Class 6 Sanskrit Chapter 13 Question Answer Solutions सङ्ख्यागणना ननु सरला

We have given detailed NCERT Deepakam Class 6 Sanskrit Book Solutions Chapter 13 सङ्ख्यागणना ननु सरला Textbook Questions and Answers come in handy for quickly completing your homework.

सङ्ख्यागणना ननु सरला Sanskrit Class 6 Chapter 13 Question Answer NCERT Solutions

Sanskrit Class 6 Chapter 13 Question Answer सङ्ख्यागणना ननु सरला

वयं अभ्यासं कुर्मः (हम अभ्यास करते हैं)

प्रश्न 1.
पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् एकपदेन उत्तराणि लिखन्तु ।
(पाठ के आधार पर नीचे लिखे प्रश्नों के उत्तर एक शब्द में लिखिए |)
(क) कः एकः अस्ति ?
(ख) कः षण्मुखदेवः अस्ति ?
(ग) कः त्रिनयनमूर्तिः अस्ति ?
(घ) का सरला अस्ति?
(ङ) के अतुलबलाः सन्ति?
उत्तराणि :
(क) सूर्य:
(ख) सुर सेनानी / कार्तिकेय
(ग) शंकर:
(घ) संख्या गणना
(ङ) अष्ट दिग्गजाः

प्रश्न 2.
उदाहरणानुसारम् शब्दानां पुरतः उचितां संख्यां लिखन्तु ।
(उदाहरण के अनुसार शब्दों की उचित संख्यालिखिए।)
यथा – आकाशे ____ सूर्य: विभाति । ( १, २, ३, ४ )
(क) मम हस्ते ____ अङ्गुलयः सन्ति । ( ९, ५, ८, ७ )
(ख) सप्ताहे ____ वासराः भवन्ति । (६, १०, ७, ५)
(ग) कार्तिकेयस्य ____ मुखानि सन्ति । ( १, ६, १०, ३)
(घ) व्याकरणे ____ वचनानि सन्ति । ( १०, ९, ३, ५)
(ङ) गगने ____ ग्रहाः सन्ति । (८, ७, ९, १० )
उत्तराणि :
यथा – आकाशे 1 सूर्य विभाति । (1, 2, 3, 5)
(क) मम हस्ते 5 अङ्गुलयः सन्ति । (9, 5, 8, 7)
(ख) सप्ताहे 7 वासराः भवन्ति । (6, 10, 7, 5)
(ग) कार्तिकेयस्य 6 मुखानि सन्ति । (1, 6, 10, 3)
(घ) व्याकरणे 3 वचनानि सन्ति । (10, 9, 3, 5)
(ङ) गगने 9 ग्रहाः सन्ति । (8, 7, 9, 10)

Class 6 Sanskrit Chapter 13 Question Answer Solutions सङ्ख्यागणना ननु सरला

प्रश्न 3.
उदाहरणानुसारम् संख्यां संख्यापदं च लिखन्तु ।
(उदाहरण के अनुसार संख्या और संख्या शब्द लिखिए |)
यथा- भवतः परिवारे कति जनाः सन्ति? 5 (पञ्च) ।
(क) कति दिशः सन्ति?
(ख) सप्ताहे कति वासराः भवन्ति ?
(ग) वर्षे कति मासाः भवन्ति ?
(घ) भवतः कति दन्ताः भवन्ति ? |
(ङ) स्वराः कति सन्ति?
उत्तराणि :
यथा- भवतः परिवारे कति जनाः सन्ति? 5 (पञ्च)।
(क) कति दिशः सन्ति ? 10 (दश)।
(ख) सप्ताहे कति वासराः भवन्ति ? 7 (सप्त) ।
(ग) वर्षे कति मासाः भवन्ति ? 12 (द्वादश) ।
(घ) भवतः कति दन्ताः भवन्ति ? 32 (द्वात्रिंशत्) ।
(ङ) स्वराः कति सन्ति? 7 (सप्त) ।

