Class 6 Sanskrit Chapter 6 MCQ सः एव महान् चित्रकारः

सः एव महान् चित्रकारः Class 6 Sanskrit Chapter 6 MCQ Questions

बहुविकल्पीयाः प्रश्नाः
अधोलिखितेषु वाक्येषु रिक्त स्थानानि पूरयत ।

प्रश्न 1.
वृक्षस्य उपरि ____________ अस्ति ।
(क) महिषः
(ख) शुक:
(ग) काकः
(घ) मयूरः
उत्तराणि :
विकल्प (ख) सही है।

प्रश्न 2.
पिकस्य वर्णः कः ?
(क) श्वेत:
(ख) कृष्ण:
(ग) पीतः
(घ) हरित:
उत्तराणि :
विकल्प (ख) सही है ।

प्रश्न 3.
पाटलपुष्पम् ____________ युक्तम् ।
(क) रक्तवर्णेन
(ख) कृष्णवर्णन
(ग) श्वेत वर्णेन
(घ) हरित वर्णेन
उत्तराणि :
विकल्प (क) सही है।

प्रश्न 4.
श्रद्धायाः इष्टवर्णः कः अस्ति ?
(क) श्वेत
(ख) कृष्णः
(ग) हरितः
(घ) पीतः
उत्तराणि :
विकल्प (ग) सही है।

प्रश्न 5.
जपापुष्पस्य वर्णः कः ?
(क) रक्तवर्णः
(ख) हरितवर्ण:
(ग) कृष्णवर्णः
(घ) पीतवर्ण:
उत्तराणि :
विकल्प (क) सही है।

Class 6 Sanskrit Chapter 6 MCQ सः एव महान् चित्रकारः

प्रश्न 6.
कानि अपि विविध वर्णयुक्तानि भवन्ति ?
(क) हरितपर्णानि
(ख) पाटलपुष्पाणि
(ग) श्वेतवर्णान
(घ) नीललोहित वर्णानि
उत्तराणि :
विकल्प (ख) सही है।

प्रश्न 7.
शशः कः वर्णः ?
(क) श्वेतः
(ख) नील:
(ग) कृष्णः
(घ) रक्तः
उत्तराणि :
विकल्प (क) सही है।

प्रश्न 8.
वर्णयोजक: चित्रकारः कः अस्ति ।
(क) परमेश्वरः
(ग) आचार्य
(ख) शिक्षकः
(घ) मञ्जुल:
उत्तराणि :
विकल्प (क) सही है।

प्रश्न 9.
एव अस्माकं जीवनम् अपि मनोरमं भवति ।
(क) वर्णान्
(ख) वर्णै:
(ग) वर्ण:
(घ) वर्णात्
उत्तराणि :
विकल्प (ख) सही है।

प्रश्न 10.
अमृत उद्याने कति प्रकारकाणि पाटलपुष्पानि सन्ति ।
(क) सहस्त्र
(ख) शताधिक
(ग) शतं
(घ) एकाधिक शतं
उत्तराणि :
विकल्प (ख) सही है।

मेलयत्-

(क) (ख)
(i) पाटलपुष्पाणि बहुवर्णमयः
(ii) वर्णयोजकः श्वेतः
(iii) हंस: चित्रकार:
(iv) इन्द्रधनु: विविधवर्णयुक्तानि
(v) निसर्ग: सप्तवर्णाः

उत्तराणि :

(क) (ख)
(i) पाटलपुष्पाणि विविध वर्णयुक्तानि
(ii) वर्णयोजकः चित्रकार:
(iii) हंस: श्वेतः
(iv) इन्द्रधनु: सप्तवर्णाः
(v) निसर्ग: बहुवर्णमयः

प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) केषां पक्षाः नीलाः पीताः रक्ताः च भवन्ति ?
(ख) कः तु बहुवर्णमयं खलु ?
(ग) राष्ट्रध्वजे कति वर्णाः सन्ति ?
(घ) पाठे केषाम् परिचयं अददात् ?
(ङ) अमृत उद्यानं कुत्र अस्ति ?
उत्तराणि :
(क) शुकानाम्
(ग) त्रयः
(ख) इन्द्रधनुः
(घ) वर्णानां :
(ङ) राष्ट्रपति भवन परिसरे

