शूराः वयं धीराः वयम् Class 6 Sanskrit Chapter 5 MCQ Questions
बहुविकल्पीयाः प्रश्नाः
अधोलिखितानि प्रश्नानि उत्तराणि दीयताम्
प्रश्न 1.
वयं भारतीयाः ______ वीराः च स्मः ।
(क) शूरः
(ख) शूराः
(ग) शूरान्
(घ) शूराणि
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 2.
छात्रा: __________
(क) पठति
(ख) पठतः
(ग) पठन्ति
(घ) पाठयति
उत्तराणि :
विकल्प (ग) सही है।
प्रश्न 3.
‘शूरा वयं धीरा वयम्’ अत्र वयम् शब्दः केषां कृते प्रयुक्तः
(क) भारतीयानां कृते
(ख) वयम् कृते
(ग) मम कृते
(घ) सर्वम् कृते
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 4.
‘शूरा वयं धीरा वयम्’ इति किम् अस्ति ?
(क) गीतं
(ख) कवितं
(ग) सुन्दरम्
(घ) वन्दनं
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 5.
एतत् एव ______ मिलित्वा गायामः ।
(क) सत्यम्
(ख) सस्वरं
(ग) अहम्
(घ) वयम्
उत्तराणि :
विकल्प (ख) सही है।
प्रश्न 6.
वयम् के ?
(क) शूरा
(ख) धीरा
(ग) वीरा
(घ) उपयुक्तं सर्वे
उत्तराणि :
विकल्प (घ) सही है ।
प्रश्न 7.
‘देहि’ पदस्य कः अर्थः ?
(क) यच्छ
(ख) गच्छ
(ग) याच्
(घ) अददात्
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 8.
‘जनसेवक’ पदं द्विवचने लिखत्-
(क) जनसेवकः
(ख) जनसेवकौ
(ग) जनसेवकाः
(घ) जनसेवकं
उत्तराणि :
विकल्प (ख) सही है।
प्रश्न 9.
गीतस्य रचनाकार कः अस्ति?
(क) श्रीधरः
(ख) भास्करः
(ग) वर्णेकर:
(घ) श्रीधरः भास्करः
उत्तराणि :
विकल्प (घ) सही है।
प्रश्न 10.
वर्णेकर महोदयस्य जन्म कुत्र अभवत्?
(क) महाराष्ट्रे
(ख) नागपुर नगरं
(ग) महाराष्ट्र राज्ये – नागपुर नगरे
(घ) गाँधी नगरे
उत्तराणि :
विकल्प (ग) सही है।
अधोलिखितानि शब्द रूपाणीम् एत्रयेषु वचनेषु लिखत्-
शूर, बाल, धीर, जनसेवक, शुभचिन्तक
उत्तराणि :
शब्दः | एकवचन | द्विवचन | बहुवचन |
1. शूर | शूरः | शूरौ | शूराः |
2. बाल | बाल: | बालौ | बाला: |
3. धीर | धीरः | धीरौ | धीराः |
4. जनसेवक | जनसेवकः | जनसेवक | जनसेवकाः |
5. शुभचिन्तक | शुभचिन्तकः | शुभचिन्तकौ | शुभचिन्तकाः |
अधोलिखितं उत्तरं प्रश्न निर्माणं क्रियताम्-
(i) शूराः भारतीयाः ।
(ii) वयम् गुणशालिनो बलशालिनो जयगामिनो नितराम् ।
(iii) वयम् भारतीयाः जनसेवका अतिभावुकाः शुभचिन्तका नियतम् ।
(iv) भारतीयानाम् हृदये धनकामना सुखवासना वञ्चना च न सन्ति ।
(v) समसङ्गणे विजयार्थिनोः बालाः गच्छन्ति ।
उत्तराणि :
(i) के भारतीया: ?
(ii) वयम् के के नितराम् ?
(iii) के भारतीयाः जनसेवका अतिभावुकाः शुभचिन्तका नियतम् ?
(iv) केषाम् हृदये धनकामना सुखवासना वञ्चना न सन्ति ?
