Class 6 Sanskrit Chapter 4 Question Answer Solutions अहं प्रातः उत्तिष्ठामि

We have given detailed NCERT Deepakam Class 6 Sanskrit Book Solutions Chapter 4 अहं प्रातः उत्तिष्ठामि Textbook Questions and Answers come in handy for quickly completing your homework.

अहं प्रातः उत्तिष्ठामि Sanskrit Class 6 Chapter 4 Question Answer NCERT Solutions

Sanskrit Class 6 Chapter 4 Question Answer अहं प्रातः उत्तिष्ठामि

वयम् अभ्यासं कुर्मः (हम सब अभ्यास करते हैं)

प्रश्न 1.
पट्टिकातः शिष्टाचारस्य पदानि चित्वा लिखन्तु ।
(पट्टिका से शिष्टाचार युक्त शब्द चुनकर लिखते हैं-)
Class 6 Sanskrit Chapter 4 Question Answer Solutions अहं प्रातः उत्तिष्ठामि 1
उत्तर :
यथा – गुरुवन्दनम् – गुरु की चरण वन्दना, वृद्धसेवा – बूढ़ों की सेवा, मातृप्रेम-माता का प्रेम करना, पितृभक्ति-पिता की वन्दना, ज्येष्ठेषु आदरः- बड़ों का आदर, कनिष्ठेषु प्रीति-छोटों को प्यार करना, बन्धुषु – भाईचारा, प्रीति :- प्रेम, परोपकार:-दूसरों की भलाई करना, प्राणिषु दया – जीवों पर दया, सत्यकथनम् – सत्य कहना, सत्पात्रेदानम्–दान योग्य पात्र का दान देना, अंहिसा -जीवों पर दया, सर्वेषु मैत्रीभावः – सभी जीवों के प्रति मित्रता भाव, समयपालनम् – समय का पालन करना, स्वच्छता-सफाई, प्रकृतिरक्षणम् – प्रकृति की रक्षा करना, प्रियवचनं मीठे वचन बोलने वाला, भ्रातृषु भगिनीषु च स्नेह :- भाइयों और बहिनों से प्यार करना।

प्रश्न 2.
उदाहरणानुगुणं समयं संख्याभिः लिखन्तु ।
यथा- पादोन- सप्तवादनम् – ०६:४५
सार्ध-दशवादनम् – ______________
दशवादनम् – ______________
सपाद-षड्वादनम् – ______________
सार्द्ध-चतुर्वादनम् – ______________
पादोन-एकादशवादनम् – ______________
उत्तर :
(उदाहरण का अनुसरण करते हुए संख्याओं को लिखिए |)
उत्तराणि – यथा- पादोन- सप्तवादनम् – ०६:४५
सार्ध-दशवादनम् – १०:३०
दशवादनम् – १०:००
सपाद-षड्वादनम् – ०६:१५
सार्द्ध-चतुर्वादनम् – ०४:३०
पादोन-एकादशवादनम् – १०:४५

Class 6 Sanskrit Chapter 4 Question Answer Solutions अहं प्रातः उत्तिष्ठामि

प्रश्न 3.
उदाहरणानुगुणं समयम् अक्षरैः लिखन्तु ।
यथा – ०६:०० – ______________
१२:०० – ______________
०५:३० – ______________
०६:४५ – ______________
०९:४५ – ______________
११:३० – ______________
६:४५ – ______________
उत्तर :
(उदाहरण का अनुसरण करते हुए समय अक्षरों में लिखिए | )
यथा – ०६:०० – षड्वादनम्।
१२:०० – द्वादशवादनम्
०५:३० – सार्धपञ्चवादनम्
०६:४५ – पादोनसप्तवादनम्
०९:४५ – पादोनदशवादनम्
११:३० – सार्ध-एकादशवादनम्

