We have given detailed NCERT Deepakam Class 6 Sanskrit Book Solutions Chapter 11 पृथिव्यां त्रीणि रत्नानि Textbook Questions and Answers come in handy for quickly completing your homework.
पृथिव्यां त्रीणि रत्नानि Sanskrit Class 6 Chapter 11 Question Answer NCERT Solutions
Sanskrit Class 6 Chapter 11 Question Answer पृथिव्यां त्रीणि रत्नानि
वयम् अभ्यासं कुर्मः (हम सब अभ्यास करते हैं)
प्रश्न 1.
एतानि सर्वाणि सुभाषितानि उच्चैः पठन्तु, स्मरन्तु लिखन्तु च ।
(इन सभी सुभाषितों ( श्लोकों ) को उच्चे स्वर में पढ़िए याद कीजिए और लिखिए |)
प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(नीचे लिखे प्रश्नों के उत्तर एक पद में लिखिए -)
(क) पृथिव्यां कति रत्नानि सन्ति? _________________
(ख) अयं निजः परो वा इति गणना केषां भवति ? _________________
(ग) कार्याणि केन सिध्यन्ति ? _________________
(घ) विद्या किं ददाति ? _________________
(ङ) जन्नी जन्मभूमिश्च कस्मात् गरीयसी ? _________________
(च) लंका कीदृशी आसीत् ? _________________
उत्तराणि :
(क) त्रीणि
(ख) लघुचेतसाम्
(ग) उद्यमेन
(घ) विनयम्
(ङ) स्वर्गात्
(च) स्वर्णमयी
प्रश्न 3.
अधोलिखितानां प्रश्नानाम् एकवाक्येन उत्तराणि लिखन्तु ।
(नीचे लिखे प्रश्नों के उत्तर एक वाक्य में लिखिए -)
(क) पृथिव्यां त्रीणि रत्नानि कानि सन्ति?
(ख) उदारचरितानां भावः कः भवति?
(ग) मृगाः स्वयमेव कस्य मुखे न प्रविशन्ति ?
(घ) अभिवादनशीलस्य नित्यं कानि वर्धन्ते ?
(ङ) मनुष्यः धनात् किम् आप्नोति ?
(च) उत्पन्नेषु कार्येषु कीदृशं धनम् उपयोगाय न भवति ?
उत्तराणि :
(क) पृथिव्यां त्रीणि रत्नानि – जलम् अन्नं सुभाषितं च सन्ति ।
(ख) उदारचरितानां तु वसुधैव कुटुम्बकम् भावः भवति ।
(ग) मृगाः स्वयमेव सुप्तस्य सिंहस्य मुखे न प्रविशन्ति ।
(घ) अभिवादनशीलस्य नित्यं चत्वारि आयुर्विद्यायशोबलं वर्धन्ते ।
(ङ) मनुष्य धनात् धर्मं प्राप्नोति ।
(च) उत्पन्नेषु कार्येषु परहस्तगतं धनम् उपयोगाय न भवति ।
प्रश्न 4.
चित्रं दृष्ट्वा वाक्यानि रचयन्तु । (चित्र देखकर वाक्य बनाइए -)
(क) वृक्षः छायां ददाति । छाया शीतला भवति । वयं छायायाम् विश्रामम् कुर्मः ।
(ख) _________________ । _________________ । _________________ ।
(ग) _________________ । _________________ । _________________ ।
(घ) _________________ । _________________ । _________________ ।
(ङ) _________________ । _________________ । _________________ ।
‘उत्तराणि :
(क) वृक्षः छायां ददाति । छाया शीतला भवति । वयं छायायाम् विश्रामम् कुर्मः ।
(ख) वृक्ष: कर्गदम् ददाति । कर्गदः उपयोगाय भवति । वयं कर्गदेषु लिखामः ।
(ग) वृक्षः काष्ठं ददाति । काष्ठम् इन्धनाय भवति । भवन निर्माणे काष्ठस्य आवश्यकता भवति ।
(घ) वृक्षः शुद्ध वायुं ददाति । वृक्षाय पर्यावरणस्य शुद्धः भवति । शुद्धेन वायुना वयं स्वस्थाः भवामः ।
(ङ) वृक्षः पुष्पाणि ददाति। पुष्पाणि सुगन्धं प्रसारयन्ति । पुष्पाणां मालां भवति ।
प्रश्न 5.
