Class 6 Sanskrit Chapter 3 MCQ अहं च त्वं च

अहं च त्वं च Class 6 Sanskrit Chapter 3 MCQ Questions

बहुविकल्पीयाः प्रश्नाः
अधोलिखितानि प्रश्नानि उत्तराणि दीयताम्

प्रश्न 1.
अहं छात्रा _________।
(क) स्वः
(ख) असि
(ग) स्म
(घ) अस्मि
उत्तराणि :
विकल्प (घ) सही है ।

प्रश्न 2.
आवां _________ स्वः ।
(क) गायिका
(ख) गायिके
(ग) गायिका :
(घ) गायिकाय
उत्तराणि :
विकल्प (ख) सही है।

प्रश्न 3.
वयम् _________ स्यः ।
(क) आरक्षक :
(ख) आरक्षिकाः
(ग) आरक्षकं
(घ) आरक्षिके
उत्तराणि :
विकल्प (ख) सही है।

प्रश्न 4.
चिकित्सका: स्थ |
(क) युवां
(ख) यूयम्
(ग) त्वं
(घ) आवां
उत्तराणि :
विकल्प (क) सही है।

प्रश्न 5.
_________ सैनिक: असि।
(क) त्वं
(ख) युवां
(ग) यूयम्
(घ) आवां
उत्तराणि :
विकल्प (क) सही है ।

Class 6 Sanskrit Chapter 3 MCQ अहं च त्वं च

प्रश्न 6.
कृषकः अस्मि ।
(क) त्वं
(ख) अहम्
(ग) सः
(घ) तौ
उत्तराणि :
विकल्प (ख) सही है ।

प्रश्न 7.
_________ क्रीडिका: स्थ।
(क) युवां
(ख) यूयम्
(ग) त्वं
(घ) अहम्
उत्तराणि :
विकल्प (ख) सही है।

प्रश्न 8.
मेनका _________ अस्ति ।
(क) चिकित्सका
(ख) छात्रा
(ग) शिक्षिका
(घ) सैनिकी
उत्तराणि :
विकल्प (ख) सही है।

प्रश्न 9.
_________ पत्रकारौ।
(क) वयम्
(ख) त्वं
(ग) यूयम्
(घ) आवां
उत्तराणि :
विकल्प (घ) सही है।

प्रश्न 10.
वयम् _________ स्वं ।
(क) गायक :
(ख) गायकाः
(ग) गायके
(घ) गायकौ
उत्तराणि :
विकल्प (ख) सही है।

प्रश्न 11.
आवां
(क) चिकित्सका
(ख) चिकित्सिके
(ग) चिकित्सिका:
(घ) चिकित्सकः
उत्तराणि :
विकल्प (ख) सही है।

प्रश्न 12.
त्वं _________ यूयम् ।
(क) युवां
(ख) आवां
(ग) त्वं
(घ) अहम्
उत्तराणि :
विकल्प (क) सही है।

प्रश्न 13.
_________ आवाम् वयम्।
(क) स:
(ख) क:
(ग) अहम्
(घ) त्वं
उत्तराणि :
विकल्प (ग) सही है।

प्रश्न 14.
‘पाचिका’ पदस्य लिंगलिखत-
(क) पुल्लिंग
(ख) स्त्रीलिंग
(ग) नपुंसकलिङ्
(घ) उभयलिंग
उत्तराणि :
विकल्प (ख) सही है।

प्रश्न 15.
वयं काः ।
(क) नर्तकी
(ख) नर्तक्यौ
(ग) नर्तक्यः
(घ) नर्तके
उत्तराणि :
विकल्प (ग) सही है।

मेलयत

(क) (ख)
(i) का: शिक्षिका
(ii) के नर्तक्य:
(iii) यूयम् पत्रकाराः
(iv) आवां तन्त्रज्ञाः
(v) अहम् गायिके

उत्तराणि :

(क) (ख)
(i) का:  तन्त्रज्ञा: ?
(ii) के  पत्रकाराः ?
(iii) यूयम्  नर्तक्यः?
(iv) आवां  गायिके ।
(v) अहम्  शिक्षिका ।

Class 6 Sanskrit Chapter 3 MCQ अहं च त्वं च

प्रश्ननिर्माणं कुर्वन्तु

(i) वयम् तन्त्रज्ञाः स्मः ।
(ii) युवाम् सैनिकौ स्थः ।
(iii) अहम् न्यायाधीशः ।
(iv) त्वम् अधिवक्त्री ।
(v) युवां क्रीडिके स्थः ।
उत्तराणि :
(i) के तन्त्रज्ञाः स्मः ?
(ii) कौ सैनिकौ स्थः ?
(iii) क : न्यायाधीश : ?
(iv) का अधिवक्त्री ?
(v) के क्रीडिके स्थः ?

