माधवस्य प्रियम् अङ्गम् Class 6 Sanskrit Chapter 14 MCQ Questions
बहुविकल्पीयाः प्रश्नाः
अधेलिखितानां प्रश्नानि उत्तराणि दीयताम्-
प्रश्न 1.
माधवः स्वजे कस्य अङ्गानि दृष्टवान् ?
(क) स्वशरीरस्य
(ग) अन्यस्य
(ख) परशरीरस्य
(घ) कचेन
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 2.
‘अहम् एव श्रेष्ठः’ कः बदति ?
(क) हस्त:
(ख) पादः
(ग) मुखः
(घ) कण्ठः
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 3.
माधवः कस्य कारणेन संगीतं श्रुत्वा आनन्दं अनुभवति ?
(क) मुखेन
(ख) कर्णस्य
(ग) हस्तेन
(घ) कण्ठेन
उत्तराणि :
विकल्प (ख) सही है।
प्रश्न 4.
कस्य साहाय्येन उदरम् अपि भोजनं प्राप्नोति ?
(क) नासिकायाः
(ख) मुखस्य
(ग) हस्तस्य
(घ) शरीरस्य
उत्तराणि :
विकल्प (ख) सही है।
प्रश्न 5.
” कोलाहलं न कुर्वन्तु’ कः सूचयति ?
(क) उदरं
(ख) मुखम्
(ग) हस्तम्
(घ) पादम्
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 6.
माधव: काभ्याम् शृणोमि ?
(क) नयनाभ्याम्
(ख) कर्णाभ्यां
(ग) पादाभ्यां
(घ) मुखाभ्याम्
उत्तराणि :
विकल्प (ख) सही है।
प्रश्न 7. कस्य कारणेन माधव: चलति ?
(क) पादस्य
(ख) हस्तस्य
(ग) उदरस्य
(घ) नयनस्य
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 8.
कर्णः किम् कृत्य कथयति ?
(क) स्मितं
(ख) हसन्तं
(ग) द्रष्टुम्
(घ) आनन्दं
उत्तराणि :
विकल्प (क) सही है ।
प्रश्न 9.
वालकस्य नाम कः आसीत्?
(क) माधवः
(ख) रमेश :
(ग) सुरेशः
(घ) गिरीश :
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 10.
कः अनुक्षणं वदति ?
(क) मुखः
(ख) पादः
(ग) हस्तः
(घ) कर्ण:
उत्तराणि :
विकल्प (ग) सही है।
अधोलिखितानां शब्दानां अर्थान् मेलयत-
(क) | (ख) |
(i) सबलाः | अवयवाः |
(ii) बोधयति | सत्वरं |
(iii) अनुक्षणम् | ज्ञापयति |
(iv) स्मितं | बलवन्तः |
(v) अङ्गानि | मन्दहासः |
उत्तराणि :
(क) | (ख) |
(i) सबलाः | बलवन्तः |
(ii) बोधयति | ज्ञापयति |
(iii) अनुक्षणम् | सत्वरं |
(iv) स्मितं | मन्दहासः |
(v) अङ्गानि | अवयवाः |
शरीराणाम् अङ्गैः रिक्तस्थानानि पूर्ति क्रियताम् ।
(i) _______ वदति ।
(ii) _______ चलति ।
(iii) _______ शृणोति ।
(iv) _______ आघ्राणं करोतिं ।
(v) _______ आस्वादनं करोति ।
(vi) _______ पश्यति ।
उत्तराणि :
(i) मुखम् वदति ।
(ii) पाद: चलति ।
(iii) कर्णः शृणोति।
(iv) नासिका आघ्राणं करोतिं ।
(v) जिह्वा आस्वादनं करोति ।
(vi) नयनं पश्यति ।
अधेलिखितानि वाक्यानि प्रश्न निर्माणं क्रियताम्-
(i) नयनं वदति – मां विना माधव: किमपि द्रष्टुम् न शक्नोति ।
(ii) मम कारणेन माधवः चलति ।
(iii) मम कारणेन माधवः लिखति, गृहकार्यं करोति, वस्तूनि आनयति च ।
(iv) शिक्षकस्य प्रश्नस्य उत्तरं मुखं वदति ।
(v) भवन्त सर्वे सबलाः भवन्ति ।
उत्तराणि :
(i) कः वदति – मां विना माधवः किमपि द्रष्टुम् न शक्नोति ?
