आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः Class 6 Sanskrit Chapter 12 MCQ Questions
बहुविकल्पीयाः प्रश्नाः
अधोलिखितानां प्रश्नानाम् उत्तराणि विकल्पेभ्यः चित्वा लिखत-
प्रश्न 1.
कः एव मनुष्यस्य मित्रम् अस्ति ?
(क) आलस्यं
(ख) परिश्रमः
(ग) स्वाध्याय:
(घ) क्रीडतः
उत्तराणि :
विकल्प (ख) सही है।
प्रश्न 2.
प्रभूतं धनं कः प्राप्नोति ?
(क) भिक्षुकः
(ख) धनिकः
(ग) दरिद्रः
(घ) सविनयः
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 3.
” त्वं मह्यम् तव पादौयच्छ” कः वदति ?
(क) धनिकः
(ख) भिक्षुकः
(ग) साधुः
(घ) मनुष्यः
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 4.
काभ्यां बिना अहं कमं भिक्षां स्वीकरोमि ?
(क) पादाभ्याम्
(ग) हस्तौ
(ख) हस्ताभ्यां
(घ) पादो
उत्तराणि :
विकल्प (ख) सही है।
प्रश्न 5.
धनिकः पञ्चसहस्त्रं रूप्यकाणि भिक्षुकं कस्य कृते दातुम् कथयति ?
(क) हस्त:
(ख) हस्तौ
(ग) पादौ
(घ) एकपादं
उत्तराणि :
विकल्प (ख) सही है।
प्रश्न 6.
सौभाग्येन एवं वयम् किम् प्राप्तवन्तः ?
(क) वस्तूनि
(ख) मानवजन्म
(ग) उद्यमं
(घ) सफलतां
उत्तराणि :
विकल्प (ख) सही है।
प्रश्न 7.
केन समानः बन्धु अपि नास्ति ?
(क) आलस्येन
(ख) परिश्रमेण
(ग) उद्यमं
(घ) सिद्धं
उत्तराणि :
विकल्प (ख) सही है ।
प्रश्न 8.
सफलतार्थं किम् करणीयं ?
(क) प्रयत्नं
(ख) कार्यं
(ग) धनं
(घ) परिश्रमं
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 9.
कुत्र कश्चन भिक्षुकः आसीत् ?
(क) ग्रामे
(ख) नगरे
(ग) राज्ये
(घ) मण्डले
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 10.
अन्ते सगौरवं जीवनयापनं कः अकरोत् ?
(क) धनिकः
(ख) भिक्षुकः
(ग) पण्डितं
(घ) मनुष्यः
उत्तराणि :
विकल्प (ख) सही है ।
मञ्जूषायाः पदानि चित्वा रिक्त स्थानानि पूरयत-
दानं, निराकृतवान्, भिक्षाटनं, रिपुः, दुर्बलं
(क) किमर्थं त्वम् आत्मानं _____ मन्यसे ?
(ख) कृपया _____ करोतु ।
(ग) किन्तु भिक्षुकः _____ ।
(घ) भिक्षुकः _____ त्यक्त्वा परिश्रमेण जीवनयापनं अकरोत् ।
(ड़) आलस्यं हि मनुष्याणां शरीरस्थोमहान्
उत्तराणि :
(क) दुर्बलं,
(ख) दानं,
(ग) निराकृतवान्,
(घ) भिक्षाटनं,
(ङ) रिपुः ।
अधोलिखितानां शब्दानाम् मेलनं क्रियताम्
(क) | (ख) |
(i) त्यक्त्वा | दुःखितः न भवति |
(ii) नावसीदति | त्यागं कृत्वा |
(iii) निराकृतवान् | अत्यधिकम् |
(iv) अतीव | नस्वीकृतवान् |
(v) दृढ़काय: | दृढ़शरीर : |
उत्तराणि :
(क) | (ख) |
(i) त्यक्त्वा | त्यागं कृत्वा |
(ii) नावसीदति | दुःखितः न भवति |
(iii) निराकृतवान् | नस्वीकृतवान् |
(iv) अतीव | अत्यधिकम् |
(v) दृढ़काय: | दृढ़शरीर:/हृददेहः |
रेखांकितपदानां प्रश्न निर्माणं क्रियताम्-
(i) अहं प्रभूतं धनम् इच्छामि ।
(ii) सः विनयम् उक्तवान् ।
(iii) अहं तुभ्यं सहस्त्रं रूप्यकाणि यच्छामि ।
(iv) धनिकः भिक्षुकस्य अनेकानि शरीर अङ्गनि क्रेतुम् इष्टवान् ।
(v) भिक्षुकः उन्नतः दृढकाय: च युवकः आसीत् ।
उत्तराणि :
(i) त्वं किम् इच्छसि ?