अधोलिखितानि प्रश्नानि उत्तराणि दीयताम-

(i) गणेश: किम् अस्ति ?
(ii) कृषकः कः अस्ति ?
(iii) चिकित्सकस्य नाम किम् अस्ति ?
(iv) छात्रस्य नाम किम् अस्ति ?
(v) चिकित्सिका का अस्ति ?
उत्तराणि :
(i) गणेश : शिक्षकः अस्ति ।
(ii) कृषकः राघवः अस्ति ।
(iii) चिकित्सकस्य नाम गौतमः अस्ति ।
(iv) छात्रस्य नाम भरतः अस्ति ।
(v) चिकित्सिका सुमित्रा अस्ति ।

रिक्तस्थानानि पूर्ति कुरुत-

(i) अहम् – _________ – _________
(ii) कः – कौ – _________
(iii) त्वम् – _________ – _________
(iv) _________ – स्तः – सन्ति
(v) असि – _________ – _________
उत्तराणि :
(i) अहम् – आवाम् – वयम्
(ii) क: – कौ – के
(iii) त्वम् – युवां – यूयं
(v) असि – स्थः – स्थ
(iv) अस्ति – स्तः – सन्ति

1. पद्यांशं पठित्वा निर्देशानुसारं उत्तरत-
मम नाम गणेशः। अहं शिक्षकः ।
मम नाम भरतः। अहं छात्रः ।
मम नाम गौतमः । अहं चिकित्सकः ।
मम नाम राघवः। अहं कृषकः ।
मम नाम मेनका। अहं छात्र।
मम नाम प्रियंवदा । अहं शिक्षिका ।
मम नाम सुमित्रा । अहं चिकित्सिका ।
मम नाम राधिका । अहं सैनिकी ।

I. एकपदेन उत्तरत-
(i) प्रियंवदा किम् / क : अस्ति ?
(ii) छात्रायाः नाम किम् अस्ति ?
(iii) चिकित्सकः कः अस्ति ?
(iv) गणेश: किम् / कः अस्ति ?
उत्तराणि :
एकपदेन-
(i) शिक्षिका
(iii) गौतम:
(ii) मेनका
(iv) शिक्षक:

II. पूर्णवाक्येन उत्तरत-
(i) छात्रस्य नाम किम् अस्ति ?
(ii) सुमित्रा किम् अस्ति ?
उत्तराणि :
पूर्णवाक्येन –
(i) छात्रास्य नाम भरतः अस्ति ।
(ii) सुमित्रा चिकित्सिका अस्ति ।

III. विकल्पेभ्यः उत्तरं चिनुत-
(i) ‘मम’ पदस्य किम् अर्थम् ?
(क) मेरा / मेरी
(ख) मुझे
(ग) मैं
(घ) हमारा
उत्तराणि :
विकल्प
(क) सही है।

(ii) चिकित्सक: पदम् स्त्रीलिंगे परिवर्तयत्-
(क) चिकित्सिक:
(ग) चिकित्सिकाः
(ख) चिकित्सिके
(घ) चिकित्सिकाम्
उत्तराणि :
विकल्प (ग) सही है।

Class 6 Sanskrit Chapter 3 MCQ अहं च त्वं च

2. पद्यांशं पठित्वा निर्देशानुसारं उत्तरत-

त्वं कः त्वं कः ?
अहं सैनिकः । अहं गायकः ।
युवां कौ ? युवां कौ ?
आवां सैनिकौ आवां गायकौ।
यूयं के ? यूयं के ?
वयं सैनिकाः वयं गायकाः।

I. एकपदेन उत्तरत-
(i) के गायकाः ?
(ii) वयम् के ?
(iii) त्वं कः?
(iv) कौ गायकौ ?
उत्तराणि :
एकपदेन-
(i) वयं
(ii) सैनिका:
(iii) सैनिकः/गायक:
(iv) आवां

II. पूर्णवाक्येन उत्तरत-
(i) यूयम् के स्थ ?
(ii) अहं कः अस्मि ?
उत्तराणि :
पूर्णवाक्येन –
(i) यूयम् सैनिका: /गायकाः/ स्थ।
(ii) अहं सैनिक: /गायक: अस्मि ।

III. प्रदत्तविकल्पेभ्यः उत्तरं चिनुत-

(i) ‘आवा’ पदस्य किम् अर्थम् अस्ति ?
(क) हम सब
(ख) हम दोनों
(ग) वे सब
(घ) तुम सब
उत्तराणि :
विकल्प (ख) सही है।

(ii) ‘यूयम्’ पदस्य मूल धातु किम् अस्ति ?
(क) अस्मद्
(ख) युष्मद्
(ग) तत्
(घ) एतत्
उत्तराणि :
विकल्प (ख) सही है।

अतिलघुत्तरीयाः प्रश्नाः

(i) के चित्रकारा: स्थ ?
(ii) क: चिकित्सिका ?
(iii) त्वं का असि ?
(iv) के गायिके स्थ : ?
(v) कौ पाचकौ ?
उत्तराणि :
(i) यूयम्
(ii) अहम्
(iii) गायिका
(iv) युवां
(v) आवां

अतिलघुत्तरीयाः प्रश्नाः

(i) ‘आरक्षकौ’ पदस्य लिङ्ग लिखत ।
उत्तराणि :
‘आरक्षकौ’ पदस्य पुल्लिंग।

(ii) गायिकाः पदे का विभक्ति ?
उत्तराणि :
‘गायिका:’ पदे प्रथमा विभक्ति ।

(iii) ‘वयम्’ पदस्य वचन लिखत् ।
उत्तराणि :
‘वयम्’ पदस्य बहुवचनम् ।

(iv) ‘नाम’ पदस्य पर्यायपदं लिखत् ।
उत्तराणि :
‘नाम’ पदस्य पर्यायपदं अभिधानम् ।

Class 6 Sanskrit Chapter 3 MCQ अहं च त्वं च

दीर्घोत्तरीयाः प्रश्नाः

(i) का सैनिकी अस्ति ?
उत्तराणि :
राधिका सैनिकी अस्ति |

(ii) तन्त्रज्ञा: के स्मः ?
उत्तराणि :
तन्त्रज्ञाः वयम् स्मः।

(iii) के पाचिके स्वः ?
उत्तराणि :
आवां पाचिके स्वः ।

Class 6 Sanskrit MCQ