We have given detailed NCERT Deepakam Class 6 Sanskrit Book Solutions Chapter 2 एषः कः ? एषा का ? एतत् किम् ? Textbook Questions and Answers come in handy for quickly completing your homework.
एषः कः ? एषा का ? एतत् किम् ? Sanskrit Class 6 Chapter 2 Question Answer NCERT Solutions
Sanskrit Class 6 Chapter 2 Question Answer एषः कः ? एषा का ? एतत् किम् ?
वयम् अभ्यासं कुर्मः (हम अभ्यास करते हैं)
प्रश्न 1.
उदाहरणं दृष्ट्वा रिक्तस्थानान पूरयन्तु ।
उत्तर :
उदाहरण देखकर रिक्त स्थानों की पूर्ति कीजिए।
प्रश्न 2.
उदाहरणानुसारं पट्टिकातः पदानि चित्वा रिक्तस्थानेषु संयोजयन्तु ।
उत्तर :
उदाहरण के अनुसार पट्टिका से शब्द चुनकर रिक्त स्थानों में लिखिए।
यथा – सः शुकः ।
सः कुक्कुरः ।
साः पार्वती।
तत् पुस्तकम
प्रश्न 3.
चित्राणि दृष्ट्वा संस्कृतपदानि लिखन्तु ।
उत्तर :
चित्रों को देखकर संस्कृत पद लिखिए ।
(क) पुस्तकम्
(ख) बालकौ
(ग) सैनिक:
(घ) वातायनम्
(ङ) गायिका
(च) त्रिशूल:
प्रश्न 4.
उदाहरणानुसारं पट्टिकातः पदानि रिक्तस्थानेषु लिखन्तु –
उत्तर :
उदाहरण के अनुसार पट्टिका से शब्द चुनकर रिक्त स्थानों में लिखिए-
एकवचनम् | बहुवचनम् |
यथा- पुष्पम | बालकाः |
(क) रजक: | शिक्षिका |
(ख) फलम् | फलानि |
(ग) पुष्पम् | मापिकाः |
(घ) सः | बालकाः |
(ङ) लेखनी | वृक्षा: |
प्रश्न 5.
पट्टिकायां कानिचन पदानि सन्ति, तानि पदानि उचितें घटे पूरयन्तु ।
उत्तर :
पट्टिका में कुछ शब्द हैं उन उचित शब्दों से घड़े की पूर्ति कीजिए-
प्रश्न 6.
उदाहरणानुसारं पट्टिकातः उपयुक्तपदं चित्वा रिक्तस्थानानि पूरयन्तु ।
उत्तर :
उदाहरण के अनुसार पट्टिका से उपयुक्त शब्द चुनकर रिक्त स्थानों की पूर्ति कीजिए ।
सः कः ? | तौ कौ? | ते के ? |
सः बिडालः | तौ युवक | ते छात्राः |
सा का? | ते के? | ताः का: ? |
सा माला । | ते लेखन्यौ | ता माला: |
तत् किम् ? | ते के? | तानि कानि ? |
तत् मुखम् | ते कमले | तानि भवनानि |
प्रश्न 7.
निम्नलिखितानि वाक्यानि अधिकृत्य उदाहरणानुसारं प्रश्ननिर्माणं कुर्वन्तु ।
यथा- सः गजः । – सः कः ?
(क) सः बालकः । – ____________
(ख) सा लता । – ______________
(ग) सा नदी । – _______________
(घ) तत् फलम्। – ______________
(ङ) सः वृक्षः । – _______________
उत्तर :
निम्नलिखित वाक्यों को स्वीकारते हुए उदाहरण के अनुसार प्रश्न निर्माण कीजिए ।
यथा- सः गजः । – सः कः ?
(क) सः बालकः । – सः कः?
(ख) सा लता । – सा का?
(ग) सा नदी । – सा का?
(घ) तत् फलम्। – तत् किम?
(ङ) सः वृक्षः । – सः कः ?
प्रश्न 8.
परस्परं सम्बद्धानि पदानि संयोजयन्तु, रिक्तस्थानेषु पूरयन्तु च ।
उत्तर :
आपसी सम्बन्ध युक्त पदों को जोड़ते हुए रिक्त स्थानों की पूर्ति कीजिए ।
प्रश्न 9.