Class 6 Sanskrit Chapter 6 MCQ सः एव महान् चित्रकारः

अधोलिखितानां शब्दानाम् अर्थाम् लिखत्

(i) पर्णानि – ____________
(ii) शुकः – ____________
(iii) चण्चुः – ____________
(iv) पक्षा: – ____________
(v) हंस: – ____________
उत्तराणि :
(i) पर्णानि – पत्राणि
(iii) चञ्चुः – खगतुण्डः
(ii) शुकः – कीर:
(iv) पक्षा:- पक्षसमूहः
(v) हंस – मराल:

रिक्तस्थानानि पूरयत-

रमणीयः, जन्तुशालायां, प्रावारकम्, जीवनम् अवलोकयन्तु
(i) वयं शुकान् प्राय: ____________ पश्यामः।
(ii) सर्वे स्वस्य अन्येषां च वस्त्राणां वर्णान् ____________ ।
(iii) भवतः ____________ अपि श्वेतं ।
(iv) ____________ निसर्गः विविधैः वणैः सर्वेषां चित्तम् आकर्षति ।
उत्तराणि :
(i) वयं शुकान् प्रायः जन्तुशालायां पश्यामः ।
(ii) सर्वे स्वस्य अन्येषां च वस्त्राणाम् वर्णान् अवलोकयन्तु ।
(iii) भवतः प्रावारकम् अपि श्वेतं ।
(iv) अस्माकं जीवनम् अपि मनोरमं भवति ।
(v) रमणीय: निसर्ग विविधैः वर्णैः सर्वेषां चित्तम् आकर्षति ।

अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-

पद्यांश – (1) NCERT (पृष्ठ. सं. 78)
शिक्षकः – आम् ! सम्यक् । सर्वे स्वस्य अन्येषां च वस्त्राणां वर्णान् अवलोकयन्तु।
मञ्जुलः – आचार्य ! इन्द्रधनुः तु बहुवर्णमयं खलु । तत्र सप्त वर्णाः भवन्ति ।
शिक्षक: – आम! सर्वः अपि निसर्गः बहुवर्णमयः । तेन संसार: सुन्दरः। वर्णैः एव अस्माकं जीवनं अपि मनोरमं भवति ।
सर्वे – (उच्चैः) परमेश्वरः, परमेश्वरः ।
शिक्षकः – आम्। सः एव महान् चित्रकारः ।

(I) एकपदेन उत्तरत
(i) इन्द्रधनुषे कति वर्णाः भवन्ति ?
(ii) चित्रकार: कीदृश: ?
(iii) अस्माकं जीवनं कीदृशं भवेयुः ?
(iv) बहुवर्णमयः कः अस्ति ?
उत्तराणि :
एकपदेन-
(i) सप्त
(iii) मनोरमं
(ii) वर्णयोजक:
(iv) निसर्ग:

(II) पूर्णवाक्येन उत्तरत-
(i) शिक्षकः सर्वेभ्यः किम् कथयति ?
(ii) संसार: कीदृशेन सुन्दरः अस्ति ।
उत्तराणि :
पूर्णवाक्येन-
(i) शिक्षकः कथयति – सर्वे स्वस्थ अन्येषां च वस्त्राणां वर्णान् अवलोकयन्तु ।
(ii) संसारः बहुवर्णमयेन निसर्गेण सुन्दरः अस्ति ।

(III) विकल्पेभ्यः उत्तर चिनुत-
(i) ‘अस्माकं’ पदे का विभक्तिः ?
(क) प्रथमा
(ख) द्वितीया
(ग) पञ्चमी
(घ) षष्ठी
उत्तराणि :
विकल्प (घ) सही है।

(ii) नाट्यांशे ‘नीचैः ‘ पदस्य किं विलोम पदं प्रयुक्तम् ?
(क) सम्यक्
(ख) उच्चैः
(ग) आम्
(घ) वर्णै:
उत्तराणि :
विकल्प (ख) सही है।

Class 6 Sanskrit Chapter 6 MCQ सः एव महान् चित्रकारः

पद्यांश – (2)

