Class 6 Sanskrit Chapter 5 MCQ शूराः वयं धीराः वयम्

शूराः वयं धीराः वयम् Class 6 Sanskrit Chapter 5 MCQ Questions

बहुविकल्पीयाः प्रश्नाः
अधोलिखितानि प्रश्नानि उत्तराणि दीयताम्

प्रश्न 1.
वयं भारतीयाः ______ वीराः च स्मः ।
(क) शूरः
(ख) शूराः
(ग) शूरान्
(घ) शूराणि
उत्तराणि :
विकल्प (क) सही है।

प्रश्न 2.
छात्रा: __________
(क) पठति
(ख) पठतः
(ग) पठन्ति
(घ) पाठयति
उत्तराणि :
विकल्प (ग) सही है।

प्रश्न 3.
‘शूरा वयं धीरा वयम्’ अत्र वयम् शब्दः केषां कृते प्रयुक्तः
(क) भारतीयानां कृते
(ख) वयम् कृते
(ग) मम कृते
(घ) सर्वम् कृते
उत्तराणि :
विकल्प (क) सही है।

प्रश्न 4.
‘शूरा वयं धीरा वयम्’ इति किम् अस्ति ?
(क) गीतं
(ख) कवितं
(ग) सुन्दरम्
(घ) वन्दनं
उत्तराणि :
विकल्प (क) सही है।

Class 6 Sanskrit Chapter 5 MCQ शूराः वयं धीराः वयम्

प्रश्न 5.
एतत् एव ______ मिलित्वा गायामः ।
(क) सत्यम्
(ख) सस्वरं
(ग) अहम्
(घ) वयम्
उत्तराणि :
विकल्प (ख) सही है।

प्रश्न 6.
वयम् के ?
(क) शूरा
(ख) धीरा
(ग) वीरा
(घ) उपयुक्तं सर्वे
उत्तराणि :
विकल्प (घ) सही है ।

प्रश्न 7.
‘देहि’ पदस्य कः अर्थः ?
(क) यच्छ
(ख) गच्छ
(ग) याच्
(घ) अददात्
उत्तराणि :
विकल्प (क) सही है।

प्रश्न 8.
‘जनसेवक’ पदं द्विवचने लिखत्-
(क) जनसेवकः
(ख) जनसेवकौ
(ग) जनसेवकाः
(घ) जनसेवकं
उत्तराणि :
विकल्प (ख) सही है।

प्रश्न 9.
गीतस्य रचनाकार कः अस्ति?
(क) श्रीधरः
(ख) भास्करः
(ग) वर्णेकर:
(घ) श्रीधरः भास्करः
उत्तराणि :
विकल्प (घ) सही है।

प्रश्न 10.
वर्णेकर महोदयस्य जन्म कुत्र अभवत्?
(क) महाराष्ट्रे
(ख) नागपुर नगरं
(ग) महाराष्ट्र राज्ये – नागपुर नगरे
(घ) गाँधी नगरे
उत्तराणि :
विकल्प (ग) सही है।

अधोलिखितानि शब्द रूपाणीम् एत्रयेषु वचनेषु लिखत्-

शूर, बाल, धीर, जनसेवक, शुभचिन्तक
उत्तराणि :

शब्दः एकवचन द्विवचन बहुवचन
1. शूर शूरः शूरौ शूराः
2. बाल बाल: बालौ बाला:
3. धीर धीरः धीरौ धीराः
4. जनसेवक जनसेवकः जनसेवक जनसेवकाः
5. शुभचिन्तक शुभचिन्तकः शुभचिन्तकौ शुभचिन्तकाः

अधोलिखितं उत्तरं प्रश्न निर्माणं क्रियताम्-

(i) शूराः भारतीयाः ।
(ii) वयम् गुणशालिनो बलशालिनो जयगामिनो नितराम् ।
(iii) वयम् भारतीयाः जनसेवका अतिभावुकाः शुभचिन्तका नियतम् ।
(iv) भारतीयानाम् हृदये धनकामना सुखवासना वञ्चना च न सन्ति ।
(v) समसङ्गणे विजयार्थिनोः बालाः गच्छन्ति ।
उत्तराणि :
(i) के भारतीया: ?
(ii) वयम् के के नितराम् ?
(iii) के भारतीयाः जनसेवका अतिभावुकाः शुभचिन्तका नियतम् ?
(iv) केषाम् हृदये धनकामना सुखवासना वञ्चना न सन्ति ?
(v) समसङ्गणे कीदृशिनः बालाः गच्छन्ति ?