(ii) सः कथम् उक्तवान् ?
(iii) त्वम् मह्यम् कति रूप्यकाणि यच्छसि ?
(iv) धनिकः भिक्षुकस्य अनेकानि कानि क्रेतुम् इष्टवान् ?
(v) भिक्षुकः कीदृश: युवकः आसीत् ?
उदाहरणानुसारं अधोलिखितानां पदानां द्वितीया विभक्तेः रूपाणि लिखन्तु ।
यथा- युवक: – युवकम् | भिक्षा- भिक्षाम् | नदी – नदीम् | धनम् – धनम् |
(i) आसन्दः- _____ | पूजा -_____ | लेखनी -_____ | नगरम् -_____ |
(ii) धनिकौ – _____ | कविते -_____ | जननी – _____ | पुष्पे – _____ |
(iii) पादा: – _____ | नासिका – _____ | कर्तरी – _____ | पुष्पाणि – _____ |
(iv) |गोलदीपौ – _____ | पत्रिका: – _____ | अङ्गकन्यो – _____ | पुस्तकानि – _____ |
(v) हस्तः – _____ | पेटिका – _____ | सम्मार्जन्यः – _____ | वन्यनि- _____ |
(vi) अहम् – _____ | यूयम् – _____ | द्रोणी – _____ | त्वम् – _____ |
(vii) युवाम् – _____ | आवाम् – _____ | भगिनी – _____ | सः – _____ |
उत्तराणि :
यथा- युवक: – युवकम् | भिक्षा- भिक्षाम् | नदी – नदीम् | धनम् – धनम् |
(i) आसन्दः- _____ | पूजा – पूजाम् | | लेखनी—लेखनीम् | नगरम्-नगरम् |
(ii) धनिकौ – _____ | कविते – कविते | जननी— जननीम् | पुष्पे—पुष्पे |
(iii) पादा: – _____ | नासिका-नासिकाम् | कर्तरी—कर्तरीम् | पुष्पाणि-पुष्पाणि |
(iv) |गोलदीपौ – _____ | पत्रिका :-पत्रिकाम् | अङ्गकन्यो—अङ्कनी | पुस्तकानि—पुस्तकानि |
(v) हस्तः – _____ | पेटिका-पेटिकाम् | सम्मार्जन्य:-संमार्जनी | वन्यनि—वचनि |
(vi) अहम् – _____ | यूयम्-त्वां | द्रोणी—द्रोणीम् | त्वम् -त्वाम् |
(vii) युवाम् – _____ | आवाम्- माम् | भगिनी — भगिनीम् | स:-तम् |
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत्-
1. एकस्मिन् विशाले ग्रामे कश्चन भिक्षुकः आसीत् । यद्यपि सः उन्नतः दृढ़कायः च युवकः आसीत् तथापि सः भिक्षाटनं करोति स्म । भर्णे यः कोऽपि मिलति तं सः कथयति – “कृपया भिक्षां यच्छतु । दरिद्राय दानं करोतु । पुण्यं प्राप्नोतु ।” इति ! केचन जनाः तस्यै धनं यच्छन्ति । केचन च तर्जयन्ति।
I. एकपदेन उत्तरत-
(i) विशाले ग्रामे कश्चन कः आसीत् ?
(ii) सः किम् करोति स्म ?
(iii) कस्मै दानं करोतु ?
(iv) के तस्मै धनं यच्छन्ति ?
उत्तराणि :
एकपदेन-
(i) भिक्षुकः
(iii) दरिद्राय
(ii) भिक्षाटनं
(iv) जना:
II. पूर्णवाक्येन उत्तरत-
(i) मार्गे यः मिलति तं सः किम् कथयति ?
(ii) सः कीदृशः आसीत् ?
उत्तराणि :
पूर्णवाक्येन-
(i) मार्गे यः कोऽपि मिलति तं सः कथयति – “कृपया भिक्षां यच्छतु दरिद्राय दानं करोतु पुण्यं प्राप्येतु । ”
(ii) सः उन्नतः दृढ़कायः च युवकः आसीत् ।
III. विकल्पेभ्यः उत्तरं चिनुत-
(i) ‘आसीत् ‘ पदे कः लकारः प्रयुक्तः ?
