Class 6 Sanskrit Chapter 7 MCQ अतिथिदेवो भव

अतिथिदेवो भव Class 6 Sanskrit Chapter 7 MCQ Questions

बहुविकल्पीयाः प्रश्नाः
अधोलिखिनाम् प्रश्नानाम् उत्तराणि लिखत-

प्रश्न 1.
का कूर्दमाना एव चलति ?
(क) राधिका
(ख) बाल:
(ग) बालिका
(घ) तन्वी
उत्तराणि :
विकल्प (क) सही है ।

प्रश्न 2.
‘गृहस्य छद्याः उपरि ‘ अत्र कः अव्ययः प्रयुक्तः ?
(क) उपरि
(ख) गृह
(ग) गृहस्य
(घ) छद्या:
उत्तराणि :
विकल्प (क) सही है ।

प्रश्न 3.
के एव विशिष्टाः अतिथयः ?
(क) मार्जारी
(ख) शावकाः
(ग) चत्वारः
(घ) नूतना:
उत्तराणि :
विकल्प (ख) सही है।

प्रश्न 4.
आकृत्या सुन्दरी का ?
(क) मृद्वी
(ख) भीमः
(ग) तन्वी
(घ) शबल:
उत्तराणि :
विकल्प (ग) सही है ।

प्रश्न 5.
सा कस्यै क्षीरं ददाति ?
(क) बालिकायै
(ख) मार्जायै
(ग) राधिकायै
(घ) शबलायै
उत्तराणि :
विकल्प (ख) सही है।

Class 6 Sanskrit Chapter 7 MCQ अतिथिदेवो भव

प्रश्न 6.
का राधिकायाः कार्यकलापान् दृष्ट्वा हसति ?
(क) पितामही
(ख) पितामह्या:
(ग) मातामही
(घ) अतिथि
उत्तराणि :
विकल्प (क) सही है।

प्रश्न 7.
कस्य आदरेण सेवां करोतु ?
(क) अतिथ्या :
(ख) अतिथि :
(ग) अतिथिम्
(घ) आतिथयः
उत्तराणि :
विकल्प (क) सही है।

प्रश्न 8.
‘ आदिनम् ‘ पदस्य कः अर्थ ?
(क) प्रत्येकं
(ख) सम्पूर्ण दिनम्
(ग) सर्वे दिन
(घ) दिनेदिने
उत्तराणि :
विकल्प (ख) सही है।

प्रश्न 9.
स्थूलः कः अस्ति ?
(क) तन्वी
(ख) भीम
(ग) शबलः
(घ) मृद्वी
उत्तराणि :
विकल्प (ख) सही है।

प्रश्न 10.
एव तस्याः मनः अस्ति ।
(क) अत्र
(ख) तत्र
(ग) यत्र
(घ) सर्वत्र
उत्तराणि :
विकल्प (ख) सही है ।

अधोलिखितानाम् वाक्यायाम् प्रश्नसूचक वाक्यानि लिखत-

(i) ते तत्र पञ्च सन्ति ।
उत्तराणि :
ते तत्र कति सन्ति ?

(ii) शावकानां समीपं राधिका गच्छति।
उत्तराणि :
केषाम् समीपं राधिका गच्छति ?

(iii) राधिकां दृष्ट्वा शावकाः भीताः न भवन्ति ।
उत्तराणि :
काम् दृष्ट्वा शावकाः भीताः न भवन्ति ?

(iv) मातामही वदति – ‘अतिथि देवो भव’।
उत्तराणि :
का वदति – ‘अतिथि देवो भव’ ?

(v) अतिथिः अस्माकं देवः अस्ति ।
उत्तराणि :
कः अस्मांक देवः अस्ति ?