प्रश्न 4.
उदाहरणानुगुणं प्रश्ननिर्माणं कुर्वन्तु ।
(उदाहरण का अनुसरण करते हुए प्रश्न निर्माण कीजिए।)
यथा – सः सार्ध-सप्तवादने अध्ययनं करोति? – सः कदा अध्ययनं करोति।
(क) सा सपाद – नववादने विद्यालयं गच्छति । ______________?
(ख) सतीशः सार्ध – द्वादशवादने भोजनं करोति । ______________?
(ग) यानं पञ्चवादने आगच्छति । ______________?
(घ) गोपालः षड्वादने गोदोहनं करोति । ______________?
(ङ) माता दशवादने कार्यालयं गच्छति । ______________?
उत्तर :
यथा – सः सार्ध – सप्तवादने अध्ययनं करोति । – सः कदा अध्ययनं ?
(क) सा सपाद – नववादने विद्यालयं गच्छति । – सा कदा विद्यालयं गच्छति ?
(ख) सतीशः सार्ध – द्वादशवादने भोजनं करोति । – सतीशः कदा भोजन कंरोति ?
(ग) यानं पञ्चवादने आगच्छति । – यानं कदा आगच्छति ?
(घ) गोपालः षड्वादने गोदोहनं करोति । – गोपालः कदा गोदोहनं करोति ?
(ङ) माता दशवादने कार्यालयं गच्छति । – माता कदा कार्यालयं गच्छति ?

प्रश्न 5.
स्वस्य दिनचर्यां सरलवाक्यैः लिखन्तु
(अपनी दिनचर्या सरल वाक्यों में लिखिए।)
यथा- अहं प्रातः षङ्वादने उत्तिष्ठामि । ________________________ ।
________________________ । ________________________ ।
________________________ । ________________________ ।
________________________ । ________________________ ।
________________________ । ________________________ ।
________________________ । ________________________ ।
उत्तर :
यथा – 1. अहं प्रातः षड्वादने उत्तिष्ठामि ।
2. अहं सपाद षड्वादने शौचं करोमि ।
3. अहं सार्ध षड्वादने सूर्यनमस्कारं योगासनं च करोमि।
4. अहं सप्तवादने अध्ययनं करोमि ।
5. अहं सपाद सप्तवादने स्नानं करोमि ।
6. अहं सार्ध सप्तवादने प्रार्थनां करोमि मातुः पितुः च चरणवंदनं करोमि ।
7. अहं पादोन अष्टवादने प्रातराशं करोमि ।
8. अहं अष्टवादने विद्यालयं गच्छामि ।
9. अहं विद्यालयं गत्वा गुरुचरण वंदना करोमि ।
10. अहं विद्यालये सार्ध अष्ट वादने प्रार्थनां करोमि ।

प्रश्न 6.
वाक्येषु शिष्टाचारपदं योजयन्तु ।
(वाक्यों में शिष्टाचार युक्त पदं लिखिए |)
यथा – युवकः मातापित्रोः सेवां करोति ।
(क) सा दुर्बलानां ______________ करोति ।
(ख) सर्वेषु प्राणिषु ______________ भवतु ।
(ग) सर्वे छात्राः पाठशालायाः ______________ कुर्वन्तु ।
(घ) वयं सर्वे अतिथीनां ______________ कुर्मः ।
(ङ) परस्परं छात्रेषु ______________ भवतु ।
उत्तर :
उत्तराणि-
यथा – युवक: मातापित्रोः सेवां करोति ।
(क) सा दुर्बलानां साहाय्यं करोति ।
(ख) सर्वेषु प्राणिषु दयाभावः भवतु ।
(ग) सर्वे छात्रा : पाठशालायाः नियमपालनं कुर्वन्तु ।
(घ) वयं सर्वे अतिथीनां सत्कारं कुर्मः ।
(ङ) परस्परं छात्रेषु मैत्रीभावः भवतु ।

