एषः कः ? एषा का ? एतत् किम् ? Class 6 Sanskrit Chapter 2 MCQ Questions
बहुविकल्पीयाः प्रश्नाः
अधोलिखितानि प्रश्नानि उत्तराणि दीयताम्
प्रश्न 1.
वर्णसंयोजनेन पदं लिखित-
(क) ब+आ+ल+इ+क्+आः
(ख) बा+ल+ई+क्+आ+:
(ग) ब्+आ+ल+इ+क्+ऐ
(घ) ब+अ+ल+इ+क्+अः
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 2.
पदानां वर्णविच्छेदं क्रियताम्-
यथा- फलम्
(क) फ् + अ + ल् + अ + म्
(ख) फ् + आ + ल् + अ + म् +:
(ग) फ् + आ + ल् + आ + म +:
(घ) फ् + अ + ल + अ + म + आ
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 3.
रिक्त स्थानानि पूरयत-
_____________ तु रेलयानानि सन्ति ।
उत्तराणि :
नानि
प्रश्न 4.
रेखाङ्कितपदे उचित सर्वनाम पदं लिखत/ लिख्यताम् अजाः चरन्ति ।
(क) एता:
(ख) एते
(ग) एषा
(घ) सः
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 5.
बालकौ
(क) पठथः
(ख) पठतः
(ग) पठथ
(घ) पठन्ति
उत्तराणि :
विकल्प (ख) सही है।
प्रश्न 6.
एतौ कौ ?
(क) बालकः
(ख) बालकौ
(ग) बालके
(घ) बालकाः
उत्तराणि :
विकल्प (ख) सही है ।
प्रश्न 7.
किम् एतौ लिखतः ?
(क) न
(ख) आम्
(ग) अरे
(घ) भो
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 8.
एते किम् पिबन्ति ?
(क) आमम्
(ख) फलरसं
(ग) जलम्
(घ) फलम्
उत्तराणि :
विकल्प (ख) सही है ।
प्रश्न 9.
श्यामपट्टे कः लिखति ?
(क) शिक्षकः
(ख) शिक्षके
(ग) शिक्षकाः
(घ) शिक्षकं
उत्तराणि :
विकल्प (क) सही है ।
प्रश्न 10.
ते तु के स्तः ?
(क) पुस्तकं
(ख) पुस्तके
(ग) पुस्तकानि
(घ) पुस्तकौ
उत्तराणि :
विकल्प (ख) सही है ।
वचनानुसारं सर्वनामपदं संज्ञापदेन सह योजयित्वा वाक्यानि लिखत-
एषा, एतानि, ताः, तौ, सा, एतत्, ते, तत्,एतौ, एषः
(क) _____________ फलम्।
(ख) _____________ फलानि ।
(ग) _____________ बालकौ।
(घ) _____________ बालकः।
(ङ) _____________ बालिका ।
(च) _____________ शिक्षिकाः।
(छ) _____________पुस्तकम्।
(ज) _____________बालकाः क्रीडन्ति ।
(झ) _____________शुकौ ।
(ञ) _____________ शिक्षिका ।
उत्तराणि :
(क) एतत्
(ख) एतानि
(ग) तौ
(घ) एष:
(ङ) एषा
(च) ता:
(छ) तत्
(ज) ते
(झ) एतौ
(ञ) सा ।
परस्परं मेलनम् कृत्वा वाक्यानि रचयत-
(क) | (ख) |
(i) बालकाः | पाठयति |
(ii) मयूरौ | नृत्यत: |
(iii) शिक्षक: | क्रीडन्ति |
(iv) महिला: | चरतः |
(v) अजे | धावन्ति |
उत्तराणि :
(i) बालकाः | क्रीडन्ति |
(ii) मयूरौ | नृत्यत: |
(iii) शिक्षक: | पाठयति |
(iv) महिलाः | धावन्ति |
(v) अजे | चरतः । |
प्रदत्तकोष्ठकात् उचितं कर्तृपदं सर्वनामपदं चित्वा रिक्तस्थानं पूरयत-
(i) _____________ शिक्षकः । (एषः, एषा, एतत् )
(ii) _____________ फलरसं पिवन्ति । (बालकः, बालकौ, बालकाः)
(iii) _____________ वृद्धा । (सः, एष:, सा )