(ii) कस्य कारणेन माधवः चलति ।
(iii) कस्य कारणेन माधवः लिखति, गृहकार्यं करोति, वस्तूनि आनयति च ?
(iv) शिक्षकस्य प्रश्नस्य उत्तरं कः वदति ?
(v) भवन्त सर्वे कीदृशाः भवन्ति ?
रिक्त स्थान पूर्ति कीजिए-
यथा- गच्छति | गच्छतः | गच्छन्ति |
(i) कथयति | ||
(ii) आनयति | ||
(iii) करोति | ||
(iv) वर्धयति | ||
(v) लिखति | ||
(vi) करोतु | ||
(vii) भवति | ||
(viii) अस्ति |
उत्तराणि :
यथा- गच्छति | गच्छतः | गच्छन्ति |
(i) कथयति | कथयतः | कथयन्ति |
(ii) आनयति | आनयतः | आनयन्ति |
(iii) करोति | कुरुत: | कुर्वन्ति |
(iv) वर्धयति | वर्धयतः | वर्धयन्ति |
(v) लिखति | लिखतः | लिखन्ति |
(vi) करोतु | कुरुताम | कुर्वन्तु |
(vii) भवति | भवतः | भवन्ति |
(viii) अस्ति | स्तः | सन्ति । |
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
1. माधव: विचारयति बोधयति च-
मम शरीरस्य सर्वाणि अङ्गानि मम कृते उपकारकाणि सन्ति । अहं नयनाभ्यां पश्यामि, कर्णाभ्यां शृणोमि मुखेन भाषणं करोमि । भोजनं करोमि च उदरेण पाचनात् शक्तिं प्राप्नोमि पादभ्यां च चलामि। अतः भवन्तः सर्वेऽपि श्रेष्ठाः । भवन्तः सर्वेऽपि मम प्रियाः ।
(I) एकपदेन उत्तरत-
(i) माधव: काभ्याम् चलति ?
(ii) माधव: काभ्याम् पश्यति ?
(iii) स: उदरेण पाचनात् किं प्राप्नोति ?
(iv) सर्वाणि अङ्गानि की दृशानि सन्ति ?
उत्तराणि :
एकपदेन-
(i) पादाभ्याम्
(ii) नेत्राभ्याम्
(iii) शक्ति
(iv) उपकारकाणि
(II) पूर्णवाक्येन उत्तरत-
(i) माधवः मुखेन किं किं करोति ?
(ii) स: काभ्याम् शृणोति ?
उत्तराणि :
पूर्णवाक्येन-
(i) माधव: मुखेन भाषणं करोति भोजनं करोति च ।
(ii) स: (माधव:) कर्णाभ्याम् शृणोति ।
(III) निर्देशानुसारं विकल्पेभ्यः चिनुत-
(i) ‘चलामि’ पदे कः पुरुषः ?
(क) प्रथम
(ख) मध्यम
(ग) उत्तम
(घ) क, ख उभौ
उत्तराणि :
विकल्प (ग) सही है।
(ii) ‘अहम् नेत्राभ्याम् पश्यामि’ । अस्मिन् वाक्ये क्रियापदं किम् ?
(क) पश्यामि
(ख) अहम्
(ग) नेत्राभ्याम्
(घ) माधव:
उत्तराणि :
विकल्प (क) सही है।
अधोलिखितस्य गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
2. झटिति मुखं सूचयति – भोः ! सर्वे, शृण्वन्तु, माधवः मय कारणेन भोजनं भाषणं करोति, शिक्षकस्य प्रश्नानस्य उत्तरं वदति। मम साहाय्येन उदरयपि भोजनं प्राप्नोति ।
भवन्तः सर्वे सबालाः भवन्ति। अतः अहम् एव श्रेष्ठः । उदरं सूचयर्ति – भवतु – भवतु, कोलाहलं न कुर्वन्तु । वयं सर्वेमाधवम् एव पृच्छाम, कः श्रेष्ठः इति ।
(I) एकपदेन उत्तरत-
(i) झटिति कः सूचयति ?