कोष्ठकेभ्यः उचितानि पदानि चित्वा वाक्यानि रचयन्तु।
यथा- कः / का धावति ? लेखकः लिखति । छात्रः लिखति । सा लिखति
(क) क; / का धावति ? ( बालकाः, बालिका, शुनकः) __________ । __________ । __________ ।
(ख) कः/का पठति? ( सुरेशः, जानकी, नलिनी) __________ । __________ । __________ ।
(ग) किं पतति ? (फलम्, जलम्, कुसुमम्) __________ । __________ । __________ ।
(घ) का/कः गच्छति ? ( शिक्षिका, बालिका, तन्त्रज्ञः) __________ । __________ । __________ ।
(ङ) का/कः/किम् अस्ति ? ( माता, पिता, वाहनम्) __________ । __________ । __________ ।
उत्तर :
कोष्ठक से उचित शब्द चुनकर वाक्य बनाइए ।
यथा- कः / का धावति ? लेखकः लिखति । छात्रः लिखति । सा लिखति
(क) क; / का धावति ? ( बालकाः, बालिका, शुनकः ) – बालिका धावति । बालकाः धावति । शुनकः धावति ।
(ख) कः/का पठति? ( सुरेशः, जानकी, नलिनी ) – सुरेश पठति । जानकी पठति । नलिनी पठति ।
(ग) किं पतति ? (फलम्, जलम्, कुसुमम्) – फलम् पतति। जलम् पतति। कुसुमम् पतति।
(घ) का/कः गच्छति ? ( शिक्षिका, बालिका, तन्त्रज्ञः) – शिक्षिका गच्छति । बालिका गच्छति । तन्त्रज्ञः गच्छति ।
(ङ) का/कः/किम् अस्ति ? ( माता, पिता, वाहनम्) – माता अस्ति । पिता अस्ति। वाहनम् अस्ति ।
योग्यताविस्तरः
अकारान्तः शब्द:
जिस शब्द के अन्त में ‘अ’ वर्ण है वह अकारान्त शब्द होता है। (ऐसे शब्द प्रायः पुलिङ्ग अथवा नपुंसकलिंग के होते हैं।)
यथा- बालक् + अ = बालक
फल् + अ = फल
आकारान्तः शब्दः
हस्त् + अ = हस्त
अज् + अ = अज
ज्ञान् + अ = ज्ञान
गृह् + अ = गृह
अकारान्तः शब्द:
जिस शब्द के अन्त में ‘आ’ वर्ण है वह आकारान्त शब्द होता है। ऐसे शब्द प्रायः स्त्रीलिङ्ग में होते हैं ।)
द्वितीयः पाठः – एषः कः ? एषा का? एतत् किम् (दीपकम् )
यथा- बालिक् + आ = बालिका
रम् + आ = रमा
लत् + आ = लता
ईकारान्तः शब्दः
जिस शब्द के अन्त में ‘ई’ वर्ण है वह ईकारान्त शब्द होता है। (ईकारान्त शब्द प्रायः स्त्रीलिङ्ग में होते हैं ।)
यथा- नद् + ई = नदी
लेखन् + ई = लेखनी
घट् + ई = घटी
तत् एतत् किम्
दकारान्त पुंलिङ्गस्तय तद् शब्दस्य रूपम्
शब्द रूप
तद् = वह (पुंलिङ्ग)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमा | सः | तौ | ते |
द्वितीया | तम् | तौ | तान् |
तृतीया | तेन | ताभ्याम् | तैः |
चतुर्थी | तस्मै | ताभ्याम् | तेभ्यः |
पञ्चमी | तस्मात् | ताभ्याम् | तेभ्यः |
षष्ठी | तस्य | तयोः | तेषाम् |
सप्तमी | तस्मिन् | तयोः | तेषु |
एतद् = यह (पुंलिङ्ग)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमा | एषः | एतौ | एते |
द्वितीया | एतम् | एतौ | एतान् |
तृतीया | एतेन | एताभ्याम् | एतैः |
चतुर्थी | एतस्मै | एताभ्याम् | एतेभ्यः |
पञ्चमी | एतस्मात् | एताभ्याम् | एतेभ्यः |
षष्ठी | एतस्य | एतयोः | एतेषाम् |