(iv) _____________ चरतः। (अजा, अजा:, अजे)
(v) _____________ बालिके भ्रमतः। (एतत्, एते, एतौ)
उत्तराणि :
(i) एषः
(ii) बालकाः
(iii) सा
(iv) अजे
(v) एते
उचितेन क्रिया पदेन रिक्तस्थानं पूरयत-
(i) बालकौ _____________। (पठति, पठतः, पठन्ति )
(ii) बालिके फलरसं _____________ । (पिबतः, पिबति, पिबन्ति )
(iii) बालकः फलानि _____________ । (खादति, खादतः, खादन्ति)
(iv) महिला: _____________ । (धावति, धावन्ति, धावत: )
(v) वृद्धा _____________ । (विहरति, विहरतः, विहरन्ति )
(vi) तानि तु रेलयानानि _____________ । (स्तः, सन्ति, अस्ति )
(vii)तत् तु चन्द्रयानम् _____________ । (अस्ति, स्तः, स्म)
(viii) ते तु पुस्तके _____________ । (स्तः, असि, अस्ति )
(ix) एतत् तु दूरदर्शनम् _____________ | ( अस्ति, स्तः, स्मः)
(x) एतानि सोपनानि _____________ । (सन्ति, स्तः, असि)
उत्तराणि :
(i) पठतः
(ii) पिबतः
(iii) खादन्ति
(iv) धावन्ति
(v) विहरति
(vi) सन्ति
(vii) अस्ति
(viii) स्त:
(ix) अस्ति
(x) सन्ति
अधोलिखितं पद्यांश पठित्वा निर्देशानुसारं प्रश्नानाम् उत्तराणि लिखत-
सः कः ?
सः शिक्षकः ।
सः किं करोति ?
सः पाठयति।
किं सः भ्रमति ?
न, सः न भ्रमति ।
सः तु पाठयति ।
(I) एकपदेन उत्तरत-
(i) सः कः अस्ति ?
(ii) शिक्षकः किं करोति ?
(iii) किम् शिक्षकः भ्रमति ?
उत्तराणि :
एकपदेन-
(i) शिक्षक:
(ii) पाठयति
(iii) नहि
(II) पूर्णवाक्येन उत्तरत-
(i) क: पाठयति ?
(ii) क: न भ्रमति सःतु पाठयति ।
उत्तराणि :
पूर्णवाक्येन-
(i) शिक्षक: पाठयति ।
(ii) शिक्षक : न भ्रमति, सः तु पाठयति ।
(III) विकल्पेभ्यः उत्तरं चिनुत-
(i) ‘पाठयति’ पदस्य कः अर्थः ?
(क) पढ़ता है
(ख) पढ़ा रहा है
(ग) पढ़ा
(घ) पढ़ायेगा
उत्तराणि :
विकल्प (ख) सही है।
(ii) ‘शिक्षक’ पदं कस्मिन लिङ्गे अस्ति ?
(क) पुल्लिंग
(ख) स्त्रीलिंग
(ग) नपुंसकलिंग
(घ) उभयलिङ्
उत्तराणि :
विकल्प (क) सही है।
अतिलघुत्तरीयाः प्रश्नाः
(i) एतौ _____________ स्तः ।
(ii) एते _____________ स्तः ।
(iii) _____________ चक्राणि सन्ति ।
(iv) जना: _____________ ।
(v) _____________ बालिकाः सन्ति ।
उत्तराणि :
(i) गजौ
(ii) वैद्ये
(iii) एतानि
(iv) गच्छन्ति
(v) एताः ।
लघुत्तरीयाः प्रश्नाः
(i) मयूरौ किं कुरुत: ?
उत्तराणि :
मयूरौ नृत्यतः।
(ii) बालकाः किं कुर्वन्ति ?
उत्तराणि :
बालकाः क्रीडन्ति ।
(iii) फलरसं के पिबन्ति ?
उत्तराणि :
फलरसं बालकाः पिवन्ति ।
(iv) महिला: किं कुर्वन्ति ?
उत्तराणि :
महिलाः धावन्ति ।
(v) का: चरन्ति ?
उत्तराणि :
अजाः चरन्ति ।
दीर्घोत्तरीयाः प्रश्नाः
(i) लता किं करोति ?
उत्तराणि :
लता खादति ।
(ii) के भ्रमत: ?
उत्तराणि :
बालिके भ्रमतः ।
(iii) तानि कानि ?
उत्तराणि :
तानि रेलयानानि ।
(iv) तत् किम् ?
उत्तराणि :
तत् चन्द्रयानम्।