अहं प्रातः उत्तिष्ठामि Class 6 Sanskrit Chapter 4 MCQ Questions
बहुविकल्पीयाः प्रश्नाः
अधोलिखितानि प्रश्नानि उत्तराणि दीयताम्
प्रश्न 1.
अहं प्रतिदिनम् प्रातः उत्तिष्ठामि ।
(क) सप्तवादने
(ख) पञ्चवादने
(ग) षट्वादने
(घ) अष्टवादने
उत्तराणि :
विकल्प (ख) सही है ।
प्रश्न 2.
अहं सार्ध – पञ्चवादने (5:30) ________ योगासनं च करोमि ।
(क) प्रातः राशं
(ख) कवोष्णं जलं
(ग) सूर्य नमस्कारं
(घ) स्वाध्यायं
उत्तराणि :
विकल्प (ग) सही है।
प्रश्न 3.
अहं. ________ शौचं करोमि ।
(क) सपाद – पञ्चवादने (5:15)
(ख) सप्तवादने (7:00)
(ग) अष्टवादने (8:00)
(घ) सार्ध – षड़-वादने (6:30)
उत्तराणि :
विकल्प (क) सही है ।
प्रश्न 4.
________ भूमेः वन्दनं करोमि, माता- पितरौ च नमामि ।
(क) प्रथमं
(ख) द्वितीयं
(ग) ततः
(घ) उत्तिष्ठ्वा
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 5.
अहं सप्तवादने (7:00) ________ करोमि ।
(क) चरणवन्दनं
(ग) प्रातराशं
(ख) प्रार्थनां
(घ) स्नानं
उत्तराणि :
विकल्प (ख) सही है ।
प्रश्न 6.
________ सार्ध – षड्वादने (6:30) मम परिसरं स्वच्छं करोमि ।
(क) मह्यम्
(ग) अहम्
(ख) आवां
(घ) त्वं
उत्तराणि :
विकल्प (ग) सही है।
प्रश्न 7.
इदानीम् सपाद – षड्वादनम् समयः अस्ति । (रेखांक्तिपदे समयः (संख्यायाम्) लिखत्)
(क) 6:00
(ग) 6:30
(ख) 6:15
(घ) 6:45
उत्तराणि :
विकल्प (ख) सही है।
प्रश्न 8.
बालिका ________ विद्यालयं गच्छति ।
(क) सप्तवादने
(ख) अष्टवादने
(ग) नववादने
(घ) षड्वादने
उत्तराणि :
विकल्प (ख) सही है।
प्रश्न 9.
ततः पादोन- सप्तवादने (6:45) ________ करोति ।
(क) शौचं
(ख) भूमेः वन्दनं
(ग) स्नानं
(घ) स्वाध्यायं
उत्तराणि :
विकल्प (ग) सही है।
प्रश्न 10.
गच्छामि पदस्य ________ पर्यायः शब्दः लिखतु।
(क) यामि
(ख) आगच्छामि
(घ) नयामि
(ग) अवगच्छामि
उत्तराणि :
विकल्प (क) सही है।
अधोलिखितान् समयान् संख्यामिः लिखन्तु ।
(i) एकादशवादनम् – ________
(ii) पादोन-दशवादनम् – ________
(iii) सपाद-नववादनम् – ________
(iv) सार्ध – द्विवादनम् – ________
(v) द्वादश वादनम् – ________
उत्तराणि :
(i) 11:00
(ii) 9:45
(iii) 9:15
(iv) 2:30
(v) 12:00
मेलनं कुरू-
(क) | (ख) |
(i) तदनन्तरम् | छन्दोबद्धानि पद्यानि |
(ii) स्नानं | सम्प्रति |
(iii) इदानीम् | शरीरशुद्धिः |
(iv) उष: पानम् | ततः परम् |
(v) श्लोकान् | प्रातः कवोष्णं जलपानम् |
उत्तराणि-
(क) | (ख) |
(i) तदनन्तरम् | ततः परम् |
(ii) स्नानं | शरीर शुद्धिः |
(iii) इदानीम् | सम्प्रति |
(iv) उष: पानम् | प्रातः कवोष्णं जलपानम् |
(v) श्लोकान् | छन्दोबद्धानि पद्यानि |
अधोलिखितानां प्रश्नानि उत्तराणि एकपदेन दीयताम्
(i) सः कदा स्वाध्यायं करोति ?
(ii) सा शौचस्य अनन्तरम् किम्-किम् करोति ?
(iii) स: कौ नमति ?
(iv) सः मातुः पितुः च किम् करोति ?
(v) सः प्रातः कदा उत्तिष्ठति ?
उत्तराणि :
एकपदेन उत्तरत-
(i) षड्वादने
(iii) मातापितरौ
(v) पञ्चवादने
(ii) मुखप्रक्षालनं दन्तधावनंच
(iv) चरणवन्दनं
अधोलिखितान् समयान् अक्षरैः लिखन्तु ।
(क) 7:30
(ख) 8:45
(ग) 6:15
(घ) 1:15
(ङ) 10:30
उत्तराणि :
(क) सार्धसप्तवादनम्
(ख) पादोन- नववादनम्
(ग) सपाद – पड्वादनम्
(घ) सपाद – एकवादनम्
(ङ) सार्ध-दशवादनम्
अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
पद्यांश – (1)
अहं प्रतिदिनं प्रातः पञ्चवादने (5:00) उत्तिष्ठामि ।
प्रथमं भूमेः वन्दनं करोमि, माता- पितरौ च नमामि ।
ततः उषः पानं करोमि, यत्र कवोष्णं जलं पिबामि ।
अहं सपाद-पञ्चवादने (5:15 ) शौचं करोमि तदनन्तरम् मुखप्रक्षालनं दन्तधावनं च करोमि ।
अहं सार्धपञ्चवादने (5:30) सूर्य – नमस्कारं योगासनं च करोमि ।
अहं षड्वादने (6:00) स्वाध्यायं करोमि ।
(I) एकपदेन उत्तरत-
(i) भूमे । वन्दनं कः करोति ?