रिक्त स्थानानि पूरयत-

(कदा, अत्र, परितः, सेवां, पृष्ठत)
(i) चेत् मन्दं मन्दं ________ आगच्छति ।
(ii) तस्य आदरेण ________ करोतु ।
(iii) अतिथयः ________ आगच्छन्ति इति न जानीमः ।
(iv) किन्तु यदा ते ________ आगन्छन्ति तदा तेषाम् एतादृशी सेवा करणीया ।
(v) राधिका पितामहयाः कण्ठं ________ मालाम् इव हस्तौ स्थापयन्ति पृच्छति ।
उत्तराणि :
(i) पृष्ठतः
(ii) सेवां
(iii) कदा
(iv) अत्र
(v) परितः

Class 6 Sanskrit Chapter 7 MCQ अतिथिदेवो भव

अधोलिखितेभ्यः वाक्येभ्यः अव्ययपदानि चित्वा लिखन्तु –

(i) राधिका एषु दिनेषु कूर्दमाना एव चलति ।
(ii) अहोरात्रं तस्याः चिन्ता एकत्र एव ।
(iii) ते न अन्ये, काचित मार्जारी तस्याः चत्वार शवकाः च ।
(iv) सातु तेषां नामानि अपि चिन्तितवती ।
(v) कुतूहलम् अस्ति, के ते इति ।
उत्तराणि :
(i) एव
(ii) एकत्र एवं
(iii) न, काचित च
(v) इति
(iv) अपि

शब्दानाम् अर्थैः सह मेलनं कुरूतं-

(क) (ख)
(i) दृष्ट्वा इस प्रकार की/ऐसी
(ii) मार्जायै देखकर
(iii) शावकानां समीपं आश्चर्य
(iv) कुतूहलम् बिल्ली के लिए
(v) एतादृशी बिल्ली के बच्चों के पास

उत्तराणि :

(क) (ख)
(i) दृष्ट्वा देखकर
(ii) मार्जायै बिल्ली के लिए
(iii) शावकानां समीपं बिल्ली के बच्चों के पास
(iv) कुतूहलम् आश्चर्य
(v) एतादृशी इस प्रकार की/ऐसी

अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-

गद्यांश 1 – तन्वी आकृत्या सुन्दरी, मृद्वी स्पर्शेन अतीव कोमला । शबल: चित्रवर्णः तथा च भीमः किञ्चित् स्थूलः मार्जारी कदा गच्छति, कदा आगच्छति एतत् सर्वम् अपि राधिका जानाति। सा मार्जायै क्षीरं ददाति । मार्जारी पिबति । अनन्तरं सा सधन्यवादं राधिकां पश्यति । किन्तु शावकानां समीपं राधिका गच्छति चेत् मन्दं मन्दं पृष्ठतः आगच्छति । राधिकां दृष्ट्वा शावकाः भीताः न भवन्ति । पितामही राधि ाकायाः कार्यकलापान् दृष्ट्वा हसति ।
(I) एकपदेन उत्तरत-
(i) शबलः कीदृश: ?
(ii) का पिबति ?
(iii) सा सधन्यवादं काम् पश्यति ?
(iv) के भीता: न भवन्ति ?
उत्तराणि :
एकपदेन-
(i) चित्रवर्णः
(ii) मार्जारी
(iii) राधिकाम्
(iv) शावका:

(II) पूर्णवाक्येन उत्तरत-
(i) एतत् सर्वम् अपि राधिका कथं जानाति ?
(ii) पितामही कस्याः कार्यकलापान् दृष्ट्वा हसति ?
उत्तराणि :
पूर्णवाक्येन-
(i) मार्जारी कदा गच्छति, कदा आगच्छति एतत् सर्वम् अपि राधिका जानाति ।
(ii) पितामही राधिकायाः कार्यकलापान् दृष्ट्वा हसति ।

(III) विकल्पेभ्यः उत्तरं चिनुत-
(i) ‘कार्यकलापान्’ पदे का विभिक्तिः ?
(क) प्रथमा
(ख) द्वितीया
(ग) तृतीया
(घ) पंचमी
उत्तराणि :
विकल्प (ख) सही है।

(ii) ‘दूर’ इत्यस्य पदस्य अत्र किम् विलोम प्रयुस्तं ?
(क) समीपं
(ख) गच्छति
(ग) राधिकाम्
(घ) पश्यति
उत्तराणि :
विकल्प (क) सही है।