सप्तमी | एतस्मिन् | एतयो | एतेषु |
तद् = वह (स्त्रीलिङ्ग)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमा | सा | ते | ता: |
द्वितीया | ताम् | ते | ता: |
तृतीया | तया | ताभ्याम् | ताभिः |
चतुर्थी | तस्यै | ताभ्याम् | ताभ्यः |
पञ्चमी | तस्याः | ताभ्याम् | ताभ्यः |
षष्ठी | तस्याः | तयोः | तासाम् |
सप्तमी | तस्याम् | तयोः | तासु |
एतद् = यह (स्त्रीलिङग )
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमा | एषा | एते | एता: |
द्वितीया | एताम् | एते | एता: |
तृतीया | एतया | एताभ्याम् | एताभिः |
चतुर्थी | एतस्यै | एताभ्याम् | एताभ्यः |
पञ्चमी | एतस्याः | एताभ्याम् | एताभ्यः |
षष्ठी | एतस्याः | एतयोः | एतासाम् |
सप्तमी | एतस्याम् | एतयोः | एतासु |
तद् = वह (नपुंसकलिङ्ग)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमा | तत् | ते | तानि |
द्वितीया | तत् | ते | तानि |
तृतीया | तेन | ताभ्याम् | तैः |
शेष पुंलिङ्ग के समान हैं। |
एतद् = यह (नपुंसकलिङ्ग)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमा | एतत् | एते | एतानि |
द्वितीया | एतत् | एते | एतानि |
तृतीया | एतेन | एताभ्याम् | एतैः |
शेष पुंलिङ्ग के समान हैं। |
किम् = कौन (पुंलिङ्ग)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमा | कः | कौ | के |
द्वितीया | कम | कौ | कान् |
तृतीया | केन | काभ्याम् | कैः |
चतुर्थी | कस्मै | काभ्याम् | केभ्यः |
पञ्चमी | कस्मात् | काभ्याम् | केभ्यः |
षष्ठी | कस्य | कयोः | केषाम् |
सप्तमी | कस्मिन् | कयोः | केषु |
किम् = कौन (स्त्रीलिङ्ग)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमा | का | के | काः |
द्वितीया | काम | के | काः |
तृतीया | कया | काभ्याम् | काभिः |
चतुर्थी | कस्यै | काभ्याम् | काभ्यः |
पञ्चमी | कस्याः | काभ्याम् | काभ्यः |
षष्ठी | कस्याः | कयोः | कासाम् |
सप्तमी | कास्याम् | कयोः | कासु |
किम् = कौन (नपुंसकलिङ्ग)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथमा | किम् | के | कानि |
द्वितीया | किम् | के | कानि |
तृतीया | केन | काभ्याम् | कैः |
शेष पुंलिङ्ग के समान हैं। |
परियोजनाकार्यम्
प्रश्न 1.
परिवार के सदस्यों अथवा मित्रों की सहायता से 15 गृह वस्तुओं के नाम लिंङ्ग लिखिए।
उत्तर :
1. फलं | नपुंसकलिङ्ग |
2. छुरिका | नपुंसकलिङ्ग |
3. दीपः | नपुंसकलिङ्ग |
4. घटः | नपुंसकलिङ्ग |
5. नागदन्तः | नपुंसकलिङ्ग |
6. स्यूतः | नपुंसकलिङ्ग |
7. कुपी | नपुंसकलिङ्ग |
8. रोटिका | नपुंसकलिङ्ग |
9. स्थालिका | नपुंसकलिङ्ग |
10. कुञ्चिका | नपुंसकलिङ्ग |
11. सूचिका | नपुंसकलिङ्ग |
12. वाताथनम् | नपुंसकलिङ्ग |
13. चूर | नपुंसकलिङ्ग |
14. तैलं | नपुंसकलिङ्ग |
15. जवनिका | नपुंसकलिङ्ग |
प्रश्न 2.
