सङ्ख्यागणना ननु सरला Class 6 Sanskrit Chapter 13 MCQ Questions
बहुविकल्पीयाः प्रश्नाः
अधेलिखितानाम् प्रश्नानाम् उत्तराणि लिखत्-
प्रश्न 1.
चन्द्रः कति अस्ति ?
(क) एकः
(ख) द्वे
(ग) त्रयः
(घ) चत्वारः
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 2.
कार्तिकेय: कतिमुखदेवः अस्ति ?
(क) पञ्च
(ख) सप्त
(ग) षट्
(घ) अष्ट
उत्तराणि :
विकल्पं (ग) सही है।
प्रश्न 3.
शंकर: कति नयनमूर्तिः अस्ति ?
(क) त्रि
(ख) त्रीणि
(ग) त्रयः
(घ) त्रयाः
उत्तराणि :
विकल्प (क) सही है ।
प्रश्न 4.
दिग्गजाः कीदृशाः सन्ति ?
(क) पराक्रम:
(ख) अतुलबला :
(ग) धैर्यवान्
(घ) गुणी
उत्तराणि :
विकल्प (ख) सही है ।
प्रश्न 5.
मम हस्ते कति अङ्गुलयः सन्ति?
(क) पञ्च
(ख) अष्ट
(ग) नव
(घ) दश
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 6.
व्याकरणे कति पुरुषः सन्ति ?
(क) त्रयः
(ख) तिस्त्रः
(ग) त्रीणि
(घ) तिस्त्राः
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 7.
ऋषयः कति सन्ति ?
(क) सप्त
(ख) षट्
(ग) अष्ट
(घ) नव
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 8.
ब्रह्म कति अस्ति ?
(क) एकः
(ख) एकम्
(ग) एकेन
(घ) एका
उत्तराणि :
विकल्प (ख) सही है ।
प्रश्न 9.
युगानि कानि सन्ति?
(क) चतुरः
(ख) चत्वारि
(ग) चतस्त्रः
(घ) चत्वारः
उत्तराणि :
विकल्प (ख) सही है ।
प्रश्न 10.
रसाः कति सन्ति ?
(क) षट्
(ख) सप्त
(ग) पञ्च
(घ) अष्ट
उत्तराणि :
विकल्प (क) सही है।
अधोलिखितं श्लोकं मेलयत-
(क) | (ख) |
(i) एक: सूर्य: चन्द्रोप्येकः | उपकृति शीला अतुलबलाः । |
(ii) लोकशङ्करस्त्रिनयनमूर्तिः | सङ्ख्यागणना ननु सरला । |
(iii) पञ्चाङ्गुलयो मम कर कमले | मानवकुलमप्येकम् । |
(iv) पूर्वाद्या दश दिश: प्रसिद्धाः | नयाम्यहं तं प्रतिदिवसम् । |
(v) अष्ट दिग्ग्जा धरन्ति धरणीम् | लोको विदधति गणनाम् । |
उत्तराणि :
(क) | (ख) |
(i) एक: सूर्य: चन्द्रोप्येकः | मानव कुलमप्येकम् |
(ii) लोकशङ्करस्त्रिनयनमूर्तिः | नमाम्यहं तं प्रतिदिवसम् । |
(iii) पञ्चाङ्गुलयो मम कर कमले | लोको विदधति गणनाम् |
(iv) पूर्वाद्या दश दिश: प्रसिद्धाः | सङ्ख्या गणना ननु सरला । |
(v) अष्ट दिग्ग्जा धरन्ति धरणीम् | उपकृति शील अतुल बलाः । |
निम्नलिखितं सङ्ख्यां सङ्ख्यापदे लिखत-
(i) 34 – ___________
(ii) 47- ___________
(iii) 13 – ___________
(iv) 39 – ___________
(v) 19 – ___________
(vi) 30 – ___________
(vii) 22 – ___________
(viii) 25 – ___________
उत्तराणि :
(i) चतुस्त्रिंशत्
(ii) सप्तचत्वारिंशत्
(iii) त्रयोदश
(iv) नवत्रिंशत्
(v) नवदश:
(vi) त्रिंशत्
(vii) द्वाविंशति:
(viii) पञ्चविंशति
अधोलिखितानां शब्दानाम् अर्थानाम् मेलयत-
(क) | (ख) |
(i) दिश: | कुर्वन्ति |
(ii) करतालम् | दिशा: |
(iii) विदधति | जीवे |
(iv) पाति | करतल ध्वनिः |
(v) जीविनि | रक्षति |
उत्तराणि :
(क) | (ख) |
(i) दिश: | दिशा: |
(ii) करतालम् | करतल ध्वनिः |
(iii) विदधति | कुर्वन्ति |
(iv) पाति | रक्षति |
(v) जीविनि | जीवे |
निर्देशानुसारं उत्तरत-
(i) गृहस्य दश दिशा: ?
(iii) नवग्रहाः ?
(v) चत्वारि युगानि ?
(iv) द्वे अयने
उत्तराणि :
(i) दश दिशा :- (पूर्वदिशा, पश्चिम, उत्तर, दक्षिण, आग्नेयकोण, नैर्ऋत्यकोण, वायव्यकोण:, ईशानकोण:. ऊर्ध्वम्, अधः)
(ii) अष्टदिक्पालाः- (इन्द्रः, अग्निः, यमः, निर्ऋतिः, वरुणः, वायुः, कुबेर:, ईशान 🙂
(iii) नवग्रहा :- (सूर्य, चन्द्र:, मङ्गलः, बुधः, गुरुः शुक्रः, शनि:, राहुः, केतु:)
(iv) द्वे अयने- (उत्तरायणम्, दक्षिणायनम्)
(v) चत्वारि युगानि – कृतयुगम्, त्रेतायुगम्, द्वापरयुगम्, कलियुगम्
अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
प्रहेलिका 1-
सप्त वासरा: सप्ताहे ननु
स्वराः सुमधुराः सप्त ।
ऊर्ध्वमधस्तात् लोकाः सप्त
ख्याता ऋषयः सप्त । ।
(I) एकपटेन उत्तरत-
(i) के सप्त ख्याता ?