प्रश्न 4.
अधः प्रदत्तेन पदेन सह संख्यां योजयन्तु ।
(नीचे दिये गये शब्दों के साथ संख्या जोड़िए -)
Class 6 Sanskrit Chapter 13 Question Answer Solutions सङ्ख्यागणना ननु सरला 1
उत्तराणि :

(अ) (ब)
(क) पञ्च 20
(ख) एकम् 13
(ग) अष्ट 5
(घ) विंशतिः 1
(ङ) त्रयोदश 8

प्रश्न 5.
उपस्थितिपत्रं पश्यन्तु । संख्यां वदन्तु लिखन्तु च ।
(उपस्थिति पत्र को देखिए । संख्या बोलिए और लिखिए |)
Class 6 Sanskrit Chapter 13 Question Answer Solutions सङ्ख्यागणना ननु सरला 2
उत्तराणि-
(क) गणेशस्य उपस्थिति संख्या का ? – एकम्
(ख) सुभद्रायाः उपस्थिति संख्या का ? – नव
(ग) स्वयंप्रभायाः उपस्थिति संख्या का ? – दश
(घ) जगन्नाथस्य उपस्थितिसंख्या का ? – त्रीणि
(ङ) गणेशस्य उपस्थितिसंख्या का ? – एकम्

प्रश्न 6.
चित्रं पश्यन्तु संख्याः वदन्तु द्वितीयचित्रे अङ्कैः च ताः संख्याः लिखन्तु ।
(चित्र देखिए संख्या बोलिए और दूसरे चित्र के अंक उसी संख्या में लिखें।)
Class 6 Sanskrit Chapter 13 Question Answer Solutions सङ्ख्यागणना ननु सरला 3
उत्तराणि :
Class 6 Sanskrit Chapter 13 Question Answer Solutions सङ्ख्यागणना ननु सरला 4

Class 6 Sanskrit Chapter 13 Question Answer Solutions सङ्ख्यागणना ननु सरला

प्रश्न 7.
चित्रं पश्यन्तु, संख्याः वदन्तु, द्वितीयचित्रे शब्दैः च ताः संख्याः लिखन्तु।
(चित्र देखिए संख्या बोलिए और दूसरे चित्र की संख्या लिखिए |)
Class 6 Sanskrit Chapter 13 Question Answer Solutions सङ्ख्यागणना ननु सरला 5
उत्तराणि :
Class 6 Sanskrit Chapter 13 Question Answer Solutions सङ्ख्यागणना ननु सरला 6

योग्यताविस्तरः

एक – एक ब्रह्मा
दो – दो समय की गति (उत्तरायण और दक्षिणायन)
तीन – तीन वचन ( एकवचन, द्विवचन और बहुवचन)
चार – चार युग (सतयुग, त्रेता युग, द्वापर युग और कलयुग)
पांच – पांच अंग ( तिथि, वार, नक्षत्र, योग और करण)
छः – छः रस (मीठा, खट्टा, नमकीन, कड़वा, तीखा और कसैला)
सात – सात ऋषि ( मरीचि, अत्रि, अंगिरा, पुलस्त्य, पुलह, क्रतु और वशिष्ठ ।)
आठ – आठ दिशाओं के पालक (इन्द्र, अग्नि, यम, निर्ऋति, वरुण, वायु, कुबेर और ईशान)
नौ – नौ ग्रह (सूर्य, चन्द्र, मंगल, बुध, गुरु, शुक्र, शनि, राहू और केतू)
दस – दस दिशाएं (पूर्व दिशा, पश्चिम दिशा, उत्तर दिशा, दक्षिण दिशा, आग्नेय कोण, नैर्ऋत्य कोण, वायव्य कोण और ईशान कोण)

गतिविधि कार्यम्

संख्यागीतम्
एकं द्वे, एकं द्वे । पश्यत किमस्ति मम हस्ते ।
त्रीणि चत्वारि, त्रीणि चत्वारि । हस्ते पात्रं, पात्रे वारि ।
पञ्च षट्, पञ्च षट् । जम्बीररसं योजयत ।
सप्त अष्ट, सप्त अष्ट । लवणं गुडं च मेलयत । नव दश, नव दश। शनैः शनैः मन्थयत ॥
Class 6 Sanskrit Chapter 13 Question Answer Solutions सङ्ख्यागणना ननु सरला 7