अधः केचन व्यावहारिकाः शब्दाः सन्ति । तेषाम् अर्थं शिक्षकस्य साहाय्येन अन्विष्य लिखन्तु ।
उत्तर :
एषः कः ? एषा का ? एतत् किम् ? Class 6 Summary Notes Sanskrit Chapter 2
प्रस्तुत पाठ में अकारान्त पुंलिङ्ग आकारान्त स्त्रीलिङ्ग तथा अकारान्त नपुंसकलिङ्ग शब्दों का परिचय चित्रों के माध्यम से कराया गया है। प्रत्येक शब्द के साथ उसका वाचक चित्र दिया गया है। जिन शब्दों के अंत में ‘अ’ वर्ण आता है, उन्हें अकारान्त शब्द कहते हैं। जिन शब्दों के अंत में ‘आ’ वर्ण आता है, उन्हें आकारान्त शब्द कहते हैं। पुंलिङ्ग का अर्थ है – पुरुष जाति के लिए प्रयुक्त होने वाले शब्द । स्त्रीलिङ्ग का अर्थ है – स्त्री जाति के लिए प्रयुक्त होने वाले शब्द । पाठ में प्रयुक्त पुंलिङ्ग, स्त्रीलिङ्ग तथा नपुंसकलिङ्ग शब्दों को तीनों वचनों (एकवचन, द्विवचन और बहुवचन) में दिखाया गया है। पाठ में तीनों लिंगों के शब्दों का प्रयोग इस प्रकार से किया गया है।
पुलिङगम्
स्त्रीलिङ्गम्
नपुंसकलिङ्गम्
क्रियापदानि
सर्वनामप्रयोगः
पुंलिड्गग् (एकवचनम्)
सः कः ? – वह कौन है ?
सः शिक्षक । – वह शिक्षक है।
सः किं करोति ? – वह क्या करता है?
सः पाठयति । – वह पढ़ाता है।
किं सः भ्रमति ? – क्या वह घूमता है?
न, सः न भ्रमति ? – नहीं, वह नहीं घूमता है।
सः तु पाठयति । – वह तो पढ़ाता है।
शब्दार्थ:- सः = वह । कः = कौन। किम् = क्या। करोति = करता है। पाठयति = पढ़ाता है। न = नहीं । तु = तो।
पुंलिङ्गम् (द्विवचनम् )
तौ कौ? – वह दो कौन हैं?
तौ मयूरौ । – वह दो मोर हैं।
तौ किं कुरुतः ? – वह दो क्या करते हैं?
तौ नृत्यतः । – वह दो नाचते हैं।
किं तौ खादतः ? – क्या वह दो खाते हैं ?
न, तौ न खादतः । – नहीं, वह दो नहीं खाते हैं।
तु नृत्यतः । – वह दो तो नाचते हैं।
शब्दार्थ :- तौ = वह दो । कौ = कौन । मयूरौ = दो मोर । कुरुतः = करते हैं। नृत्यतः = नाचते हैं। खादतः = खाते हैं।
पुंलिङ्गम् (बहुवचनम्)
ते के? – वे सब कौन हैं?
ते बालकाः । – वे सब बालक हैं।
ते किं कुर्वन्ति ? – वे सब क्या करते हैं?
ते क्रीडन्ति ? – वे सब खेलते हैं।
किं ते गायन्ति ? – क्या वे सब गाते हैं?
न, ते न गायन्ति । – नहीं, वे सब नहीं गाते हैं।
ते तु क्रीडन्ति । – वे सब तो खेलते हैं।
शब्दार्थ:- ते = वे सब के = कौन | बालकाः = सभी बालक । कुर्वन्ति = करते हैं। क्रीडन्ति = खेलते हैं। गायन्ति = गाते हैं।
पुंलिङ्गम् (एकवचनम्)
एषः कः ? – यह कौन है?
एषः शिक्षक । – यह शिक्षक है।
शिक्षकः किं करोति ? – शिक्षक क्या करता है ?
शिक्षक लिखता है। – शिक्षकः लिखति ।
किम् एषः पठति? – क्या यह पढ़ता है?
न, एषः न पठति । – नहीं, यह नहीं पढ़ता है।
एषः लिखति । – यह लिखता है।
शब्दार्थ: – एषः = यह। कः = कौन । शिक्षकः = अध्यापक। किं = क्या । करोति = करता है। लिखति = लिखता है। पठति = पढ़ता है।
पुंलिङ्गम् (द्विवचनम् )
एतौ कौ? – यह दो कौन हैं ?