(ii) सप्ताहे कति वासरा: भवन्ति ?
(iii) स्वराः कीदृशाः भवन्ति ?
(iv) ऋषय: कति भवन्ति ?
उत्तराणि :
एकपदेन-
(i) ऋषयः
(ii) सप्त
(iii) सुमधुराः
(iv) सप्त
(II) पूर्णवाक्येन उत्तरत-
(i) सप्त लोकाः कुत्र सन्ति ?
(ii) सप्त ऋषीणाम् नामानि लिखत ।
उत्तराणि :
पूर्णवाक्येन-
(i) सप्त लोकाः ऊर्ध्वमधस्तात् च सन्ति ।
(ii) सप्तऋषीणाम् नामानि (मरीचि : अत्रि : अङ्गिराः, पुलस्त्यः पुलहः, क्रतु:, वसिष्ठः)
(III) विकल्पेभ्यः उत्तरं चिनुत-
(i) सप्ताहे पदे का विभक्ति ?
(क) प्रथमा
(ख) द्वितीया
(ग) सप्तमी
(घ) चतुर्थी
उत्तराणि :
विकल्प (ग) सही है।
(ii) ‘खलु’ इत्यस्य अर्थे कः पर्यायः प्रयुक्तः ?
(क) स्वराः
(ख) लोका:
(ग) ननु
(घ) अधः
उत्तराणि :
विकल्प (ग) सही है।
अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
प्रहेलिका 2-
अष्ट दिग्गजा धरन्ति धरणीम्
उपकृतिशीला अतुलबलाः ।
नवग्रहा ननु विपुले गगने
चरन्ति सततं नियततया । ।
(I) एकपदेन उत्तरत-
(i) विपुले गगने के चरन्ति ?
(ii) अष्ट दिग्गजा काम् धरन्ति ?
(iii) उपकृतिशीला के सन्ति ?
(iv) ग्रहाः कति सन्ति ?
उत्तराणि :
एकपदेन-
(i) नवग्रहाः
(iii) अष्टदिग्गजाः
(ii) धरणीम्
(iv) नव
(II) पूर्णवाक्येन उत्तरत-
(i) दिग्गजाः कीदृशाः सन्ति ?
(ii) नवग्रहाणाम् नामानि लिखत-
उत्तराणि :
पूर्णवाक्येन-
(i) दिग्गजाः उपकृतिशीलः अतुलबलाः सन्ति ।
(ii) नवग्रहाणाम् नामानि – सूर्य:, चन्द्रः, मङ्गलः, बुधः, गुरुः, शुक्रः, शनि, राहु, केतु च ।
(III) विकल्पेभ्यः उत्तरं चिनुत-
(i) ‘अतुल्यशक्ति सम्पन्नाः’ इत्यस्य अर्थे कः पर्यायः प्रयुक्तः ?
(क) उपकृति
(ख) शीला
(ग) उपकृति शीला
(घ) अतुलबलाः
उत्तराणि :
विकल्प (घ) सही है ।
(ii) ‘चरन्ति’ पदे कः धातु प्रयुक्तः ?
(क) चर्
(ख) आचर्
(ग) चरण
(घ) चरन्
उत्तराणि :
विकल्प (क) सही है ।
अतिलघुत्तरीयाः प्रश्नाः
(i) त्वम् प्रतिदिनम् कं नमसि ?
उत्तराणि :
शंकरम्
(ii) करकमले कति अङ्गुलयः भवन्ति ?
उत्तराणि :
पञ्च
(iii) सप्ताहे सप्त के भवन्ति ?
उत्तराणि :
वासरा:
(iv) कति दिश: प्रसिद्धः सन्ति ?
उत्तराणि :
दश
(v) क: अपि एक : ?
उत्तराणि :
चन्द्रः
लघुत्तरीयाः प्रश्नाः
(i) जगत: सृष्टायाः कतिमुखाः सन्ति ?
उत्तराणि :
जगतः सृष्टायाः चतुर्मुखाः सन्ति ।
(ii) सुरसेनानीः कतिमुखदेवः ?
उत्तराणि :
सुरसेनानीः षण्मुखदेवः ।
(iii) एकस्मिन् वर्षे कति मासाः भवन्ति ?
उत्तराणि :
एकस्मिन् वर्षे द्वादशः मासाः भवन्ति।
(iv) मानव कुलम् अपि कति ?
उत्तराणि :
मानवकुलम् अपि एकम् ।
दीर्घोत्तरीयाः प्रश्नाः
(i) वयम् कीदृशं गायाम ?
उत्तराणि :
वयम् अमितामोदं गायाम ।
(ii) अयं चतुर्मुखः जगतः स्त्रष्टा किम् ?
उत्तराणि :
अयं चतुर्मुखः जगतः स्त्रष्टा तेन हि सृष्टं जीवकुलम् ।
(iii) सकले जीविनि कति नयने सर्वो दृष्टम् प्रभवति ?
उत्तराणि :
सकले जीविनि द्वे नयने सर्वो दृष्टम् प्रभवति ।