अधोलिखितानि वाक्यानि पठित्वा ‘आम्’ अथवा ‘न’ इति लिखन्तु ।
(नीचे लिखे वाक्यों को पढ़कर हां अथवा न लिखिए ।)
यथा – किं पृथिव्यां त्रीणि रत्नानि सन्ति? आम्
(क) त्रीणि रत्नानि जलम् अन्नं पाषाणः च सन्ति?
(ख) किं धर्मेण सुखं प्राप्यते ?
( ग ) किं विद्या विनयं ददाति ?
(घ) किम् अभिवादनशीलस्य विद्या वर्धते ?
(ङ) किं उद्यमेन कार्याणि नश्यन्ति ?
(च) किं जन्मभूमिः स्वर्गात् गरीयसी भवति ?
उत्तराणि :
(क) न
(ख) आम्
(ग) आम्
(घ) आम्
(ङ) न
(च) आम्
प्रश्न 6.
चित्रे दर्शितस्य नाम लिङ्गं च निर्दिशन्तु । (चित्र में दिखाये गये नाम और लिंग लिखिए -)
उत्तराणि :
प्रश्न 7.
वलये पदानि विलिख्य सुभाषितं पूरयन्तु ।
(घेरे में पदों को लिखकर सुभाषित को पूरा कीजिए ।)
उत्तराणि :
विद्या ददाति विनयं विनयात् याति पात्रताम् ।
पात्रत्वाद् धनम् आप्नोति धनात् धर्मम् ततः सुखम् ||
प्रश्न 8.
पट्टिकातः पदानि चित्वा निर्देशानुसारं पदानि लिखन्तु ।
(पट्टिका से शब्द चुनकर निर्देश के अनुसार पदों को लिखिए -)
(क) प्रथमान्त-पुल्लिङ्गपदानि सन्ति –
1. उद्यमः 2. _________________
3. _________________ 4. _________________
(ख) प्रथमान्त – स्त्रीलिङ्गपदानि सन्ति –
1. वसुधा 2. _________________
3. _________________ 4. _________________
(ग) प्रथमान्त – नपुंसकलिङ्गपदानि सन्ति –
1. साहसम् 2. _________________
3. _________________ 4. _________________
उत्तराणि :
(क) 1. उद्यमः
2. विनयः
3. निजः
4. पराक्रमः
(ख) 1. वसुधा
2. जननी
3. विद्या
4. बुद्धि
5. शक्ति
(ग) 1. साहसम्
2. धैयम्
3. पत्रम्
4. मूलम्
5. धनम्
प्रश्न 9.
पाठगतानि सुभाषितानि स्मृत्वा रिक्तस्थानानि पूरयन्तु ।
(पाठ में आए सुभाषितों को याद करके रिक्त स्थानों को पूरा कीजिए |)
(क) पृथिव्यां त्रीणि रत्नानि _________________ सुभाषितम्।
(ख) उदारचरितानां तु _________________ कुटुम्बकं भवति ।
(ग) उद्यमेन हि _________________ सिद्ध्यन्ति ।
(घ) अभिवादनशीलस्य वृद्धोपसेविनः _________________ वर्धन्ते ।
(ङ) उद्यमः _________________ पराक्रमः ।
(च) विद्या _________________ ददाति ।
(छ) जननी जन्मभूमिश्च _________________ गरीयसी भवति ।
उत्तराणि :
(क) जलम् अन्म्
(ग) कार्याणि
(ख) वसुधैव
(घ) चत्वारि आयुर्विद्यायशोबलं
(ङ) साहसं धैर्यं बुद्धिः वर्तन्ते तत्र देवः सहायकृत्
(च) विनयं
(छ) स्वर्गादपि
प्रश्न 10.