Class 6 Sanskrit Chapter 7 MCQ अतिथिदेवो भव

गद्यांश 2 – अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत्-
राधिका एषु दिनेषु कूर्दमाना एव चलति । यतः गृहे नूतना: अतिथयः सन्ति। ते च विशिष्टाः सन्ति । माता, पुत्रौ, पुत्रयौ च मिलित्वा ते तत्र पञ्च सन्ति । अहोरात्रं तस्यः चिन्ता एकत्र एव । गृहस्य छद्याः उपरि । तत्र एव तस्याः मनः अस्ति । कुतूहलम् अस्ति के ते इति । ते न अन्ये, काचित् मार्जारी तस्याः चत्वारः शावकाः च। आम् ते एव विशिष्टाः अतिथयः । सा तु तेषां नामानि अपि चिन्तितवती – तन्वी, मृद्वी, शबल: भीमः च इति ।

(I) एकपदेन उत्तरत-
(i) नूतना: अतिथयः कस्याः गृहे सन्ति ?
(ii) कस्य छद्याः उपरि ?
(iii) मार्जायाः कति शावका: ?
(iv) के एव विशिष्टाः अतिथयः ?
उत्तराणि :
एकपदेन
(i) राधिकायाः
(iii) चत्वारः
(ii) गृहस्य
(iv) ते

(II) पूर्णवाक्येन उत्तरत-
(i) शावकानां नामानि लिखत ।
(ii) ते पञ्च कथम् सन्ति ?
उत्तराणि :
पूर्णवाक्येन-
(i) शावकानां नामानि – तन्वी, मृद्वी, शबल: भीमः च इति ।
(ii) माता, पुत्रौ, पुत्रयौ च मिलित्वा ते पञ्च सन्ति ।

(III) विकल्पेभ्यः उत्तरं चिनुत-
(i) अतिथयः पदे वचनं लिखत्-
(क) एकवचन
(ख) द्विवचन
(ग) बहुवचन
(घ) उभयवचनं
उत्तराणि :
विकल्प (ग) सही है।

(ii) ‘नवीना:’ इत्यस्यपदस्य अत्र कः पर्यायः प्रयुक्त: ?
(क) नूतना:
(ख) कूर्दमाना
(ग) विशिष्टाः
(घ) तस्या:
उत्तराणि :
विकल्प (क) सही है।

अतिलघुत्तरीयाः प्रश्नाः

(i) कदा तस्याः चिन्ता एकत्र एव ?
(ii) किञ्चित् स्थूलः कः ?
(iii) स्पर्शेन अतीव कोमला का ?
(iv) चेत् मन्दं मन्दं कुतः आगच्छति ?
(v) अतिथिं कः भव ?
उत्तराणि :
(i) अहोरात्रं
(ii) भीमः
(iii) मृद्वी
(iv) पृष्ठतः
(v) देव:

Class 6 Sanskrit Chapter 7 MCQ अतिथिदेवो भव

लघुत्तरीयाः प्रश्नाः

(i) कस्य मादरेण सेवां करोतु ?
उत्तराणि :
अतिथेः आदरेण सेवां करोतु ।

(ii) के कदा आगच्छन्ति इति न जानीमः ?
उत्तराणि :
अतिपथयः कदा आगच्छन्ति इति न जानीमः ।

(iii) का मार्जायै क्षीरं ददाति ?
उत्तराणि :
राधिका मार्जायै क्षीरं ददाति ।

(iv) का सधन्यवादं राधिकां पश्यति ?
उत्तराणि :
मार्जारी सधन्यवादं राधिकां पश्यति ।

दीर्घोत्तरीयाः प्रश्नाः

(i) राधिका कूर्दमानाः किमर्थम् चलति ?
उत्तराणि :
राधिका कूर्दमाना एतदर्थम् एव चलति यतः तस्याः गृहे नूतना: अतिथयः सन्ति ।

(ii) राधिका पितामही कथम् पृच्छति ?
उत्तराणि :
राधिका पितामह्याः कण्ठं परितः मालाम इव हस्तौ स्थापयन्ती पृच्छति ।

(iii) मातामही ‘अतिथि देवोभव’ किमर्थम् वदति ?
उत्तराणि :
मातामही ‘अतिथि देवो भव’ एतदर्थम् वदति यत् अतिथि अस्माकं देवः इति ।

Class 6 Sanskrit MCQ