We have given detailed NCERT Deepakam Class 6 Sanskrit Book Solutions Chapter 14 माधवस्य प्रियम् अङ्गम् Textbook Questions and Answers come in handy for quickly completing your homework.
माधवस्य प्रियम् अङ्गम् Sanskrit Class 6 Chapter 14 Question Answer NCERT Solutions
Sanskrit Class 6 Chapter 14 Question Answer माधवस्य प्रियम् अङ्गम्
वयं अभ्यासं कुर्मः (हम अभ्यास करते हैं)
प्रश्न 1.
चित्रं दृष्ट्वा अङ्गस्य नाम लिखन्तु । (चित्र देखकर अंगों के नाम लिखिए -)
उत्तराणि :
(क) नेत्रम
(ख) उदरम्
(ग) पाद:/चरण:
(घ) हस्तः
(ङ) कर्णः
प्रश्न 2.
कोष्ठकात् समुचितं क्रियापदं चित्वा उदाहरणानुसारम् अङ्गस्य कार्यं लिखन्तु ।
(कोष्ठक से उचित क्रियापद चुनकर उदाहरण के अनुसार अंगों के कार्य लिखिए -)
यथा-नयनं = पश्यति ।
(क) मुखम् = __________ (चलति, हसति, वदति )
(ख) पादः = __________ (लिखति, चलति, पश्यति)
(ग) कर्ण: = __________ (हसति वदति, शृणोति)
(घ) नासिका = __________ (आघ्राणं करोति, नृत्यति, धावति)
(ङ) जिह्वा = __________ (धावनं करोति, आस्वादनं करोति, पश्यति)
उत्तराणि :
(क) मुखम् वदति ।
(ख) पादः चलति ।
(ग) कर्णः शृणोति ।
(घ) नासिका आघ्राणं करोति ।
(ङ) जिह्वा अस्वादनं करोति ।
प्रश्न 3.
कोष्ठकात् समुचितां संख्यां चित्वा रिक्तस्थानं पूरयन्तु । (कोष्ठक से उचित संख्या चुनकर रिक्त स्थानों की पूर्ति कीजिए -)
(क) मम __________ शिरः अस्ति । (एकम्, अनेक, चत्वारि )
ख) मम __________ पादौ स्तः । (त्रयः, द्वौ, पञ्च )
(ग) मम __________ केशाः सन्ति । (दश, अष्ट, बहव:)
(घ) मम __________ दन्ताः सन्ति । (चत्वारः, अष्टाविंशातिः, द्वात्रिंशत् )
(ङ) मम हस्तयोः __________ अङ्गुल्यः सन्ति ।(अष्ट, दश, पञ्चदश )
उत्तराणि :
(क) मम एकम् शिरः अस्ति ।
(ख) मम द्वौ पादौ स्तः ।
(ग) मम बहवः केशाः सन्ति ।
(घ) मम अष्टाविंशतिः दन्ताः सन्ति ।
(ङ) मम हस्तयोः दश अङ्गुल्यः सन्ति ।
प्रश्न 4.
कोष्ठकात् समुचितं क्रियापदं चित्वा उदाहरणानुसारम् शरीराङ्गस्य नाम लिखन्तु ।
(कोष्ठक से उचित क्रियापद चुनकर उदाहरण के अनुसार शरीर के अंगों के नाम लिखिए -)
यथा- पश्यति – नयनम्
(क) शृणोति – __________ । (गुल्फ, चिबुकम्, कर्णः)
(ख) धावति – __________ । (पादद्वयम्, हस्तद्वयम्, नयनद्वयम्)
(ग) नमति – __________ । (शिरः, कूर्परः, जङ्घा)
(घ) सूचयति – __________ । (अङ्गुली, नखः, चरण)
(ङ) लिखति – __________ । (हस्तः, मणिबन्धः, कंटिः)
उत्तराणि :
(क) शृणोति कर्ण: ।
(ख) धावति पादद्वयम् ।
(ग) नमति शिरः ।
(घ) सूचयति अङ्गुली।
(ङ) लिखति हस्तः।
प्रश्न 5.
पट्टिकातः शब्दान् चित्वा यथायोग्यं गणेषु लिखन्तु ।
(पट्टिका से शब्द चुनकर यथायोग्य करके लिखें -)
उत्तराणि :
नासिका, | मणिबन्ध: | जड्घा |
चिबुकम् | कर्पर: | जानु |
कपोल: | हस्त: | ऊरु: |
ललाटम् | भुज: | |
नयनम् | स्कन्ध: |
प्रश्न 6.
