We have given detailed NCERT Deepakam Class 6 Sanskrit Book Solutions Chapter 3 अहं च त्वं च Textbook Questions and Answers come in handy for quickly completing your homework.
अहं च त्वं च Sanskrit Class 6 Chapter 3 Question Answer NCERT Solutions
Sanskrit Class 6 Chapter 3 Question Answer अहं च त्वं च
वयम् अभ्यासं कुर्मः (हम सब अभ्यास करते हैं)
प्रश्न 1.
उच्चैः पठन्तु अवगच्छन्तु च। (ऊँचे स्वर में पढ़िए )
त्वं माता, त्वं पिता, त्वं बन्धुः त्वं सखा,
त्वं विद्या, त्वं द्रविणम्, देवदेव! त्वम् एव मम सर्वम् ।
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥
उत्तर :
तुम्हीं हो माता और पिता तुम्हीं हो
तुम्हीं हो बन्धु और सखा तुम्हीं हो।
तुम्हीं विद्या हो तुम्हीं धन हो, तुम्हीं मेरे सब कुछ हो ।
तुम्हीं मेरे देवता हो ।
प्रश्न 2.
उदाहरणानुगुणम् अधोलिखितेषु पट्टिकातः उचितैः रिक्तस्थानानि पूरयन्तु ।
(उदाहरण का अनुसरण करते हुए नीचे लिखे वाक्यों में पट्टिका से उचित शब्दों से रिक्त स्थानों की पूर्ति कीजिए ।)
यथा- हे बाल ! त्वं छात्रः असि ।
(क) ________ शिक्षकौ स्वः ।
(ख) मञ्चे ________ नर्तक्यः स्थ।
(ग) अत्र ________ अस्मि ।
(घ) सभायां ________ गायिके स्थः ।
(ङ) विद्यालये ________ स्यः ।
(च) वैद्यालये ________ चिकित्सका असि ।
उत्तर :
(क) आवां शिक्षकौ स्वः ।
(ख) मञ्चे यूयं : नर्तक्यः स्थ।
(ग) अत्र अहम् अस्मि ।
(घ) सभायां युवां गायिके स्थः ।
(ङ) विद्यालये वयं स्यः ।
(च) वैद्यालये त्वं चिकित्सका असि ।
प्रश्न 3.
चित्रं दृष्टवा उदाहरणस्य अनुगुणं वाक्यानि लिखन्तु ।
(चित्र देखकर उदाहरण अनुसरण करते हुए वाक्य लिखिए |)
यथा-
अहं शिक्षकः अस्मि ।
आवां शिक्षकौ स्वः ।
वयं शिक्षकाः स्मः ।
(क) अहं तत्रज्ञः अस्मि ।
आवां तन्त्रज्ञौ स्वः।
वयं तन्त्रज्ञाः स्मः ।
(ख) अहं नर्तकः अस्मि ।
आवां नर्तके स्वः ।
वयं नर्तकाः स्मः।
(ग) अहं चालकः अस्मि ।
आवां चालकौ स्वः ।
वयं चालकाः स्मः ।
यथा –
अहम् आरक्षिका अस्मि ।
आवाम् आरक्षिके स्वः ।
वयम् आरक्षिकाः स्मः ।
(घ) अहम् छात्रा अस्मि ।
आवां छात्रे स्वः।
वयं छात्राः स्मः।
(ङ) अहं गायिका अस्मि ।
आवां गायिके स्वः ।
वयं गायिके स्मः ।
(च) अर्हं अनुवैद्या अस्मि।
आवां अनुवैद्ये स्वः ।
वयं अनुवैद्याः स्मः।
यथा
त्वं चिकित्सकः असि ।
युवां चिकित्सकौ स्थः ।
यूयं चिकित्सका: स्थ ।
(छ) त्वं लेखकः असि ।
युवां लेखकौ स्थः।
यूयं लेखकाः स्थ।
(ज) त्वं सैनिकः असि ।
युवां सैनिक स्थः ।
यूयं सैनिकाः स्थ।
(झ) त्वं क्रीडकः असि ।
युवां क्रीडकौ स्थः।
यूयं क्रीडकाः स्थ।
यथा –
त्वं क्रीडिका असि ।
युवां क्रीडिके स्थ: ।
यूयं क्रीडिकाः स्थ।
(ञ) त्वम् अधिवक्त्री असि ।
युवां अधिवक्त्रौ स्थः।
यूयं अधिवक्त्रः स्था
(ट) त्वं छात्रा असि।
युवां छात्रे स्थः।
यूयं छात्राः स्थ।
(ठ) त्वं धाविका असि ।
युवां धाविके स्थः ।
यूयं धाविका स्थ।
प्रश्न 4.