अधोलिखितानां शब्दानाम् अर्थः सहमेलनं कुरुत-

(क) (ख)
(i) नियतम् अविचलिताः
(ii) वर्चस्वलाः वीराः
(iii) शूराः निश्चितम्
(iv) नितराम् तेजोयुक्ताः
(v) अतिनिश्चलाः सुतराम्

उत्तराणि :

(i) नियतम्  निश्चितम्
(ii) वर्चस्वलाः  तेजोयुक्ताः
(iii) शूरा:  वीराः
(iv) नितराम्  सुतराम्
(v) अतिनिश्चलाः  अविचलिताः

रिक्त स्थान पूर्ति क्रियताम् –

एकवचन द्विवचन बहुवचन
(i) सा ………… ………….
(ii) एतत् ………… एतानि
(iii) अहम् ………… …………
(iv) त्वम् ………… …………
(v) तत् ………… …………

उत्तराणि :

एकवचन द्विवचन बहुवचन
(i) सा ते ता:
(ii) एतत् एते एतानि
(iii) अहम् आवाम् वयम्
(iv) त्वम् युवाम् यूयाम्
(v) तत् ते तानि

Class 6 Sanskrit Chapter 5 MCQ शूराः वयं धीराः वयम्

‘शूराः वयं धीराः वयम्’ गीते लिखितान् सर्वान् भवान् वयं केषाम् महापुरुषाणां जीवने पश्यामः तेजां नामानि लिखत-

उत्तराणि :
(i) शङ्कराचार्यः
(ii) शिवाजीमहाराज:
(iii) स्वामीदयानन्दः सरस्वती
(iv) मदन मोहन मालवीयः
(v) रानी लक्ष्मी बाई
(vi) स्वामी विवेकानन्दः
(vii) महर्षि अरविन्दः
(viii) सुभाषचन्द्र बोस :
(ix) ए.पी.जे. अब्दुल कलामः

अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-

1. “शूरा वयं धीरा वयं वीरा वयं सुतराम् ।
गुणशालिनो बलशालिनो जयगामिनो नितराम् ॥
दृढमानसा गतलालसाः प्रियसाहसाः सततम् ।
जनसेवका अतिभावुकाः शुभचिन्तका नियतम् ॥”

I. एकपदेन उत्तरत-
(i) वीरा: के ?
(ii) वयं कीदृशशालिनः ?
(iii) वयं कीदृशभावुका: नियतम् ?
(iv) वयं कीदृशलालसा स्म: ?
उत्तराणि :
एकपदेन-
(i) भारतीयाः
(ii) बलशालिनः
(iii) अतिभावुका:
(iv) गतलालसाः

II. पूर्णवाक्येन उत्तरत-
(i) वयम् नितराम् के के स्म: ?
(ii) वयम् सततम् के के स्म: ?
उत्तराणि :
पूर्णवाक्येन-
(i) वयम् नितराम् गुणशालिनो बलशालिनो जयगामिनो स्मः ।
(ii) वयम् सततम् दृढ़मानसा गतलालसाः प्रियसाहसाः सततम् ।

III. विकल्पेभ्यः उत्तरं चिनुत-
(i) ‘धीरा’ पदं द्विवचने परिवर्तयत ।
(क) धीराः
(ख) धीरौ
(ग) धीराः
(घ) धीरे
उत्तराणि :
विकल्प (ख) सही है।

(ii) ‘दृढ़मानसा’ पदस्य अर्थः किम् ?
(क) दृढचित्त:
(ख) दृढ़चित्ता:
(ग) दृढ़संकल्प
(घ) दृढ़मन:
उत्तराणि :
विकल्प (ख) सही है।

2. “गतभीतयो धृतनीतयो दृढ़शक्तयो निखिला ।
यामो वयं समराङ्गणं विजयार्थिनो बालाः ॥
जगदीश हे! परमेश हे! सकलेश हे भगवन् ।
जयमङ्गलं परमोज्ज्वलं नो देहि परमात्मन् ॥”