(v) समसङ्गणे कीदृशिनः बालाः गच्छन्ति ?
अधोलिखितानां शब्दानाम् अर्थः सहमेलनं कुरुत-
(क) | (ख) |
(i) नियतम् | अविचलिताः |
(ii) वर्चस्वलाः | वीराः |
(iii) शूराः | निश्चितम् |
(iv) नितराम् | तेजोयुक्ताः |
(v) अतिनिश्चलाः | सुतराम् |
उत्तराणि :
(i) नियतम् | निश्चितम् |
(ii) वर्चस्वलाः | तेजोयुक्ताः |
(iii) शूरा: | वीराः |
(iv) नितराम् | सुतराम् |
(v) अतिनिश्चलाः | अविचलिताः |
रिक्त स्थान पूर्ति क्रियताम् –
एकवचन | द्विवचन | बहुवचन |
(i) सा | ………… | …………. |
(ii) एतत् | ………… | एतानि |
(iii) अहम् | ………… | ………… |
(iv) त्वम् | ………… | ………… |
(v) तत् | ………… | ………… |
उत्तराणि :
एकवचन | द्विवचन | बहुवचन |
(i) सा | ते | ता: |
(ii) एतत् | एते | एतानि |
(iii) अहम् | आवाम् | वयम् |
(iv) त्वम् | युवाम् | यूयाम् |
(v) तत् | ते | तानि |
‘शूराः वयं धीराः वयम्’ गीते लिखितान् सर्वान् भवान् वयं केषाम् महापुरुषाणां जीवने पश्यामः तेजां नामानि लिखत-
उत्तराणि :
(i) शङ्कराचार्यः
(ii) शिवाजीमहाराज:
(iii) स्वामीदयानन्दः सरस्वती
(iv) मदन मोहन मालवीयः
(v) रानी लक्ष्मी बाई
(vi) स्वामी विवेकानन्दः
(vii) महर्षि अरविन्दः
(viii) सुभाषचन्द्र बोस :
(ix) ए.पी.जे. अब्दुल कलामः
अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
1. “शूरा वयं धीरा वयं वीरा वयं सुतराम् ।
गुणशालिनो बलशालिनो जयगामिनो नितराम् ॥
दृढमानसा गतलालसाः प्रियसाहसाः सततम् ।
जनसेवका अतिभावुकाः शुभचिन्तका नियतम् ॥”
I. एकपदेन उत्तरत-
(i) वीरा: के ?
(ii) वयं कीदृशशालिनः ?
(iii) वयं कीदृशभावुका: नियतम् ?
(iv) वयं कीदृशलालसा स्म: ?
उत्तराणि :
एकपदेन-
(i) भारतीयाः
(ii) बलशालिनः
(iii) अतिभावुका:
(iv) गतलालसाः
II. पूर्णवाक्येन उत्तरत-
(i) वयम् नितराम् के के स्म: ?
(ii) वयम् सततम् के के स्म: ?
उत्तराणि :
पूर्णवाक्येन-
(i) वयम् नितराम् गुणशालिनो बलशालिनो जयगामिनो स्मः ।
(ii) वयम् सततम् दृढ़मानसा गतलालसाः प्रियसाहसाः सततम् ।
III. विकल्पेभ्यः उत्तरं चिनुत-
(i) ‘धीरा’ पदं द्विवचने परिवर्तयत ।
(क) धीराः
(ख) धीरौ
(ग) धीराः
(घ) धीरे
उत्तराणि :
विकल्प (ख) सही है।
(ii) ‘दृढ़मानसा’ पदस्य अर्थः किम् ?
(क) दृढचित्त:
(ख) दृढ़चित्ता:
(ग) दृढ़संकल्प
(घ) दृढ़मन:
उत्तराणि :
विकल्प (ख) सही है।
2. “गतभीतयो धृतनीतयो दृढ़शक्तयो निखिला ।
यामो वयं समराङ्गणं विजयार्थिनो बालाः ॥
जगदीश हे! परमेश हे! सकलेश हे भगवन् ।
जयमङ्गलं परमोज्ज्वलं नो देहि परमात्मन् ॥”
1. एकपदेन उत्तरत-
(i) वयं कुत्र विजयार्थिनः गच्छामः ?