एतौ बालकौ । – वह दो बालक हैं।
बालकौ किं कुरुतः । – यह दो बालक क्या करते हैं?
बालकौ पठतः । – यह दो बालक पढ़ते हैं।
किम् एतौ लिखत: ? – क्या यह दोनों लिखते हैं?
न, एतौ न लिखतः । – नहीं, यह दोनों नहीं लिखते हैं।
एतौ तु पठतः । – यह दोनों तो पढ़ते हैं।
शब्दार्थ:- एतौ = यह दो । कौ = कौन ।
पुंलिङ्गम् (बहुवचनम्)
एते के? – ये सब कौन हैं?
एते बालकाः । – ये सब बालक हैं।
बालकाः किं कुर्वन्ति ? – ये सब बालक क्या करते हैं?
बालकाः पिबन्ति । – ये सब बालक पीते हैं।
किम् एते पिबन्ति । – क्या ये सब पीते हैं?
आम्, एते फलरसं पिबन्ति । – हाँ, ये सब फल रस पीते हैं।
शब्दार्थ:- एते = ये सब । के = कौन । कुर्वन्तिः = करते हैं। पिबन्ति = पीते हैं। आम् = हाँ।
स्त्रीलिङ्गम् (एकवचनम्)
सा का? – वह कौन है?
सा वृद्धा । – वह एक बुढ़िया (वृद्धा) है।
सा किं करोति ? – वह क्या करती है ?
साविहरति । – वह घूमती है।
किं सा क्रीडति ? – क्या वह खेलती है ?
न, सा न क्रीडति । – नहीं, वह नहीं खेलती है।
सा तु विहरति । – वह तो घूमती है।
शब्दार्थ:- सा = वह (स्त्री) । विहरति = घूमती । क्रीडति = खेलती है।
स्त्रीलिङ्गम् ( द्विवचनम्)
ते के? – वे दो कौन हैं?
ते अजे। – वे दो बकरी हैं।
ते किं कुरुतः ? – वे दो क्या करती हैं?
ते चरतः । – वेदो चरती हैं।
किं ते पिबतः । – क्या वे दो पीती हैं?
न ते न पिबतः । – न, वे दो नहीं पीती हैं।
तु चरतः । – वे दो तो चरती हैं।
शब्दार्थ :- ते = वे दो। के कौन। अजे = दो बकरी । चरतः = चरती हैं। पिबतः = पीती हैं।
स्त्रीलिङ्गम् (बहुवचनम्)
ताः का: ? – वे सब कौन हैं?
ताः महिलाः । – वे सब महिला हैं।
ताः किं कुर्वन्ति ? – वे सब क्या करती हैं?
ताः धावन्ति। – वे सब दौड़ती हैं।
किं ताः गायन्ति ? – क्या वे सब गाती हैं?
न, ताः न गायन्ति । – न, वे सब नहीं गाती हैं।
ताः तु धावन्ति । – वे सब तो दौड़ती हैं।
शब्दार्थ:- ताः = वे सब। काः = कौन । धावन्तिः = दौड़तीं हैं।
स्त्रीलिङ्गम् (एकवचनम्)
एषा का? – यह क्या है?
एषा लता । – यह लता है।
एषा किं करोति ? – यह क्या करती है?
एषा खादति । – यह खाती है।
किम् एषा पठति? – क्या यह पढ़ती है?
न, एषा न पठति । – नहीं, यह नहीं पढ़ती है।
एषा तु खादति । – यह तो खाती है।
शब्दार्थ:- एषा = वह (स्त्री)। का = क्या है।
स्त्रीलिङ्गम् (द्विवचनम्)
एते के ? – ये दो कौन हैं?
ते बालिके । – ये दो बालिकाएं हैं।
एते किं कुरुतः ? – ये दो क्या करती हैं ?
एते भ्रमतः । – ये दो घूमती (भ्रमण) करती हैं।
किम् एते धावत: ? – क्या ये दो दौड़ती हैं?