चित्राणि दृष्ट्वा उचितान् श्लोकांशान् लिखन्तु । (चित्र देखकर उचित श्लोकों के अंश लिखिए -)
उत्तराणि :
(क) उद्यमेन हि सिध्यन्ति कार्याणि ।
(ख) उदारचरितानां वसुधैव कुटुम्बकम्।
(ग) जननी जन्मभू. मिश्च स्वर्गादपि गरीपसी ।
(घ) पात्रत्वाद धनं आप्नोति ।
(ङ) पृथिव्यां त्रीणि रत्नानि जलम् अन्नं सुभाषितम्।
योग्यताविस्तरः
प्रश्न 1.
एतानि सुभाषितानि विविधग्रन्थेम्यः स्वीकृतानि सन्ति । तेषां ग्रन्थानां परिचयः अत्र वर्णितः अस्ति ।
(ये सुभाषित विविधा ग्रन्थों से संकलन किया गया है उन ग्रन्थों के परिचय यहां वर्णित किया गया है जैसे -)
(क) चाणक्यनीतिः – एषः एकः नीतिग्रन्थः अस्ति । अस्य रचनाकार: चाणक्यः अस्ति । अस्मिन् ग्रन्थे सूत्ररूपेण धर्म-संस्कृति-न्यायव्यवस्था – शान्ति – सुशिक्ष- इत्यादीनां विषये ।
(ख) मनुस्मृतिः मनुस्मृतिः एकः प्रसिद्ध नीजिग्रन्थः धर्मग्रन्थः च अस्ति । अस्य रचनाकार: महर्षिः मनुः अस्ति । अस्मिन् ग्रन्थे द्वादश अध्यायाः सन्ति । ग्रन्थे संसारस्य उत्पत्तिः, धर्म, संस्कृतिः, मनुष्यस्य कर्तव्यानि इत्यादीनां वर्णनम् अस्ति ।
(ग) पञ्चतन्त्रम् पञ्चतन्त्रं कथाग्रन्थः अस्ति । अस्य रचनाकार: पण्डितः विष्णुशर्मा अस्ति । अस्मिन् पञ्च तन्त्राणि सन्ति। मित्रभेदः, मित्रलाभः, काकोलूकीयम्, लब्धप्रणाशः, अपरीक्षितकारकं च ।
(घ) हितोपदेशः हितोपदेशस्य रचनाकार: नारायणपण्डितः अस्ति । अस्मिन् पशु-पक्षिणां कथाभिः बालानां कृते नीतिबोधाः प्रस्तुतः अस्ति ।
(ङ) रामायण: एषः ग्रन्थः भारतीयसंस्कृते: आदर्शस्वरूपं दर्शयति । रामामणस्य रचयिता महर्षिः वाल्मीकिः अस्ति । अस्मिन् ग्रन्थे भगवतः श्रीरामस्य चरितं वर्णितम् अस्ति। एषः ग्रन्थः आदिकाव्यम् इति नाम्ना प्रसिद्ध अस्ति ।
(च) सुभाषितरत्नभाण्डागारः – अस्मिन् ग्रन्थे सुभाषितानां संग्रहः अस्ति । विविधा – संस्कृतग्रन्थेभ्यः सुभाषितानि चित्वा अस्मिन् ग्रन्थे तेषां सङ्कलनं कृतम् अस्ति ।
उत्तराणि :
(क) चाणक्य नीति यह एक नीति ग्रन्थ है। इसके रचनाकार चाणक्य हैं। इस ग्रन्थ में सूत्र रूप में धर्म – संस्कृति न्यायव्यवस्था, शान्ति सुशिक्षा इत्यादि विषयों का सुन्दर वर्णन किया गया है।
(ख) मनुस्मृति – मनुस्मृति एक प्रसिद्ध धर्म और नीति ग्रन्थ है इसके रचनाकार महर्षि मनु है । इस ग्रन्थ में बारह अधयाय हैं। इस ग्रन्थ में संसार की उत्पत्ति, धर्म, संस्कृति मनुष्य के कर्तव्यों आदि का वर्णन है।
(ग) पञ्चतन्त्र पञ्चतन्त्र कथा ग्रन्थ है इसके रचनाकार पण्डित विष्णु शर्मा है। इसमें पांच तन्त्र है । मित्रभेद, मित्रलाभ, काकोलूकीयम्, लब्धप्रणाश और अपरीक्षितकारकम् ।
(घ) हितोपदेशः – हितोपदेश के रचनाकार नारायण पण्डित हैं। इसमें पशु पक्षियों की कथाओं से बालकों का नीति बोध प्रस्तुत किया गया है।
(ङ) रामायणः यह ग्रन्थ भारतीय संस्कृति के आदर्श स्वरूप हो दर्शाता है। रामायण के रचयिता महर्षि वाल्मीकि हैं। इस ग्रन्थ में भगवान श्रीराम के चरित का वर्णन है। यह ग्रन्थ आदि काव्य के नाम से प्रसिद्ध है।
(च) सुभाषितरत्नभाण्डागारः – इस ग्रन्थ में सुभाषितों का संग्रह है | विविध (अनेक) संस्कृत ग्रन्थों से सुभाषित चुनकर इस ग्रन्थ का संकलन किया गया है।
परियोजनाकार्यम्
प्रश्न 1.