योग्यताविस्तरः

भारतीयज्ञान- परम्परायां समयः घटीयन्त्राणि च प्राचीनभारते जनाः समयनिर्देशार्थं सूर्यस्य गतियन्ति स्म । तस्य कृते ते बहुविधस्य विज्ञानस्य आविष्करणं कृतवन्तः । तादृशानि विज्ञानयन्त्राणि सामान्यतः वयं प्रसिद्धेषु देवालयेषु पश्यामः । यथा ओडिशाराज्ये कोणार्कक्षेत्रे विद्यमाने सूर्यमन्दिरे चक्राणि सन्ति ।
Class 6 Sanskrit Chapter 4 Question Answer Solutions अहं प्रातः उत्तिष्ठामि 2
भारतीय ज्ञान परम्परा के अनुसार समय और घड़ी यन्त्र प्राचीन भारत में लोग समय को जानने के लिए सूर्य की गति को देखते थे। उसी आधार पर विज्ञान में बहुत से आविष्कार किये। उसी के समान विज्ञान यन्त्र सामान्यतः हम प्रसिद्ध) देवालय देखते है। जैसे ओडिशा राज्य में कोणार्क क्षेत्र में स्थित सूर्य मन्दिर के चक्र हैं। सूर्यमन्दिर – कोणार्क (ओडिशा) घटिका यन्त्रम् – जन्तर मन्तरं जयपुरम् घड़ी यन्त्र – जन्तर मन्तर जयपुर (राजस्थान ) • मिश्रयन्त्रम् – जन्तर मन्तरं देहली मिश्र यन्त्र – जन्तर मन्तर दिल्ली।

प्रातःस्मरण
कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती । करमूले तू गोविन्दः प्रभाते करदर्शनम् ॥
अर्थ : मेरे हाथ के अग्र भाग में श्री लक्ष्मी का निवास है। मध्य भाग में मां सरस्वती का और मूल भाग में भगवान विष्णु का निवास है अतः प्रातः काल में इनका दिव्य दर्शन करता हूँ।

भूमिवन्दना
समुद्रवसने देवि पर्वतस्तनमण्डले ।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ।।
अर्थ : हे माता (भूमि) आप समुद्र रूपी वस्त्र धारण करने वाली पर्वत रूपी स्तनों वाली एवं भगवान विष्णु की पत्नी हे भूमि मां, मैं आपको कोटि कोटि प्रणाम करता हूँ। मेरे पैरों से आपको स्पर्श होगा इसलिए हे मां मुझे क्षमा कीजिए ।

Class 6 Sanskrit Chapter 4 Question Answer Solutions अहं प्रातः उत्तिष्ठामि

परियोजनाकार्यम्

प्रश्न 1.
स्फोरकपत्रे घटीनां चित्राणि रचयन्तु तेषु विविधान् रङगान् पूरयन्तु, संस्कृतेन समयं च लिखन्तुः
उत्तर :
सफेद कागज पर घड़ी का चित्र बनाइए उन्हें विविधा रंगों से भरिए और संस्कृत में समय लिखिए ।
Class 6 Sanskrit Chapter 4 Question Answer Solutions अहं प्रातः उत्तिष्ठामि 3

प्रश्न 2.
माता पिता के साथ चर्चा करके अपनी दिनचर्या संस्कृत में लिखिए।
उत्तर :
(क) मम नाम सनीषः अस्ति ।
(ख) अहं प्रातः षडवादने उत्तिष्ठामि।
(ग) अहं सपाद षडवादने शौचं करोमि ।
(घ) अहं सार्ध षडवादने सूर्यनमस्कारं योगासनं च करोमि।
(ङ) अहं सप्तवादने अध्ययनं करोमि ।
(च) अहं सपाद सप्तवादने स्नानं करोमि ।
(छ) अहं सार्ध सप्तवादने प्रार्थनां करोमि मातुः पितुः च चरणवंदनं करोमि ।