कोष्ठकात् समुचितं पदं चित्वा वाक्यानि रचयन्तु । (कोष्ठक उचित पद चुनकर वाक्यों की रचना कीजिए -)
(क) अहं __________ गायनं करोमि । (पादेन, नासिकया, मुखेन)
(ख) अहं __________ धावनं करोमि । (पादाभ्यां, ललाटेन, कूर्परेण)
(ग) अहं __________ आघ्राणं करोमि । (नखैः, नासिकया, चरणेन)
(घ) अहं __________ श्रवणं करोमि । ( कर्णाभ्याम्, ना. सिकया, अङ्गुष्ठैः)
(ङ) अहं __________ भोजनं करोमि । (मुखेन पादेन, नासिक्रया)
उत्तराणि :
(क) अहम् मुखेन गायनं करोमि ।
(ख) अहम् पादाभ्यां धावनं करोमि ।
(ग) अहं नासिकया आघ्राणं करोमि ।
(घ) अहं कर्णाभ्याम् श्रवणं करोमि ।
(ङ) अहं मुखेन भोजनं करोमि ।
प्रश्न 7.
पट्टिकातः समुचितं शरीराङ्गगं चित्वा भगिनी कुत्र किं धरति इति सूचयन्तु ।
(पट्टिका से उचित शरीर का अंग चुनकर बहन कहां क्या धरती है इस प्रकार सूचित कीजिए |)
1. भगिनी __________ पादुकाद्वयं धरति ।
2. भगिनी __________ मुद्रिकां धरति ।
3. भगिनी __________ मालां धरति ।
4. भगिनी __________ उपनेत्रं धरति ।
5. भगिनी __________ ओष्ठरागं धरति ।
6. भगिनी __________ कङ्कणानि धरति ।
7. भगिनी __________ घटीयन्त्रं धरति ।
8. भगिनी __________ कुण्डलद्वयं धरति ।
9. भगिनी __________ कुङ्कुमं धरति ।
10. भगिनी __________ कज्जलं धरति ।
उत्तराणि :
1. भगिनी पादयो पादुकाद्वयं धरति ।
2. भगिनी हस्तयो: कङकणानि धरति ।
3. भगिनी अङ्गुल्यां मुद्रिकां धरति ।
4. भगिनी वामहस्ते घटीयन्त्रं धरति ।
5. भगिनी कण्ठे मालां धरति ।
6. भगिनी कर्णयोः कुण्डलद्वयं धरति ।
7. भगिनी नेत्रयोः उपनेत्रम् धरति ।
8. भगिनी ललाटे कुङ्कुमं धरति ।
9. भगिनी ओष्ठयोः ओष्ठरामं धरति ।
10. भगिनी नयनयोः कज्जलं धरति ।
प्रश्न 8.
वाक्यं शुद्धम् अशुद्धम् वा इति सूचयन्तु ।
(वाक्य शुद्ध या अशुद्ध है सूचित कीजिए |)
(क) अहं कर्णाभ्यां भोजनं करोमि । (शुद्धम् / अशुद्धम्)
(ख) अहं नासिका द्वारा श्वासं स्वीकरोमि । (शुद्धम् / अशुद्धम्)
(ग) अहम् अङ्गुष्ठैः गणनां करोमि । (शुद्धम् / अशुद्धम्)
(घ) अहम् नयनाभ्यां श्रवणं करोमि । (शुद्धम् / अशुद्धम्)
(ङ) अहं हस्तेन कार्यं करोमि । (शुद्धम् / अशुद्धम्)
उत्तराणि :
(क) अहं कर्णाभ्याम् भोजनं करोमि । – अशुद्धम्
(ख) अहं नासिका द्वारा श्वासं स्वीकरोमि । – शुद्धम्
(ग) अहं अङ्गुष्ठैः गणनां करोमि । – शुद्धम्
(घ) अहं नयनाभ्यां श्रवणं करोमि । – अशुद्धम्
(ङ) अहं हस्तेन कार्यं करोमि । – शुद्धम्
योग्यताविस्तरः
केशाः (बाल) | नेत्रम् (आंख) |
कर्ण: (कान) | मुखम् (मुख) |
कण्ठः (गला) | भुज: (भुजा) |