परियोजनाकार्यम्

प्रश्न 1.
चित्रं रिक्तस्थलेषु अङ्कैः संख्यां लिखन्तु ।
(चित्र में रिक्त स्थानों में अंकों की संख्या लिखिए |)
Class 6 Sanskrit Chapter 13 Question Answer Solutions सङ्ख्यागणना ननु सरला 8
उत्तराणि :
Class 6 Sanskrit Chapter 13 Question Answer Solutions सङ्ख्यागणना ननु सरला 9

सङ्ख्यागणना ननु सरला Class 6 Summary Notes Sanskrit Chapter 13

प्रस्तुत पाठ में छात्रों को संस्कृत संख्या ज्ञान अति सरल विधि से सिखाया गया है जैसे एक सूर्य, एक चन्द्रमा एक ही मानव कुल है। सम्पूर्ण प्राणियों के दो नेत्र हैं। प्रतिदिन प्रातः स्मरणीय भगवान शंकर त्रिनेत्री हैं। संसार के रचनाकार ब्रह्मा चतुर्मुखी हैं । हाथ में पांच अंगुलियां होती हैं और छः मुख वाले देवताओं के सेनापति कार्तिकेय हैं। सप्ताह में सात दिन, सात लोक और सात ऋषि प्रसिद्ध है।। उपकारशील और शक्तिशाली दिग्गज आठ धरती को धारण किए हैं। विशाल आकाश में नौ ग्रह निरन्तर और नियमित रूप से विचरण करते हैं। दस दिशाएं प्रसिद्ध हैं। इस प्रकार भारतीय संस्कृति का ज्ञान से सम्बन्ध स्थापित कर संस्कृत संख्या का ज्ञान सहज रूप से विद्यार्थियों को स्मरण रहता है।

अध्यापकः – छात्राः ! अत्र कक्षायां भवन्तः कति जनाः सन्ति?
छात्राः – सुमितः विश्वनाथः, वीणा, उदिता, कमला, प्रीतिः, निरूपमा, प्रशन्तः, देवेशः, अहः च स्मः ।
अध्यापकः – तर्हि कति छात्राः सन्ति ? गणयतु ।
छात्राः – एकम् एकम् एकम् एकम् एकम् एकम् एकम् ………..।
अध्यापकः – अहो ! भवन्तः संस्कृतेन गणनां न जानन्ति । अस्तु, अधुना संख्यागणनां पठामः । अहम् एकं सुन्दरं संख्यागीतं गायामि । भवन्तः अनुगायन्तु ।
अध्यापक – छात्रों! यहां कक्षा में आप कितने छात्र (लोग) हैं?
छात्र – सुमित, विश्वनाथ, वीणा, उदिता, कमला, प्रीति, निरूपमा, प्रशान्त देवेश और मैं हैं।
अध्यापक – तो कितने छात्र हैं? गणना कीजिए।
छात्र – एक, एक, एक, एक, एक, एक, …… ।
अध्यापक – अहो! आप संस्कृत में गिनती (गणना) नहीं जानते। ठीक है अब संख्या गणना पढ़ते हैं। मैं एक सुन्दर संख्यागीत गाऊंगा। आप मेरे पीछे-पीछे गायेंगे।

शब्दार्थ
अत्र = यहां, कक्षायां = कक्षा में, भवन्तः = आप, कति = कितने, जना: = आदमी, सन्ति = हैं, अहम् = मैं, च = और, तर्हि = तो, गणयतु = गिनो, एकम् = एक, न = नहीं, जानन्ति = जानते हो, अस्तु = ठीक है, अधुना = अब, पठामः = पढ़ते हैं, अनुगायन्तु = मेरे पीछे गाये (बोले)