(ii) के गतभीतयः ?
(iii) बालाः कीदृश अर्थिनः समराङ्गणे गच्छन्ति ?
(iv) जयमङ्गलं कः ददाति ?
उत्तराणि :
एकपदेन-
(i) समराङ्गणे
(iii) विजयार्थिनः
(ii) वयम्
(iv) परमेश्वरः
II. पूर्णवाक्येन उत्तरत-
(i) वयम् निखिला कीदृशयः स्मः ?
(ii) जगदीश अस्माकं कृते किम् प्रयच्छतु ?
उत्तराणि :
पूर्णवाक्येन-
(i) वयम् गतभीतयो धृतनीतयो दृढ़शक्तयो निखिला स्मः ।
(ii) जगदीशः अस्माकं कृते जयमङ्गलं परमोज्ज्वलं प्रयच्छतु ।
III. विकल्पेभ्यः उत्तरं चिनुत-
(i) ‘सकलेश’ पदस्य अर्थं लिखत-
(क) सर्वेश:
(ख) सर्वेषाम् ईश:
(ग) सकलं ईश:
(घ) सर्वज्ञ:
उत्तराणि :
विकल्प (ख) सही है।
(ii) ‘देहि’ पदे कः पुरुषः वचनः
(क) प्रथम पुरुष एकवचन
(ख) मध्यम पुरुष एकवचन
(ग) मध्यम पुरुष द्विवचन
(घ) उत्तम पुरुष बहुवचन
उत्तराणि :
विकल्प (ख) सही है।
अतिलघुत्तरीयाः प्रश्नाः
(i) केषाम् हृदये सुखवासना, धनकामना न सन्ति ?
उत्तराणि :
अस्माकं
(ii) कः सर्वेषु कार्येषु उज्ज्वलं शुभं च विजयं प्रयच्छतु ?
उत्तराणि :
परमेश्वर:
(iii) वयम् कीदृशनीतयो स्म: ?
उत्तराणि :
धृतनीतयः
(iv) वयम् सर्वे भारतीयाः के स्मः ?
उत्तराणि :
शूराः वीरा: च
(v) के दृढ़संकल्पयुक्ता: लोभरहिताः साहसयुक्ताः च स्मः ?
उत्तराणि :
वयम्
लघुत्तरीयाः प्रश्नाः
(i) सर्वे के के च स्मः ?
उत्तराणि :
सर्वे गुणशालिनः बलशालिनः विजेतारः च स्मः ।
(ii) गीतं किम् अस्ति ?
उत्तराणि :
गीतं ‘शूरा वयं वीरा वयं’ अस्ति ।
(iii) वयं भारतीयाः ऊर्जापूर्वकं कया च कार्यं कुर्मः ?
उत्तराणि :
वयं भारतीयाः ऊर्जापूर्वकं दृढ़तया च कार्यं कुर्मः ।
(iv) वयं गीतं कीदृशं मिलित्वा गायामः ?
उत्तराणि :
वयं गीतं सस्वरं मिलित्वा गायामः ।
दीर्घोत्तरीयाः प्रश्नाः
(i) वयं कीदृशाः स्मः ?
उत्तराणि :
वयं गुणशालिनः बलशालिनः विजेतारः च स्मः ।
(ii) वयं भारतीयाः कीदृश्या युक्ताः युद्धक्षेत्रे विजयम् इच्छामः ?
उत्तराणि :
वयं भारतीयाः निर्भयाः दृढशक्त्या च युक्ताः युद्धक्षेत्रे सर्वदा नीतिपूर्वकं विजयं इच्छामः ।
(iii) वयं सर्वे उत्तमभावेन जनानां किम् कुर्मः ?
उत्तराणि :
वयं सर्वे उत्तमभावेन जनानां सेवां सवेषां शुभचिन्तनं च कुर्मः ।