(ii) मुखस्य साहाय्येन कः अपि भोजनं प्राप्नोति ?
(iii) के सर्वेमाधवम् एव पृच्छाम ?
(iv) के शृण्वन्तु ?
उत्तराणि :
एकपदेन-
(i) मुखम्
(ii) उदरम्
(iii) वयम्
(iv) सर्वे
(II) पूर्णवाक्येन उत्तरत-
(i) उदरं किम् सूचयति ?
(ii) मुखं किम् सूचयति ?
उत्तराणि :
पूर्णवाक्येन –
(i) उदरं सूचयति – भवतु, भवतु, कोलाहलं न कुर्वन्तु । वयं सर्वेमाधवं एवं पृच्छाम कः श्रेष्ठः ?
(ii) मुखं सूचयति – “भोः ! सर्वे शृण्वन्तु, माधव, मम कारणेन भोजनं करोति, भाषणं करोति, शिक्षकस्य प्रश्नस्य उत्तरं वदति ।
(III) विकल्पेभ्यः उत्तरं चिनुत-
(i) ‘सत्वर’ इत्यर्थे कः पर्यायः प्रयुक्तः ?
(क) झटिति
(ख) श्रेष्ठाः
(ग) करोति
(घ) भवतु
उत्तराणि :
विकल्प (क) सही है।
(ii) ‘दुर्बला:’ इत्यस्य पदस्य अत्र किं विलोमपदं प्रयुक्तः ?
(क) बला:
(ख) सबलाः
(ग) भवन्तः
(घ) कोलाहलं
उत्तराणि :
विकल्प (ख) सही है।
अतिलघुत्तरीयाः प्रश्नाः
(i) माधवः कुत्र स्वशरीरस्य अङ्गानि दृष्टवान् ?
उत्तराणि :
स्वप्ने
(ii) माधवः किं करोति ?
उत्तराणि :
विचारयति
(iii) के सबलाः भवन्ति ?
उत्तराणि :
भवन्तः
(iv) क: स्मितं कृत्वा कथयति ?
उत्तराणि :
कर्ण:
(v) क: अनुक्षणं वदति ?
उत्तराणि :
हस्त:
लघुत्तरीयाः प्रश्नाः
(i) माधवः स्वप्ने किम् दृष्टवान् ?
उत्तराणि :
माधवः स्वप्ने स्वशरीरस्य अङ्गानि दृष्टावान्।
(ii) क: नेत्राभ्याम् पश्यति ?
उत्तराणि :
अहम् नेत्राभ्याम् पश्यम्
(iii) पादः कः वदति ?
उत्तराणि :
पाद: वदति – अहं श्रेष्ठः । मम कारणेन माधवः चलति ।
(iv) ‘सर्वे शृण्वन्तु’ कः सूचयति ?
उत्तराणि :
‘सर्वे शृण्वन्तु’ मुखम् सूचयति ।
दीर्घोत्तरीयाः प्रश्नाः
(i) कर्ण: स्मितं कृत्वा किम् कथयति ?
उत्तराणि :
कर्णः स्मितं कृत्वा कथयति – माधवः यदा मार्गे गच्छति तदा पृष्ठतः यानानां ध्वनिं यदि न शृणोति सावधान: च न भवति, तर्हि दुर्घटना भवेत् (माधवः मम कारणेन एव शिक्षकस्य उपदेशं श्रुत्वा ज्ञानं वर्धयति – सङ्गतिं श्रुत्वा आनन्दं च अनुभवति ।
(ii) नयनं किम् वदति ?
उत्तराणि :
नयनं वदति – यत् मां विना माधवः किमपि न दृष्टुम् शक्नोति ।
(iii) केन पाचनात् शक्तिं प्राप्नोति ?
उत्तराणि :
उदरेण पाचनात् शक्तिं प्राप्नोति ।