वक्षःस्थलम् (छाती) | उदरम् (पेट) |
अङ्गुल्यः (अंगुलियां) | कटिः (कमर) |
ऊरु: (जघा) | जानु (घुटना ) |
पादः (पैर) | अङ्गुल्यः (अंगुली) |
पार्ष्णिः (एडी) | पादाङ्गुष्ठः (पैर का अंगूठा ) |
नखाः (नाखून) | गुल्फ: (टकना) |
जङ्घा (जंघा) | हस्त: (हाथ) |
अङ्गुष्ठः (अंगूठा ) | मणिबन्धः (कलाई) |
नाभि: (नाभी) | कफोणि: कूर्पर: (कुहनी ) |
स्तन: ( चूचुक / निप्पल) | स्कन्धः (कन्धा) |
ग्रीवा (गर्दन) | चिबुकम् (ठोड़ी / ठुड्ढी ) |
कपोलः (गाल) | नासिका (नाक) |
भ्रूः (भौहें) | ललाटम् (माथा/मस्तक) |
मधुराष्टक को पढ़िए और याद कीजिए ।
मधुराष्टकम्
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम्।
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥
वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ॥
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम्।
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम्॥
करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम्।
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥
गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम्॥
गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम्।
दृष्टं मधुरं सृष्टं मधुरं मधुराधिपतेरखिलं मधुरम् ॥
गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम्॥
परियोजनाकार्यम्
योग्यताविस्तर भाग में विद्यमान चित्र बोधक पत्र पर बनाकर शरीर के अंगों के नाम लिखिए-
माधवस्य प्रियम् अङ्गम् Class 6 Summary Notes Sanskrit Chapter 14
उस सृष्टिकर्ता परमेश्वर ने मनुष्यों के मन एवं बुद्धि सहित दस इन्द्रियों से सुसज्जित कर सुन्दरतम शरीर दिया है। सभी इन्द्रियों (शरीर के अंगों) का अपना विशेष महत्त्व है।
प्रस्तुत पाठ में एक कहानी के माधयम से यही समझाया गया है कि शरीर के सुचारु रूप से कार्य करने में शरीर के सभी अंगों का अपना-अपना विशेष महत्त्व है।
सभी अंग साथ मिलकर ही शरीर का सम्यक् रूप से संचालन करते हैं। प्रत्येक अंग का कार्य व महत्त्व अन्य अंगों से भिन्न व विशेष है। प्रस्तुत पाठ में लट् लकार के क्रिया पदों का प्रयोग किया गया है।
1. माधवनामकः एकः बालकः आसीत् । सः स्वप्ने स्वशरीरस्य अङ्गानि दृष्टवान् । तानि परस्परं चर्चा कुर्वन्ति स्म ।
पादः वदति – अहं श्रेष्ठः ।
मम कारणेन माधवः चलति ।
हस्तः अनुक्षणं वदति – अरे अरे! मम कारणेन माधवः लिखति, गृहकार्यं करोति, वस्तूनि आनयति च । अतः अहम् एव श्रेष्ठः ।
मां विना माधवः किमपि द्रष्टुं शक्नोति किम् ?