(क) लट्लकार
(ख) लोट्लकार
(ग) लृट्लकार
(घ) लङ्लकार
उत्तराणि :
विकल्प (घ) सही है।
(ii) ‘भिक्षार्थं भ्रमणम्’ इत्यर्थे अत्र कः पर्यायः प्रयुक्तः-
(क) भिक्षाटनं
(ख) भिक्षां
(ग) भिक्षा
(घ) भिक्षायाः
उत्तराणि :
विकल्प (क) सही है।
प्रश्न 2.
आलस्यं हि मनुष्याणां शरीरस्यो महान् रिपुः ।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥
I. एकपदेन उत्तरत-
(i) आलस्यं कुत्र स्थितः अस्ति ?
(ii) मनुष्याणां आलस्यं किम् अस्ति ?
(iii) केन समः बन्धुः नास्ति ?
(iv) जन: किम् कृत्वा दुःखं आप्नोति ?
उत्तराणि :
एकपदेन-
(i) शरीरे
(iii) उद्यमेन
(ii) रिपुः
(iv) परिश्रमं
II. पूर्णवाक्येन उत्तरत-
(i) कस्य कारणात् कार्यं न सिध्यति ?
(ii) केषां शरीरस्यो महान् रिपुः आलस्यं अस्ति ?
उत्तराणि :
पूर्णवाक्येन-
(i) आलस्यस्य कारणात् कार्यं न सिध्यति ।
(ii) मनुष्याणाम् शरीरस्थो महान् रिपुः आलस्यं अस्ति ।
III. विकल्पेभ्यः उत्तरं चिनुत-
(i) ‘नास्त्युद्यमसमो’ पदे सन्धिच्छेदं कुरु ?
(क) नास्त्य + उद्यम + समः
(ख) न + अस्ति + उद्यमसमो
(ग) नास्त्यु + उद्यमसमो
(घ) नास्त्युद्यम + समो
उत्तराणि :
विकल्प (ख) सही है।
(ii) ‘दुःखितः न भवति’ इत्यर्थे अत्र कः पर्यायः प्रयुक्तः ?
(क) अवसीदति
(ख) नावसीदति
(ग) सीदति
(घ) दुःखं न प्राप्नोति
उत्तराणि :
विकल्प (ख) सही है।
अतिलघुत्तरीयाः प्रश्नाः
(i) ‘अहं तुभ्यं सहस्त्रं रुप्यकाणि यच्छामि’ कः वदति ?
उत्तराणि :
धनिकः
(ii) प्रभूतं धनं कः इच्छति ?
उत्तराणि :
धनिकम्
(iii) ‘अहम् अतीव दरिद्रः अस्मि’ कं वदति ?
उत्तराणि :
भिक्षुकः
(iv) भिक्षुकः कुत्र चिन्तयति ?
उत्तराणि :
भिक्षुकः
(v) ‘अहो मम भाग्यम्’ कः कथयति ?
उत्तराणि :
मनसि
लघुत्तरीयाः प्रश्नाः
(i) क: निराकृतवान् ?
उत्तराणि:
भिक्षुकः निराकृतवान्।
(ii) कभ्यां बिना अहं कथं भिक्षां स्वीकरोमि ?
उत्तराणि:
हस्ताभ्यां बिना अहं कथम् भिक्षां स्वीकरोमि ।
(iii) कस्य भिक्षां प्राप्य भिक्षुकः कीदृशं जीवनयापनं आरब्धवान् ?
उत्तराणि:
धनिकस्य भिक्षां प्राप्यभिक्षुकः सगौरवम् जीवनयापनं आरब्धवान्।
(iv) इत: गच्छ, कीदृशं भवतु ?
उत्तराणि
इतः गच्छ, शुभं भवतु ।
दीर्घोत्तरीयाः प्रश्नाः
(i) धनिकः भिक्षुकं सहस्त्रं रुप्यकाणि दत्वा किम् याचति ?
उत्तराणि :
धनिकः भिक्षुकं सहस्त्रं रुप्यकाणि दत्वा तस्य पादौ याचति ?
(ii) ‘महयम् तब हस्तौ यच्छ’ अस्य कृते धनिकः कति रूप्यकाणि यच्छति ?
उत्तराणि :
‘मह्यम् तब हस्तौ यच्छ’ अस्य कृते धनिकः पञ्चसहस्त्र रूप्यकाणि यच्छति ।
(iii) धनिकः भिक्षुकस्य शरीरङ्गानि कै: रूप्यकै: क्रेतुम् इच्छति ?
उत्तराणि :
धनिक: भिक्षुकाय शरीरङ्गानि सहस्त्राधिकैः रूप्यकै: क्रेतुम् इच्छति ।