उदाहरणानुगुणं वाक्यानि परस्परं योजयन्तु । (उदाहरण का अनुसरण करते हुए वाक्यों को परस्पर जोड़िए ।)
उत्तर :
(क) त्वं बालिका असि । | आवां शिक्षकौ स्वः। | वयम् आरक्षका: स्मः। |
(ख) अहं गायकः अस्मि । | युवां बालिके स्थः । | यूयं बालिका: स्थ। |
(ग) त्वं छात्रः असि । | आवां गायकौ स्वः। | वयं गायका: स्म:। |
(घ) अहं शिक्षकः अस्मि । | युवां छात्रौ स्थः । | यूयं छात्रा: स्थ। |
(ङ) अहं नर्तकी अस्मि । | आवां शिक्षकौ स्वः । | वयं शिक्षका: स्मः। |
(च) त्वं गृहिणी असि । | आवां नर्तक्यौ स्वः। | वयं नर्तक्य: समः। |
(छ) अहम् आरक्षकः अस्मि । | युवां गृहिण्यौ स्थः । | यूयं गृहिण्य: स्थ। |
(ज) त्वं सैनिकः असि । | आवाम् आरक्षकौ स्वः । | वयम् आरक्षका: स्मः। |
(झ) त्वं चिकित्सकः असि । | युवां सैनिक स्थः । | यूयं सैनिका: स्थ। |
(ञ) अहं तन्त्रज्ञः अस्मि । | युवां चिकित्सकौ स्थः। | यूयं चिकित्सका: स्थ। |
प्रश्न 5.
उदाहरणानुगुणम् उत्तराणां ‘प्रश्ननिर्माणं कुर्वन्तु ।
उदाहरण का अनुसरण करते हुए उत्तरों के प्रश्न निर्माण कीजिए ।
वयं गायकाः स्मः ।
वयम् आरक्षकाः स्मः । यूयं बालिका स्थ वयं गायकाः स्मः । यूयं छात्राः स्थ। वयं शिक्षकाः स्मः । वयं नर्तक्यः समः | यूयं गृहिण्यः स्थ। वयम् आरक्षकाः स्मः । यूयं सैनिकाः स्थ। यूयं चिकित्सकाः स्थ। वयं तन्त्रज्ञाः स्मः |
यथा- त्वं चिकित्सकः । – कः चिकित्सक ? – त्वं कः ?
(क) त्वं तन्त्रज्ञः । – ________ ? ________ ?
(ख) युवां बालकौ। – ________ ? ________ ?
(ग) यूयं छात्राः । – ________ ? ________ ?
(घ) अहं न्यायाधीशः। – ________ ? ________ ?
(ङ) आवां गायिके । – ________ ? ________ ?
(च) वयं शिक्षिकाः । – ________ ? ________ ?
उत्तर :
(क) त्वं तन्त्रज्ञः । – कः तन्त्रज्ञा? त्वं कः?
(ख) युवां बालकौ। – कौ बालकौ ? युवां कौ?
(ग) यूयं छात्राः । – के छात्रा : ? यूयं के ?
(घ) अहं न्यायाधीशः। – कः न्यायाधीशः? अहं कः ?
(ङ) आवां गायिके । – कौ गायिके ? गायिके कौ?
(च) वयं शिक्षिकाः । – काः शिक्षिका ? शिक्षिका : का : ?