1. एकपदेन उत्तरत-
(i) वयं कुत्र विजयार्थिनः गच्छामः ?
(ii) के गतभीतयः ?
(iii) बालाः कीदृश अर्थिनः समराङ्गणे गच्छन्ति ?
(iv) जयमङ्गलं कः ददाति ?
उत्तराणि :
एकपदेन-
(i) समराङ्गणे
(iii) विजयार्थिनः
(ii) वयम्
(iv) परमेश्वरः

II. पूर्णवाक्येन उत्तरत-
(i) वयम् निखिला कीदृशयः स्मः ?
(ii) जगदीश अस्माकं कृते किम् प्रयच्छतु ?
उत्तराणि :
पूर्णवाक्येन-
(i) वयम् गतभीतयो धृतनीतयो दृढ़शक्तयो निखिला स्मः ।
(ii) जगदीशः अस्माकं कृते जयमङ्गलं परमोज्ज्वलं प्रयच्छतु ।

III. विकल्पेभ्यः उत्तरं चिनुत-
(i) ‘सकलेश’ पदस्य अर्थं लिखत-
(क) सर्वेश:
(ख) सर्वेषाम् ईश:
(ग) सकलं ईश:
(घ) सर्वज्ञ:
उत्तराणि :
विकल्प (ख) सही है।

(ii) ‘देहि’ पदे कः पुरुषः वचनः
(क) प्रथम पुरुष एकवचन
(ख) मध्यम पुरुष एकवचन
(ग) मध्यम पुरुष द्विवचन
(घ) उत्तम पुरुष बहुवचन
उत्तराणि :
विकल्प (ख) सही है।

Class 6 Sanskrit Chapter 5 MCQ शूराः वयं धीराः वयम्

अतिलघुत्तरीयाः प्रश्नाः

(i) केषाम् हृदये सुखवासना, धनकामना न सन्ति ?
उत्तराणि :
अस्माकं

(ii) कः सर्वेषु कार्येषु उज्ज्वलं शुभं च विजयं प्रयच्छतु ?
उत्तराणि :
परमेश्वर:

(iii) वयम् कीदृशनीतयो स्म: ?
उत्तराणि :
धृतनीतयः

(iv) वयम् सर्वे भारतीयाः के स्मः ?
उत्तराणि :
शूराः वीरा: च

(v) के दृढ़संकल्पयुक्ता: लोभरहिताः साहसयुक्ताः च स्मः ?
उत्तराणि :
वयम्

लघुत्तरीयाः प्रश्नाः

(i) सर्वे के के च स्मः ?
उत्तराणि :
सर्वे गुणशालिनः बलशालिनः विजेतारः च स्मः ।

(ii) गीतं किम् अस्ति ?
उत्तराणि :
गीतं ‘शूरा वयं वीरा वयं’ अस्ति ।

(iii) वयं भारतीयाः ऊर्जापूर्वकं कया च कार्यं कुर्मः ?
उत्तराणि :
वयं भारतीयाः ऊर्जापूर्वकं दृढ़तया च कार्यं कुर्मः ।

(iv) वयं गीतं कीदृशं मिलित्वा गायामः ?
उत्तराणि :
वयं गीतं सस्वरं मिलित्वा गायामः ।

दीर्घोत्तरीयाः प्रश्नाः

(i) वयं कीदृशाः स्मः ?
उत्तराणि :
वयं गुणशालिनः बलशालिनः विजेतारः च स्मः ।

(ii) वयं भारतीयाः कीदृश्या युक्ताः युद्धक्षेत्रे विजयम् इच्छामः ?
उत्तराणि :
वयं भारतीयाः निर्भयाः दृढशक्त्या च युक्ताः युद्धक्षेत्रे सर्वदा नीतिपूर्वकं विजयं इच्छामः ।

(iii) वयं सर्वे उत्तमभावेन जनानां किम् कुर्मः ?
उत्तराणि :
वयं सर्वे उत्तमभावेन जनानां सेवां सवेषां शुभचिन्तनं च कुर्मः ।

Class 6 Sanskrit MCQ