न, एते न धावतः । – नहीं, ये दो नहीं दौड़ती ।
एते तु भ्रमतः । – ये दो तो भ्रमण करती हैं।
शब्दार्थ:- एते ये दो । के = कौन। भ्रमतः = भ्रमण करना। बालिके = दो लड़कियाँ ।
स्त्रीलिङ्गम् (बहुवचनम)
एता: का : ? – ये सब क्या है ?
एताः अजाः । – से सब बकरियाँ हैं ।
एताः किं कुर्वन्ति । – ये सब क्या करती हैं?
एताः चरन्ति । – ये सब चरती हैं।
किम् एताः धावन्ति? – क्या ये सब दौड़ती हैं?
न, एताः न धावन्ति । – नहीं, ये सब नहीं दौड़तीं हैं
एताः तु चरन्ति – ये दो तो भ्रमण करती हैं।
नपुंसकलिङ्गम्. (एकवचनम्)
तत् किम् ? – वह क्या है ?
तत् चन्द्रयानम्। – वह चन्द्रयान है।
किं तत् विमानम् ? – क्या वह विमान है ?
न, तत् विमानं नः – न, वह विमान नहीं है।
तत् तु चन्द्रयानम् अस्ति। – वह तो चन्द्रयान है।
शब्दार्थः- तत् = वह। विमानम् = हवाई जहाज।
नपुंसकलिङ्गम् ( द्विवचनम् )
ते के? – ये दो क्या हैं?
ते पुस्तके | – ये दो पुस्तकें हैं।
किं ते पत्रे ? – क्या वे दो पत्र हैं?
न ते पत्रे न – न, ये दो पत्र नहीं हैं।
ते तु पुस्तके स्तः । – ये दो तो पुस्तकें हैं।
शब्दार्थः – ते = ये दो । के = क्या | पुस्तके = दो पुस्तक । पत्रे = दो पत्र । स्तः = हैं।
नपुंसकलिङ्गम् (बहुवचनम्)
तानि कानि ? – वे सब क्या है ?
तानि रेलयानानि । – वे सब रेलयान हैं।
किं तानि बसयानानि ? – क्या वे सब बसयान हैं?
न तानि बसयानानि न । – न, वे सब बसयान नहीं हैं।
तानि तु रेलयानानि सन्ति । – वे सब तो रेलयान हैं।
शब्दार्थ:- तानि = वे सब | कानि = क्या। सन्ति = है।
नपुंसकलिङ्गम् (एकवचनम् )
एतत् किम् ? – यह क्या है?
एतत् दूरदर्शनम्। – यह दूरदर्शन है।
किम् एतत् सङ्गणकं ? – क्या यह कम्प्यूटर है ?
न, एतत् सङ्गणकं न । – न, यह कम्प्यूटर नहीं ।
एतत् तु दूरदर्शनम् अस्ति । – यह तो दूरदर्शन है।
शब्दार्थ:- एतत् = यह। दूरदर्शनम् : = दूरदर्शन । सङ्गणकम् = कम्प्यूटर ।
नपुंसकलिङ्गम् (द्विवचनम्)
एते के? – ये दो क्या हैं?
एते फले । – ये दो फल हैं।
किम् एते कन्दुके? – क्या ये दो गेन्दें हैं?
न, एते कन्दुकेन । – न ये दो गेन्दें नहीं ।
एते तु फले स्तः । – ये दो फल हैं।
शब्दार्थ:- एते = ये दो । कन्दुके दो गेन्द । स्तः = हैं।
नपुंसकलिङ्गम् (बहुवचनम्)
एतानि कानि ? – ये सब क्या है?
एतानि पुस्तकानि ? – ये सब पुस्तकें हैं।
किम् एतानि सोपानानि सन्ति? – क्या वे सब सीढ़ियां हैं?
न, एतानि सोपानानि न । – न, ये सब सीढ़ियां नहीं।
एतानि तु पुस्तकानि सन्ति । – ये सब तो पुस्तकें हैं।
शब्दार्थ:- एतानि = ये सब । पुस्तकानि = पुस्तकें | सोपानानि = सीढ़ियाँ । सन्ति = हैं।
उच्चैः पठन्तु स्मरन्तु अवगच्छन्तु च
(उच्चे स्वर में पढ़ें, याद करें और साथ चलें)
वयं शब्दार्थान् जानीमः
(हम शब्दों के अर्थ जानते हैं)