषद का है। हमारे देश में न केवल मनुष्य बल्कि अन्य प्राणी भी ” अतिथि देवता है” इस भाव से पूजा की जाती है। अतिथि सेवा पञ्चमहायज्ञों के अन्तर्गत होती है। “अतिदेवो भव” इस वचन से अतिथि सेवा भाव सभी में जाग्रत होता है। जैसा की लोकप्रिय प्रसंग यहाँ पाठ में प्रदर्शित किया गया है :
शब्दार्थ
अतिथीनां = मेहमानों का, नितरां = लगातार, अस्ति = है, अस्माकं = हमारे, अन्ये प्राणिनः = अन्य जीव, अपि = भी, पूज्यन्ते पूजा करते है, सर्वेषु = सभी, तादृशः = जैसा, अत्र यहाँ, एव = ही, यतः = इसलिए, च और, एकत्र एव = इकट्ठे ही, उपर = ऊपर, इति = इस प्रकार |
1. राधिका एषु दिनेषु कूर्दमाना एव चलति । यतः गृहे नूतनाः अतिथयः सन्ति । ते च विशिष्टाः सन्ति। माता, पुत्रौ, पुत्र्यौ, च मिलित्वा ते तत्र पञ्च सन्ति । अहोरात्रं तस्याः चिन्ता एकत्र एव । गृहस्य छ्द्याः उपरि । तत्र एव तस्याः मनः अस्ति । कुतूहलम् अस्ति, के ते इति? ते न अन्ये, काचित् मार्जारी तस्याः चत्वारः शावकाः च। आम्, ते एव विशिष्टाः अतिथयः । सा तु तेषां नामानि अपि चिन्तितवती – तन्वी, मृद्वी, शबलः, भीमः च इति ।
सरलार्थ
राधिका ऐसे दिनों कूदती हुई ही चलती है। इसलिए घर में नये मेहमान आये है। और वे सभी खास हैं। माता, दो पुत्र और दो पुत्री मिलकर वे सभी वहाँ पाँच हैं। दिन रात उसकी चिन्ता एकत्र करना ही है। घर की छत के ऊपर । वहाँ ही उसका मन है । उत्सुकता है ये कौन हैं? वे सब दूसरे नहीं कोई बिल्ली और उसके चार बच्चे है। हाँ वे सब ही खास अतिथि है । वह तो उनके नाम भी – तन्वी, मृद्वी, शबल और भीम इस प्रकार से है।
शब्दार्थ
दिनेषु = दिनों में, कूर्दमाना = कूदती हुई, एव = ही, यतः = इसलिए, गृहे = घर में, नूतना = नये, सन्ति = हैं, अतिथयः = अतिथि (मेहमान), पुत्रौ = दो पुत्र, पुत्र्यौ = दो पुत्री, ते = वे सब, च = और, विशिष्टा = खास, मिलित्वा = मिलकर, तत्र = वहाँ, पञ्च = पाँच, अहोरात्रं = दिन-रात, तस्याः = उसकी, एकत्र इकट्ठा, एव = ही, छद्याः उपरि = छत के ऊपर, अस्ति = है, कुतुहलम् = उत्सुकता, काचित् = कोई, मार्जारी = बिल्ली, चत्वारः = चार, शावकाः = बच्चे, आम् = हाँ, सा वह (स्त्रीलिंङ्ग), तु = तो, तेषां = उनके, परितः = चारो ओर, तदा = तब।
2. तन्वी आकृत्या सुन्दरी, मृद्वी स्पर्शेन अतीव कोमला । शबल: चित्रवर्णः तथा च भीमः किञ्चित् स्थूलः । मार्जारी कदा गच्छति, कदा आगच्छति एतत् सर्वम् अपि राधिका जानाति । सा मार्जार्यै क्षीरं ददाति । मार्जारी पिबति । अनन्तरं सा सधन्यवादं राधिकां पश्यति । किन्तु शावकानां समीपं राधिका गच्छति चेत् मन्दं मन्दं पृष्ठतः आगच्छति । राधिकां दृष्ट्वा शावकाः भीताः न भवन्ति । पितामही राधिकायाः कार्यकलापन् दृष्ट्वा हसति ।