पाठस्य सर्वाणि सुभाषितानि बृहत् – स्फोरकपत्रे सचित्र लिखित्वा कक्षायाः भित्तौ स्थापयन्तु ।
(पाठ के सभी सुभाषितों का बड़े बोधक पत्र पर सचित्र लिखकर कक्षा की दीवारों पर लगायें ।)
प्रश्न 2.
सुभाषितेषु प्रयुक्तानां क्रियापदानां सूचीं कुर्वन्तु । तेषाम् आधारेण वाक्यरचनां कुर्वन्तु ।
(सुभाषितों में प्रयुक्त क्रियापदों की सूची तैयार कीजिए उनके आधार पर वाक्य रचना कीजिए |)
उत्तराणि :
1. भवन्ति – संस्कृते त्रीणि पुरुषाणि भवन्ति ।
2. सन्ति – पृथिव्यां त्रीणि रत्नानि सन्ति ।
3. सिध्यन्ति – परिश्रमेण एव कार्याणि सिध्यन्ति ।
4. प्रविशन्ति – सुप्तस्य सिंहस्य मुखे मृगाः न प्रविशन्ति ।
5. वर्धन्ते – प्रणाम मात्रेण आयुः विद्या यशः बलम् च वर्धन्ते।
6. आप्नोति – कुशल पुरुष: जीवने सर्वसुखम् आप्नोति ।
7. ददाति – विद्या विनयं ददाति ।
8. रोचते – मम मम देश एव रोचते ।
9. यच्छन्ति – धनिकाः दरिद्रेभ्यः धनं यच्छन्ति ।
प्रश्न 3.
विद्या, उद्यमः, अभिवादनशीलः, इत्यादिगुणाः येषु सन्ति तादृशानां पञ्चानां महापुरुषाणां जीवनपरिचयं पठन्तु लिखन्तु च ।
(विद्या, परिश्रम, अभिवादनशील इत्यादि गुणों से युक्त है। ऐसे पांच महापुरुषों के जीवन परिचय पढ़िए और लिखिए – )
उत्तराणि :
1. स्वामी दयानन्द सरस्वती – भारतस्य प्रमुखः समाज सुधारक : स्वामी दयानन्दः आसीत् । तस्य जन्मः भारतस्य गुजरात प्रदेशे 1824 तमे वर्षे फरवरी मासस्य 12 दिनाङ्के अभवत् । आधयात्म विषये तस्य विशेष रुचिः आसीत् । सः आर्य समाजस्य स्थापना अकरोत्। सः वैदिक शिक्षायाः प्रचाराय प्रसाराय च कार्यं अकरोत् । अस्पृश्यता जाति भेद: इत्यादीनां सामाजिक दोषाणाम् सः तीव्रं विरोधं अकरोत् । ‘सत्यार्थप्रकाशः’ इति तेन लिखित: महत्त्वपूर्ण : ग्रन्थः प्रसि) : अस्ति ।