योग्यताविस्तरः
* भवान् / भवति, भवन्तौ / भवत्यौ भवन्तः / भवत्यः – एतेषां प्रयोगः प्रथमपुरुषस्य क्रियापदेन सह भवति ।
भवान्/भवति, भवन्तौ/भवत्यौ, भवन्तः/भवत्यः – इनका प्रयोग प्रथम पुरुष की क्रिया पद के साथ होता है ।
* त्वं, युवां, यूयम् – एतेषां प्रयोगः मध्यमपुरुषस्य क्रियापदेन सह भवति ।
त्वं, युवां, यूयम् इनका प्रयोग मध्यम पुरुष की क्रिया पद के साथ होता है।
* अहम्, आवां, वयम् – एतेषां प्रयोगः उत्तमपुरुषस्य क्रियापदेन सह भवति ।
अहम्, आवां, वयम्– इनका प्रयोग उत्तम पुरुष की क्रिया पद के साथ होता है।
पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमपुरुष: | भवान् अस्ति। / भवती अस्ति। | भवन्तौ स्तः । / भवत्यौ स्तः । | भवन्तः सन्ति। / भवत्यः सन्ति । |
मध्यमपुरुष: | त्वम् असि । | युवां स्थः। | यूयं स्थ |
उत्तमपरुषः | अहम् अस्मि । | आवां स्वः । | वयं स्मः । |
गीतम् – अहम् पठामि
परियोजनाकार्यम्
* अस्मद्- युष्मद्-शब्दयोः सर्वाणि रूपाणि स्फोरकपत्रे लिखन्तु ।
दधामि साधुताव्रतम्। सृजामि कीर्तिसत्कथाम् ।
प्रभुं जपामि सादरम्
अहं नमामि मातरम्॥
अस्मद्
और युष्मद् शब्दों सभी रूप पत्र पर लिखें।
शब्द रूपाणि (अस्मद् – मैं )
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमा | अहम् | आवाम् | वयम् |
द्वितीया | माम् | आवाम् | अस्मान् |
तृतीयः | मया | आवाभ्याम् | अस्माभिः |
चतुर्थी | मह्मम् | आवाभ्याम् | अस्मभ्यम् |
पञ्चमी | मत् | आवाभ्याम् | अस्मत् |
षष्ठी | मम | आवायोः | अस्माकम् |
सप्तमी | मयि | आवयोः | अस्मासु |
शब्द रूपाणि (युष्मद् – तुम या तु)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमा | त्वम् | युवाम् | यूयम् |
द्वितीया | त्वाम् | युवाम् | युष्मान् |
तृतीयः | त्वया | युवाभ्याम् | युष्माभिः |
चतुर्थी | तुभ्यम् | युवाभ्याम् | युष्मभ्यम् |
पञ्चमी | त्वत् | युवाभ्याम् | युष्मत् |
षष्ठी | तव | युवयोः | युष्माकम् |
सप्तमी | त्वयि | युवयोः | युष्मासु |
अहं च त्वं च Class 6 Summary Notes Sanskrit Chapter 3
प्रस्तुत पाठ में सर्वनाम शब्द – अस्मद् और युष्मद् शब्दों के प्रयोग को चित्रों के माध्यम से बताया गया है। साथ ही पुंलिङ्ग व स्त्रीलिङ्ग शब्दों के तीनों वचनों (एकवचनम् द्विवचनम् और बहुवचनम् ) का प्रयोग सरलता से समझाया गया है। प्रतिदिन प्रयोग किए जाने वाले व्यवहारिक शब्दों का पुंलिङ्ग और स्त्रीलिङ्ग तथा तीनों वचनों में रूप छात्रों के लिए ज्ञानवर्धक है। प्रश्नोत्तर विधि द्वारा संवाद – शैली छात्रों के लिए अति उत्तम सिद्ध होगी ।
मम नाम भरतः । अहं छात्रः ।
मेरा नाम भरत है। मैं छात्र हूँ।
मम नाम गणेशः । अहं शिक्षकः ।
मेरा नाम गणेश है। मैं शिक्षक हूँ।
मम नाम गौतमः । अहं चिकित्सकः ।
मेरा नाम गौतम है। मैं चिकित्सक (डाक्टर) हूँ।
मम नाम राघवः । अहं कृषकः ।
मेरा नाम राघव है। मैं किसान हूँ ।
मम नाम मेनका । अहं छात्रा ।
मेरा नाम मेनका है। मैं छात्रा हूँ।
मम नाम प्रियंवदा । अहं शिक्षिका ।
मेरा नाम प्रियंवदा है। मैं अध्यापिका हूँ।
मम नाम सुमित्रा । अहं चिकित्सिका।