इति नयनं वदति ।
कर्णः स्मितं कृत्वा कथयति – माधवः यदा मार्गे गच्छति तदा पृष्ठतः यानानां ध्वनिं यदि न शृणोति सावधानः च न भवति, तर्हि दुर्घटना भवेत् । माधवः मम कारणेन एव शिक्षकस्य उपदेशं श्रुत्वा ज्ञानं वर्धयति, सङ्गीतं श्रुत्वा आनन्द च अनुभवति ।
सरलार्थ
माधव नाम का एक बालक था। उसने सपने में अपने शरीर के अंग देखे । वे आपस में चर्चा कर रहे थे। पैर बोलता है – मैं सर्वश्रेष्ठ हूं। मेरे कारण माधव चलता है।
हाथ उसी समय बोलता है- अरे अरे! मेरे कारण माधव लिखता है, घर का काम करता है और वस्तुएं लाता है। अतः मैं ही श्रेष्ठ हूं।
मेरे बिना माधव कुछ भी देख सकता है क्या? ऐसा नेत्र ( आंख) बोलता है।
कान मुस्कराकर कहता है-: – माधव जब रास्ते में जाता है तब पीछे से वाहनों की आवाज नहीं सुनता है और सावधान नहीं होता है तो दुर्घटना हो सकती है। माधव मेरे कारण ही शिक्षक के उपदेश सुनकर ज्ञान बढ़ाता है और संगीत सुनकर आनन्द का अनुभव करता है।
शब्दार्थ
आसीत् = था, स: = वह, स्वप्जे = सपने में, स्वशरीरस्य = अपने शरीर के, अङगानि = अंगों से, परस्परं = आपस में, पाद: = पैर, वदति = बोलता है, अहं = मैं, श्रेष्ठ: = उत्तम, मम = मेरे, कारणेन = कारण से, चलति = चलता है, हस्त: = हाथ, अनुक्षणं = उसी समय, गृहकार्यं = घर के कार्य, वस्तूंनि = वस्तुएं, आनयति = लाता है, अत: = इसलिए, एव ही, मम् = मेरे, विना = बिना, द्रष्टुं शक्नोमि = देख सकता है, नयनं = नेत्र, कर्ण = कान, स्मितं = मुस्कराकर, पृष्ठत: = पीछे से, यानानाम् = वाहनों की, तहि = तो, श्रुत्वा = सुनकर, अनुभवति = अनुभव करता है, वर्धयति = बढ़ाता है, ध्वनिं = आवाज को, शृणोति = सुनता है।
2. झटिति मुखं सूचयति – ‘ भोः ! सर्वे शृण्वन्तु, माधवः मम कारणेन भोजनं करोति, भाषणं करोति, शिक्षकस्य प्रश्नस्य उत्तरं वदति। मम साहाय्येन उदरमपि भोजनं प्राप्नोति ।
भवन्तः सर्वे सबलाः भवन्ति । अतः अहम् एव श्रेष्ठः ।
उदरं सूचयति ‘भवतु भवतु कोलाहलं न कुर्वन्तु । वयं सर्वे माधवम् एव पृच्छाम, कः श्रेष्ठः ‘ इति ।
माधवः विचारयति बोधयति च-
‘मम शरीरस्य सर्वाणि अङ्गगानि मम कृते उपकारकाणि सन्ति । अहं नयनाभ्यां पश्यामि कर्णाभ्यां शृणोमि मुखेन भाषणं करोमि भोजनं करोमि च, उदरेण पाचनात् शक्तिं प्राप्नोमि पादाभ्यां च चलामि । अतः भवन्तः सर्वेऽपि श्रेष्ठाः । भवन्तः सर्वेऽपि मम प्रियाः ।
सरलार्थ
तुरन्त मुख बोलता है- ‘अरे! सुनो, माधव मेरे कारण भोजन करता है बोलता है शिक्षक के प्रश्नों के उत्तर देता है मेरी सहायता से पेट को भी भोजन प्राप्त होता है। आप सभी बलवान हैं। अतः मैं ही श्रेष्ठ हूं।
पेट बोलता है – ” ठीक है, ठीक है, शोर मत करो। हम सब माधव से ही पूछते हैं कौन श्रेष्ठ है । ”
माधव सोचता है और समझता है-
मेरे शरीर के सभी अंग मेरी सहायता करते हैं मैं देखता हूं, कानों से सुनता हूं, मुख से बोलता हूं और भोजन खाता हूं, पेट से पचने के कारण शक्ति प्राप्त करता हूं और पैरों से चलता हूं। इसलिए आप सभी श्रेष्ठ हैं। आप सभी मेरे प्रिय हैं।
शब्दार्थ
झटिति = तुरन्त, शृण्वन्तु = सुनो, साहाय्येन = सहायता से, उदरम् = पेट को, सबला = बलवान, भवन्त: = आप सब, सर्वें = सब, कोलाहलं = शोर, न = नहीं, कुर्वन्तु = करो, वयं = हम सब, पृच्छाम: = पूछते हैं, भवतु = ठीक है, बोधयति = समझाता है, उपकारकाणि = सहायता करने वाले, नयनाभ्याम् = आंखों से, पश्यामि = देखता हैं, कर्णाभ्याम् = कानों से, शृणोमि = सुनता हूँ, पादाभ्याम् = पैरों से, भाषणं करोमि = बोलता हूँ, प्राप्नोमि = प्राप्त करता हूँ, सन्ति = हैं, पाचनात् = पचने से।