2. महात्मा बुद्धः – भारत वर्षे कपिलवस्तु नगरे राजपरिवारे अस्य जन्म अभवत् । अस्य नाम ‘सिद्धार्थ’ आसीत् । पिता शुद्धोधन आसीत माता च माया देवी । बाल्याकालात् एव सः गम्भीर विरक्तमनः दयालुः च आसीत् । अस्य विवाह: ‘यशोधरा’ नाम कन्यया सह अमवत्। ‘राहुल: ‘ तस्य पुत्रः आसीत् । एकदा रात्रौ सः सर्वम् वत्यक्त्वा गृहात् निर्गतः । स्थानात् स्थानं भ्रमन् सः बोधागयाम् अगच्छत् । तत्रैव सः वटमूले तपः अकरोत् महाबोधं च अलभत् । अतः एव सः बुद्ध इति नाम्ना विख्यातः अभवत् । तेन बौद्धधर्मस्य प्रचारः प्रसारः च कृतः ।
3. स्वामी विवेकानन्दः – स्वामी विवेकानन्दस्य नाम नरेन्द्रनाथ आसीत् । सः रामकृष्ण परमहंसस्य शिष्य आसीत् भारतीयानाम् दुर्दशां परतन्त्रताम च दृष्ट्वा तस्य मनः अति खिन्नं अभवत् । अमेरिका शिकागो नगरे अखिल विश्व धार्मिक सम्मेलने भाषणं कृत्वा अयं महापुरुषः प्रसिद्धि प्राप्तवान् । अयं युग पुरुषः सम्पूर्ण विश्वे प्रातः स्मरणीयः अस्ति ।
4. महात्मा गांधी – भारतीयानां प्रिय नेता महात्मा गांधी महोदयः अस्ति। तस्य पूर्णनाम: मोहनदास करमचन्द गांधी अस्ति। तस्य जन्म गुजरात राज्ये पोरबन्दर इति नगरे अभवत् । तस्य माता पुतली बाई पिता करमचन्द गांधी भार्या च कस्तूरबा आसन् । सः सत्ये अंहिसायां च विश्वसिति स्म । भारतस्य स्वतन्त्रतायै सः बहुवारं कारागृहम् अगच्छत् । राष्ट्रपिता महात्मा बापू इत्यादिभिः भारतीयाः तस्य सम्मानं अद्यपि कुर्वन्ति ।
5. पण्डित जवाहर लाल नेहरू पं. जवाहरलाल नेहरू महोदय: स्वतन्त्र – भारतस्य प्रथम प्रधानमन्त्री आसीत्। तस्य जन्मः उत्तरप्रदेशस्य प्रयागराज नगरे अभवत् । तस्य पिता मोती लाल नेहरू माता च स्वरूपारानी आस्ताम् । सः आङ्गलदेशं उच्च शिक्षार्थं अगच्छत्। स्वतन्त्रतासंग्रामे तस्य महत् योगदानम् आसीत्। स्वतन्त्रतायै सः बहुवारं कारागारं अगच्छत्। सः कुशलं राजनीतिज्ञः लेखकः च आसीत् । तस्य बालकान् प्रति प्रेमपूर्ण आचरणं आसीत् । एतदर्थं तस्य जन्म दिनम् अपि ‘बाल दिवस:’ इति रूपेण मन्यते।
प्रश्न 4.