उत्तराणि :
सन्दीप (बालकः)
(ii) मुखप्रक्षालनं दन्तधावनं क करोति ?
उत्तराणि :
खुशी (बालिका)
(iii) स: सूर्य नमस्कारं कतिवादने करोति ?
उत्तराणि :
सार्ध-पञ्चवादने
(iv) स उत्तिष्ठत्वा कीदृशं जलं पिबति ?
उत्तराणि :
कवोष्णं
(II) पूर्णवाक्येन उत्तरत-
(i) षड्वादने स्वाध्यायं कः करोति ?
(ii) सा कदा शौचं करोति ?
उत्तराणि :
पूर्णवाक्येन –
(i) बालक : (सः) षड्वादने स्वाध्यायं करोति ।
(ii) सा सपाद-पञ्चवादने शौचं करोति ।
(III) विकल्पेभ्यः उत्तरं चिनुत-
(i) ‘प्रतिदिनं’ पदस्य कः अर्थः ?
(क) प्रत्येक
(ख) नित्यं
(ग) कभी-कभी
(घ) एकदिन
उत्तराणि :
विकल्प (ख) सही है।
(ii) ‘अहं’ पदे का विभक्ति ?
(क) प्रथमा
(ख) द्वितीयां
(ग) तृतीया
(घ) चतुर्थी
उत्तराणि :
विकल्प (क) सही है।
पद्यांश – (2)
अहं सार्धषड्वादने (6:30) मम परिसरं स्वच्छं करोमि ।
ततः पादोन-सप्तवादने ( 6:45) स्नानं करोमि ।
अहं सप्तवादने (7:00) प्रार्थनां करोमि, गीता पाठं च करोमि ।
तदनन्तरं मातुः पितुः च चरणवन्दनं करोमि ।
अहं सार्ध-सप्तवादने (7:30) प्रातराशं करोमि ।
तत्पश्चात् अष्टवादने (8:00) विद्यालयं गच्छामि ।
(I) एक पदेन उत्तरत-
(i) सः किम् स्वच्छं करोति ?
(ii) सा अष्टवादने कुत्र गच्छति ?
(iii) सप्तवादने सः काम् करोति ?
(iv) प्रातराशं का करोति ?
उत्तराणि :
एकपदेन-
(i) परिसरं
(iii) प्रार्थनां
(ii) विद्यालये
(II) पूर्णवाक्येन उत्तरत-
(iv) सा (बालिका)
(i) सन्दीप : (बालक) सप्तवादने किं किं करोति ?
(ii) सः परिसरं कति वादने स्वच्छं करोति ?
उत्तराणि :
पूर्णवाक्येन-
(i) सन्दीप (बालक) सप्तवादने (7:00) प्रार्थना करोति तदनन्तरम् मातुः पितुः च चरणवन्दनं करोति ।
(ii) सः परिसरं सार्ध षड्वादने स्वच्छं करोति ।
(III) विकल्पेभ्यः उत्तरं चिनुत-
(i) ‘अत्र अल्पाहार’ पदस्य कः पर्यायः प्रयुक्तः ?
(क) प्रातराशं
(ख) भोजनं
(ग) फलम्
(घ) पत्रम्
उत्तराणि :
विकल्प (क) सही है।
(ii) ‘गच्छामि’ पदे कः धातुः ?
(क) गच्छ्
(ख) गम्
(ग) गत
(घ) यामम्
उत्तराणि :
विकल्प (ख) सही है।
अतिलघुत्तरीयाः प्रश्नाः
(i) मातुः पितुः च चरणवन्दनं कः करोति ?
(ii) परिसरस्य स्वच्छस्य अनन्तरम् सः किम् करोति ?
(iii) पाठे बालकः (सन्दीपः) स्व किम् वदति ?
(iv) बालिकायाः नाम किम् अस्ति ?
(v) योगासनं कतिवादने करोति ?
उत्तराणि :
(i) बालकः
(ii) स्नानं
(iii) दिनचर्याम्
(iv) खुशी
(v) सार्ध – पञ्चवादने
लघुत्तरीयाः प्रश्नाः
(i) (४) संख्याम् शब्दे लिखत ।
(ii) सपाद – सप्तवादने समयं संख्यायाम् लिखत ।
(iii) सः कदा अध्ययनं करोति ?
(iv) गोपालः षड्वादने किम् करोति ।
उत्तराणि :
(i) (४) संख्यायः शब्द ‘चत्वारि’ अस्ति।
(ii) सपाद-सप्तवादने समयस्य संख्या 7:30 अस्ति
(iii) सः षड्वादने अध्ययनं करोति ।
(iv) गोपालः षड्वादने गोदोहमं करोति।
दीर्घोत्तरीयाः प्रश्नाः
(i) माता कतिवादने कार्यालयं गच्छति ?
(ii) ‘पादोन-अष्टवादनम् ‘ समयं संख्यायाम् लिखतु ?
(iii) त्वं कतिवादने उत्तिष्ठसि ?
उत्तराणि :
(i) माता दशवादने कार्यालयं गच्छति ।
(ii) ‘पादोन-अष्टवादनम् ‘ समयं संख्यायाम् 8:45 कर्थर्यतु
(iii) अहं प्रातः षड्वादने उत्तिष्ठमि ।