सरलार्थ
तन्वी का आकार सुन्दर, मृद्वी छूने से बहुत कोमल है। शबल के विविध रंग और भी कुछ मोटा है। बिल्ली कब जाती है, कब आती है यह सब भी राधिका जानती है। वह बिल्ली को खीर देती है। बिल्ली पीती है इसके बाद वह धन्यवाद सहित राधिका को देखती है। किन्तु बच्चों के पास राधिका जाती है ऐसी अवस्था में धीरे-धीरे पीछे आ जाती है। राधिका को देखकर बच्चे नहीं डरते हैं। दादी राधिका के कार्यों (गतिविधियों) को देखकर हँसती हैं।
शब्दार्थ
आकृत्याः = आकार, स्पर्शेन = छूने से, अतीव = बहुत, कोमला = नम्र, चित्रवर्ण = अनेक रंग, किञ्चित् = कुछ, स्थूलः = मोटा, मार्जारी = बिल्ली, आगच्छति = आती है, एतत् = यह, सर्वम् = सब कुछ, क्षीरं = खीर, ददाति = देती है, समीपं = पास में, पृष्ठतः = पीछे से, दृष्ट्वा = देखकर, पितामही = दादी, कार्यकलापान् = गतिविधियों का, भीता डरे हुए, किम् = क्या।
3. सा राधिकां वदति राधिके! अतिथयः कदा आगच्छन्ति इति न जानीमः । किन्तु यदा ते अत्र आगच्छन्ति तदा तेषाम् एतादृशी सेवा करणीया। राधिका पितामह्याः कण्ठं परितः मालाम् इव हस्तौ स्थापयन्ती पृच्छति – अस्तु, करोमि । किन्तु किमर्थम् ? मातामही वदति ‘अतिथिदेवो भव’। ‘अर्थात् अतिथिः अस्माकं देवः अस्ति इति चिन्तयतु ।
सरलार्थ
वह राधिका से बोलती है- हे राधिका ! मेहमान कब आते है नहीं जानते है । किन्तु जब वे सब यहाँ आते हैं तब उनकी ऐसी सेवा करती हो। राधिका दादी के गले को चारों ओर माला की तरह हाथ रखती हुई पूछती है- ठीक है, करती हूँ। किन्तु किसलिए? नानी बोलती है- “अतिथि देवो भव” अर्थात् अतिथि देवता होते है। अर्थात् अतिथि हमारे देवता है ऐसा मैं सोचती हूँ ।
शब्दार्थ
कदा = कब, एतादृशी = ऐसी, किमर्थम् = किसलिए, मातामही नानी, अस्माकं हमारे, चिन्तयतु = सोचती हूँ, स्थापयन्ती = डालती हुई, एतादृशाः इस तरह के ।
4. तस्य आदरेण सेवां करोतु । राधिका आदिनं मन्त्रम् इव वारं वारं वदति – अतिथिदेवो भव । अतिथिदेवो भव । अनन्तरं सा तन्वीं मृद्वीं शबलं भीमं च वात्सल्येन वदति जानन्ति किम् ? अतिथिदेवो भव । भवन्तः अपि वदन्तु ‘अतिथिदेवो भव’ |
सरलार्थ
उसकी सेवा का आदर कीजिए । राधिका पूरे दिन इस मन्त्र को बार- बार बोलती है- अतिथि देवो भव ! अतिथिदेवो भव । इसके बाद वह तन्वी, मृद्वी, शबल और भीम को प्यार से बोलती- क्या तुम जानते हो ? ‘ अतिथिदेवो भव’ होते है बोलिए भी – ‘अतिथिदेवो भव’ ।
शब्दार्थ
तस्य = उसके, आदरेण = आदर का, आदिनं = पूरे दिन, वाल्सल्येन = प्रेमपूर्वक, वारं वारं = बार-बार ।