मेरा नाम सुमित्रा है। मैं महिला चिकित्सक (डॉक्टर) हूँ।
मम नाम राधिका । अहं सैनिकी ।
मेरा नाम राधिका है। मैं महिला फौजी ( सैनिक ) हूँ।
पुलिङ्गम्
त्वं कः ? अहं सैनिकः । – तुम कौन हो ? मैं सैनिक हूँ।
युवां कौ? आवां सैनिकौ । – तुम दो कौन हो ? हम दो सैनिक हैं।
यूयं के? वयं सैनिकाः । – तुम सब कौन हो? हम सब सैनिक हैं।
त्वं कः ? अहं गायकः । – तुम कौन हो ? मैं गायक हूँ।
युवां कौ? आवां गायकौ । – तुम दो कौन हो? हम दो गायक हैं।
यूयं के? वयं गायकाः। – तुम सब कौन हो? हम सब गायक हैं।
त्वं कः ? अहं पत्रकारः । – तुम कौन हो ? मैं पत्रकार हूँ।
युवां कौ? आवां पत्रकारौ । – तुम दो कौन हो? हम दो पत्रकार हैं।
यूयं के? वयं पत्रकाराः । – तुम सब कौन हो ? हम सब पत्रकार हैं।
त्वं कः ? अहं पाचकः । – तुम कौन हो ? मैं रसोइया हूँ।
युवां कौ? आवां पाचकौ । – तुम दो कौन हो? हम दो रसोइये हैं।
यूयं के? वयं पाचकाः । – तुम सब कौन हो? हम सब रसोइये हैं।
स्त्रीलिङ्गम्
त्वं का? अहं गायिका । – तुम कौन हो ? मैं गायिका हूँ।
युवां के? आवां गायिके । – तुम दो कौन हो? हम दो गायिका हैं।
यूयं का: ? वयं गायिकाः । – तुम सब कौन हो? हम सब गायिका हैं।
त्वं का? अहं तन्त्रज्ञा । – तुम कौन हो ? मैं तन्त्रज्ञा (कम्प्यूटर) हूँ।
युवां के? आवां तन्त्रज्ञे । – तुम दो कौन हो? हम दो तन्त्रज्ञा हैं।
यूयं का: ? वयं तन्त्रज्ञाः । – तुम सब कौन हो? हम सब तन्त्रज्ञा हैं।
त्वं का? अहं नर्तकी । – तुम कौन हो? मैं नाचने वाली हूँ।
युवां के? आवां नर्तक्यौ । – तुम दो कौन हो? हम दो नाचने वाली हैं।
यूयं का: ? वयं नर्तक्यः । – तुम सब कौन हो? हम सब नाचने वाली हैं।
त्वं का? अहं पाचिका । – तुम कौन हो? मैं भोजन पकाने वाली हूँ।
युवां के? आवां पाचिके। – तुम दो कौन हो? हम दो भोजन पकाने वाली हैं।
यूयं का ? वयं पाचिकाः । – तुम सब कौन हो? हम सब भोजन पकाने वाली हैं।
त्वं चित्रकारः असि । – तुम चित्रकार हो ।
युवां चित्रकारौ स्थ: । तुम दो चित्रकार हो ।
यूयं चित्रकाराः स्थ। – तुम सब चित्रकार हो ।
अहम् आरक्षकः अस्मि । – आवाम् आरक्षकौ स्वः ।
मैं सिपाही हूँ। – वयम् आरक्षकाः स्मः ।
हम दो सिपाही हैं। – हम सब सिपाही हैं।
त्वं गायिका असि । – तुम गायिका हो ।
युवा गायिके स्थ: । – तुम दो गायिका हो ।
यूयं गायिकाः स्थ। – तुम सब गायिका हो ।
अहं चिकित्सिका अस्मि । – मैं महिला चिकित्सक हूँ।
आवां चिकित्सिके स्व। – हम दो महिला चिकित्सक हैं।
वयं चिकित्सिकाः स्मः । – हम सब महिला चिकित्सक हैं।
‘म्’कारस्य अनुस्वारस्य च लेखननियमः
(अनुस्वार का नियम)
‘म’ कार का और अनुस्वार का नियम लिखना
व्यञ्जनवर्णात् पूर्वं पदान्तस्य ‘म्’कारस्य स्थाने ‘अनुस्वारः’ लेखनीयः ।
यथा – पुस्तकं नास्ति । पुस्तकम् अस्ति ।
व्यञ्जन वर्ण से पूर्व पद के अन्त में ‘म’ कार के स्थान पर अनुस्वार लिखिए-
जैसे – पुस्तकं नास्ति। पुस्तकम अस्ति ।
विद्यालयं नास्ति। विद्यालयम् अस्ति ।
पाठशालां नास्ति । पाठशालाम् अस्ति ।
छुरिकां नास्ति। छुरिकाम् अस्ति ।
लेखनीं नास्ति। लेखनीम् अस्ति।
वयं शब्दार्थान् जानीमः
(हम सब शब्दों के अर्थ जानते हैं)