Class 6 Sanskrit Chapter 13 Question Answer Solutions सङ्ख्यागणना ननु सरला

1. एकः सूर्यः चन्द्रोऽप्येकः
मानवकुलमप्येकम् ।
द्वे नयने ननु जीविनि सकले
प्रभवति सर्वो द्रष्टुम् ॥

अन्वयः
एकः सूर्यः चन्द्रः अपि एक: मानवकुलम् अपि एकम् । ननु सकले जीविनि द्वे नयने सर्वा द्रष्टुम् प्रभवति ।

सरलार्थ
एक सूर्य चन्द्रमा एक मानव कुल भी एक । निश्चय ही सम्पूर्ण प्राणियों में दो आंख सब देख सकते हैं।

शब्दार्थ
चन्द्रोड्येकः = (चन्द्र + अपि + एकं) = चन्द्रमा भी एक, मानवकुलमप्येकम् ( मानवकुलम् + अपि + एकम्) = मानव कुल भी एक! द्वे नयने = दो आंख, ननु = निश्चय ही, सकले = सम्पूर्ण, जीविनि = प्राणियों में, सर्वों = सब।

2. लोकशङ्करस्रिनयनमूर्तिः
नमाम्यहं तं प्रतिदिवसम् ।
चतुर्मुखोऽयं जगतः स्रष्टा
तेन हि सृष्टं जीवकुलम् ॥

अन्वयः
लोकशङ्करः त्रिनयनमूर्तिः अहम् तं प्रतिदिवसम् नमामि । अयं चतुर्मुखः जगतः स्रष्य हि तेन जीवनकुलं सृष्टम् ।

सरलार्थ
तीन नेत्रों वाली मूर्ति भगवान शंकर को मैं उनको प्रतिदिन नमस्कार करता हूं। यह चार मुख वाले संसार के सृष्टिकर्ता ब्रह्मा, निश्चय ही जिनके द्वारा प्राणियों को रचा गया है।

शब्दार्थ
त्रिनयनमूर्ति: = तीन नेत्रों वाली मूर्ति, नमाम्यहं (नमामि + अहम् ) = मैं नमस्कार करता हूं, जगत: = संसार के, स्र्रष्टा = सृष्टिकर्ता ब्रह्मा, सृष्टम् = रचा गया है, चतुर्मुखोऽयं ( चतुर्मुख: + अयं) = चार मुख वाले।

3. पञ्चाङ्गुलयो मम करकमले
लोको विदधति गणनाम्।
सुरसेनानीः षण्मुखदेवः
सततं पात्ययममरमणम् ॥

अन्वयः
मम करकमले पञ्च अंगुलयो लोको गणनां विदधति । सुरसेनानी अयम् षण्मुखदेवः अमरगणम् सततं पाति ।

सरलार्थ
मेरे कमल जैसे हाथ में पांच अंगुलियां संसार गिनती करता है। देवताओं के सेनापति यह छः मुख वाले देव कार्तिकेय देवों की निरन्तर रक्षा करते हैं।

शब्दार्थ
करकमले = कमल के जैसे हाथ में, पञ्चाङ्गुलयो ( पञ्च + अङ्गुलयो) = पांच अंगुलियां, विदधति = करते हैं, सुरसेनानी = देवताओं के सेनापति (कार्तिकेय), सततं = निरन्तर, पाति = रक्षा करते हैं।

Class 6 Sanskrit Chapter 13 Question Answer Solutions सङ्ख्यागणना ननु सरला

4. सप्त वासराः सप्ताहे ननु
स्वराः सुमधुराः सप्त ।
ऊर्ध्वमधस्तात् लोकाः सप्त
ख्याता ऋषयः सप्त ॥

अन्वयः
ननु सप्ताहे सप्त वासराः, सप्त सुमधुराः स्वराः ऊर्ध्वम् अद्यस्तात् सप्त लोकाः सप्त ऋषयः ख्याता ।

सरलार्थ
निश्चय ही सप्ताह में सात दिन, सुमधुर सात स्वर, ऊपर और नीचे सात लोक, सात ऋषि प्रसिद्ध हैं।