शिक्षकः – सत्यम् । एवमेव तेषां वर्णाः अपि विविधाः । यथा श्रद्धा वदति ‘हरितानि पर्णानि ‘ इति अत्र पर्णस्य कः वर्ण: ?
छात्रा: – (सर्वे) हरितः ।
श्रद्धा – अत्र वृक्षस्य उपरि शुकः अस्ति । सः अपि हरितवर्णेन शोभते ।
शिक्षकः – श्रद्धे! तव इष्टवर्णः हरितः इति चिन्तयामि । अतएव हरितवर्णम् एव पश्यसि खलु ।
मेधा – आचार्य ! अत्र काकः अपि अस्ति, यस्य वर्णः कृष्णः एवं पिकस्य अपि वर्णः कृष्णः।
शिक्षक: – आम्! उत्तमं निरीक्षणं भवत्याः । छात्राः ! पश्युन्तु अत्र पुष्पाणि अपि सन्ति । मनीष ! पश्यतु जपापुष्पम् । वदतु अस्य वर्णः कः ?

(I) एकपदेन उत्तरत-
(i) शुकः कस्य उपरि अस्ति ?
(ii) श्रद्धायाः कः इष्टवर्ण: ?
(iii) काकस्य वर्णः कः ?
(iv) पत्रस्य वर्णः कः ?
उत्तराणि :
एकपदेन-
(i) वृक्षस्य
(iii) कृष्ण:
(ii) हरित:
(iv) हरित:

(II) पूर्णवावाक्येन उत्तरत-
(i) ‘हरितानि पर्णानि ‘ का वदति ?
(ii) कस्याः उत्तमं निरीक्षण अकुर्वम् ?
उत्तराणि :
पूर्णवाक्येन-
(i) श्रद्धा वदति ‘हरितानि पर्णानि’ ।
(ii) भवत्याः उत्तमं निरीक्षणं अकुर्वम् ।

(III) विकल्पेभ्यः उत्तरं चिनुत-
(i) पर्णस्य पदे का विभक्तिः ?
(क) द्वितीया
(ख) तृतीया
(ग) चतुर्थी
(घ) षष्ठी
उत्तराणि :
विकल्प (घ) सही है।

(ii) ‘पश्यन्तु’ पदे कः लकारः प्रयुक्तः ?
(क) लट्लकारः
(ख) लोट्लकारः
(ग) लङ्गलकारः
(घ) लृटलकारः
उत्तराणि :
विकल्प (ख) सही है।

अतिलघुत्तरीयाः प्रश्नाः

(i) अमृत – उद्यानं कुत्र अस्ति ?
उत्तराणि :
राष्ट्रपति भवन परिसरे

(ii) कति प्रकाराणि पाटलपुष्पणि सन्ति ?
उत्तराणि :
शताधिक

(iii) चित्रवर्णा: के सन्ति ?
उत्तराणि :
शुका:

(iv) जपापुष्पम् कः वर्णः ?
उत्तराणि :
रक्तः

(v) शुकान् वयम् कस्याम् पश्यामः ?
उत्तराणि :
जन्तुशालायां

Class 6 Sanskrit Chapter 6 MCQ सः एव महान् चित्रकारः

लघुत्तरीयाः प्रश्नाः

(i) शुकः केन शोभते ?
उत्तराणि :
शुकः हरितवर्णेन शोभते ।

(ii) पिकस्य वर्णः कः ?
उत्तराणि :
पिकस्य वर्णः कृष्णः ।

(iii) राष्ट्रध्वज कति वर्णाः सन्ति ?
उत्तराणि :
राष्ट्रध्वजे त्रयः वर्णाः सन्ति ।

(iv) मयूरस्य वर्ण: का : ?
उत्तराणि :
मयूरस्य वर्ण: नील: हरितः ।

दीर्घोत्तरीयाः प्रश्नाः

(i) श्रद्धा जन्तुशालायाम् किं किं पश्यति ?
उत्तराणि :
श्रद्धा जन्तुशालायाम् सर्वत्र विविधानि पुष्पानि, हरितानि पर्णानि, खगाः, जन्तवः च पश्यति ।

(ii) रक्तवर्णस्य किं किं सन्ति ?
उत्तराणि :
रक्तवर्णस्य शुक्रस्य चाचुः, पाटलपुष्पम्, जपा पुष्पाणि च सन्ति ।

(iii) के श्वेतवर्णा : ?
उत्तराणि :
हंस: बकः, शशः च श्वेतवर्णाः ।

Class 6 Sanskrit MCQ