प्रश्न 3.
शिष्टाचार के विषय पर पांच श्लोकों को एकत्र कीजिए और याद कीजिए |
उत्तर :
(क) पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ।।
(ख) अभिवादनशीलस्य नित्यं वृद्धोपसेविन । चत्वारि तस्य वर्धन्ते आयुर्विद्या यशोबलम् ||
(ग) काक चेष्टा, बको ध्यानं, श्वान निद्रा तथैव च। अल्पहारी, गृहत्यागी, विद्यार्थी पञ्च लक्षणं ।।
(घ) विद्या ददाति विनयं विनयाद्याति पात्रताम् । पात्रत्वाद्धनमाप्नोति धनाद्धर्मं ततः सुखम्।।
(ङ) पुस्तकस्था तु या विद्यां परहस्तगतं धनम् । कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम्।।

अहं प्रातः उत्तिष्ठामि Class 6 Summary Notes Sanskrit Chapter 4

प्रस्तुत पाठ में छात्रों को घटिका ( घड़ी) का ज्ञान देते हुए उत्तम कोटि की दिनचर्या का भी ज्ञान दिया गया है। सुबह सवेरे शीघ्र शयन से जागकर भूमि का स्पर्श कर नमन करना तथा माता पिता को नमन करना । फिर शौचादि से निवृत्त हो योगासन करके स्वाध्याय करना चाहिए। अपने प्रांगण को स्वच्छ कर स्नानादि कर ईश्वर की प्रार्थना करना । इसके पश्चात् सुबह का नाश्ता कर विद्यालय जाना इत्यादि शामिल है। प्रात:कालीन दिनचर्या का पालन करने से सदैव मुख पर प्रसन्नता बनी रहती है।

नमो नमः । मम नाम सन्दीपः । अहं मम दिनचर्यां वदामि।
नमो नमः । मम नाम खुशी । अहम् अपि मम दिनचर्यां वदामि।
Class 6 Sanskrit Chapter 4 Question Answer Solutions अहं प्रातः उत्तिष्ठामि 4
Class 6 Sanskrit Chapter 4 Question Answer Solutions अहं प्रातः उत्तिष्ठामि 5
सरलार्थ
नमस्कार। मेरा नाम संदीप है । मैं अपनी दिनचर्या बताता हूँ।
नमस्कार । मेरा नाम खुशी है । मैं भी अपनी दिनचर्या बताती हूँ ।

मैं प्रतिदिन पांच बजे (5:00) उठती हूँ।
पहले मैं पृथ्वी को वन्दन करता हूँ और फिर माता पिता को नमस्कार करता हूँ।

इसके बाद गुनगुना पानी करती हूं, और गुनगुना पानी पीती हूँ।
मैं सवा पांच बजे (5:15 ) शौच ( पेट साफ) करती हूँ। फिर अपना चेहरा धोती हूँ और अपने दाँत ब्रश करती हूँ।

मैं साढे पांच बजे (5:30) सूर्यनमस्कार और योगासन करती हूँ।
मैं छह बजे ( 6:00 ) अध्ययन करता हूँ।

मैं साढे छ: बजे (6:30) अपने आंगन को साफ करता हूँ ।
इसके बाद पोने सात बजे ( 6:45 ) स्नान करता हूँ।

मैं सात बजे (7:00) प्रार्थना करता हूँ और गीता पाठ करता हूँ।
इसके बाद मैं अपने माता और पिता के चरणों में प्रणाम करता हूँ।

मैं साढ़े सात बजे (7:30) नाश्ता करती हूँ।
इसके पश्चात् मैं आठ बजे ( 8:00) विद्यालय जाती हूँ।

Class 6 Sanskrit Chapter 4 Question Answer Solutions अहं प्रातः उत्तिष्ठामि

Class 6 Sanskrit Chapter 4 Question Answer Solutions अहं प्रातः उत्तिष्ठामि 6
Class 6 Sanskrit Chapter 4 Question Answer Solutions अहं प्रातः उत्तिष्ठामि 7
Class 6 Sanskrit Chapter 4 Question Answer Solutions अहं प्रातः उत्तिष्ठामि 8