शब्दार्थ
सप्त = सात, वासरा = दिन, सप्ताहे = सप्ताह में, ऊर्ध्वम् = ऊपर, अधस्तात् = नीचे, लोकाः = संसार, ख्याता = प्रसिद्ध है, ऋषयः = ऋषि ।

5. अष्ट दिग्गजा धरन्ति धरणीम्
उपकृतिशीला अतुलबलाः ।
नव ग्रहा ननु विपुले गगने
चरन्ति सततं नियततया ॥

अन्वयः
उपकृतिशीलाः अतुलब्ला: अष्ट दिग्गजाः धरणीम् धरन्ति । ननु विपुले गगने नव ग्रहाः नियततया सततं चरन्ति ।

सरलार्थ
उपकार करने वाले, अतुलनीय बलशाली आठ दिग्गज धरती को धारण करते हैं। निश्चय ही विशाल आकाश में नौ ग्रह नियमित रूप से निरन्तर विचरण करते हैं।

शब्दार्थ
अष्ट = आठ, धरन्ति = धारण करते हैं, धरणीम् = धरती को, उपकृतिशीलाः = उपकार करने वाले, अतुलबलाः = अतुलनीय बलशाली, ननु = निश्चय ही, विपुले = विशाल, गगने = आकाश में, नव नौ नियततया = नियमित, रूप से, सततं = निरन्तर, चरन्ति = विचरण करते हैं।

6. पूर्वाद्या दश दिशः प्रसिद्धाः
सङ्ख्यागणना ननु सरला ।
गायामो वयममितामोदं
कुर्मो बहुधा करतालम् ॥

अन्वयः
पूर्व आद्या दशदिशः प्रसिद्धाः । ननु संख्या गणना सरला । वयम् अमितामोदं गायामः बहुधा करतालम् कुर्मः ।

सरलार्थ
पूर्व आदि दस दिशाएं प्रसिद्ध हैं। निश्चय ही संख्या की गिनती सरल है। हम सब अत्यधिक आनन्दपूर्वक गाते हैं। अधिकतर करतल ध्वनि करते हैं । ( ताली बजाते हैं)

शब्दार्थ
पूर्वाद्या (पूर्व + आद्या) = पूर्व आदि, दश = दस दिशः = दिशाएं, गायामः = गाते हैं, वयममितामोदं (वयम् + अमित + आमोदम् ) = हम सब अत्यधिक आनन्दपूर्वक हैं, करताल = ताली, बहुधा = अधिकतर, कुर्म = करते हैं।

7. गृहस्य दश दिशा:
पूर्वदिशा, पश्चिमदिशा,
उत्तरदिशा, दक्षिणदिशा,
ईशानदिशा, आग्नेयदिशा,
नैर्ऋत्यदिशा, वायव्यदिशा,
ऊर्ध्वम्, अधः ।

अन्वयः
गृहस्य दशदिशा:– पूर्वदिशा, पश्चिमदिशा, उत्तरदिशा, दक्षिणदिशा, ईशानदिशा, आग्नेयदिशा, नैर्ऋत्यदिशा, वायव्यदिशा ऊर्ध्वम् अद्यः च।

सरलार्थ
घर की दस दिशाएं (होती हैं) – पूर्व दिशा, पश्चिम दिशा, उत्तर दिशा, दक्षिण दिशा, ईशान दिशा ( पूर्व और उत्तर के बीच की दिशा) आग्नेय दिशा ( पूर्व और दक्षिण के बीच की दिशा) नैर्ऋत्य दिशा ( दक्षिण और पश्चिम के बीच की दिशा ) वायव्य दिशा (पश्चिम और उत्तर के बीच की दिशा) ऊपर की दिशा और नीचे की दिशा होती है।

Class 6 Sanskrit Chapter 13 Question Answer Solutions सङ्ख्यागणना ननु सरला

वयं संख्यां गणयाम: (1-50)
Class 6 Sanskrit Chapter 13 Question Answer Solutions सङ्ख्यागणना ननु सरला 10