“ वसुधैव कुटुम्बकम्” इति विषये एकां भाषण प्रतियोगिताम् आयोजयन्तु ।
(वसुधैव कुटुम्बकम् इस विषय पर एक भाषण प्रतियोगिता का आयोजन कीजिए ।)
वसुधैव कुटुम्बकम्
‘वसुधैव कुटुम्बकम्’ सृष्टे ईश्वरः एकः एव अस्ति । संसारस्य सर्वे प्राणिनः ईश्वरस्य सन्तति । अतः सम्पूर्णे विश्वे स्थिताः जनाः रूप-वर्ण- भाषा संस्कृति-भे दान धारमन्तः अपि ते सर्वे समानाः एव सन्ति । अतः सर्वश्रेष्ठः जनः सर्वप्राणिषु समानं व्यवहारं करोति, सर्वे स्निह्यति ते कमपि न पीडयति । भारतीयाः एतदर्थम् कथयन्ति । सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःख भाग् भवंत् ॥ अस्माकं कृते तु वसुधैव कुटुम्बकम् इव अस्ति ।
पृथिव्यां त्रीणि रत्नानि Class 6 Summary Notes Sanskrit Chapter 11
छात्रों! यह पाठ बड़ा ही ज्ञानवर्धक है। इस पाठ में जीवन के विभिन्न पहलुओं को दर्शाया गया है। जैसे प्रथम श्लोक में पृथ्वी के तीन रत्नों का बड़ा महत्त्व दिखाया गया है। वे तीन रत्न – जल, अन्न और मीठे वचन । मूर्ख लोग तो सोना चांदी हीरा जवाहरात, मोती इत्यादि को रत्न मानते हैं । द्वितीय श्लोक में यह मेरा यह पराया है ऐसा मानने वाले लोग संकुचित बुद्धि वाले होते हैं। कुशाग्र बुद्धि युक्त लोग तो सम्पूर्ण विश्व को अपना परिवार मानते हैं। तृतीय श्लोक में कार्य के महत्त्व को दर्शाया गया है कि कार्य करने से ही कार्य होते हैं। मन के सोचने मात्र से नहीं होते यदि शेर को भूख लगी है तो उसको हिरन या अन्य जीव पकड़ने के लिए भाग दौड़ करनी पड़ती है तभी उसकी भूख शान्त होती है।
चतुर्थ श्लोक में प्रणाम के महत्त्व को दर्शाया गया है किसी भी बड़े बुजुर्ग को प्रणाम (नमस्कार) करने से उसे चार आशीर्वाद (आयु, विद्या, यश और बल) मुफ्त में प्राप्त हो जाते हैं। पांचवे श्लोक में कार्यशीलता, साहस, धैर्य, बुद्धि शक्ति और पराक्रम ये छः शक्तियां जीवन को आगे बढ़ाने में सबसे अधिक मदद करती है। छठे श्लोक में विद्या के महत्त्व को दर्शाया गया है यदि हम विद्या ग्रहण करते हैं तो विनयता पात्रता धन और धर्म का सुख प्राप्त होता है। सातवें श्लोक में जन्म भूमि के महत्त्व को दर्शाया गया है। भगवान श्री राम चाहते तो सोने की लंका में अपना जीवन व्यतीत कर सकते थे लेकिन लंका का परित्याग करके मातृभूमि पर रहना स्वीकार किया । आठवें श्लोक में कण्ठाग्र विद्या के महत्त्व को दर्शाया गया है पुस्तक में लिखी विद्या और दूसरे को दिया गया धन काम नहीं आता अपनी जेब का पैसा और कण्ठाग्र की गयी विद्या हमेशा काम आती है।
छात्राः ! – पश्यन्तु, अद्य मम हस्ते स्फोरकपत्राणि सन्ति ।
श्रीमन ! – स्फोरकपत्रे किम् अस्ति ?
छात्राः ! – एतानि स्फोरकपत्राणि भित्तौ स्थापयन्तु । तदनन्तरं स्वयम् एव पश्यन्तु ।
श्रीमन् ! – स्फोरकपत्रे तु सुन्दरं चित्रम् अस्ति । श्लोकाः अपि सन्ति ।
सत्यम् ! – एतानि सुभाषितानि सन्ति । सुन्दरवचनानि एव सुभाषितानि भवन्ति । एतानि अस्मांक कृते उत्तमकार्यार्थं प्रेरणां यच्छन्ति ।
सरलार्थ
श्रीमन् ! – तर्हि वयं सुभाषितानि पठामः
अध्यापक – छात्रों ! देखो, आज मेरे हाथ में बोधाक पत्र है ।
छात्र – श्रीमान ! बोधक पत्र में क्या है ?
अध्यापकं – छात्रों! इस बोधक पत्र को दीवार पर लगाओ। इसके बाद स्वयं ही देखो।
छात्र – श्रीमान ! बोधक पत्र में तो सुन्दर चित्र है। श्लोक भी हैं।
अध्यापक – सत्य! ये सुभाषितानि (सुन्दर वचन ) है । सुन्दर वचन ही सुभाषितानि होते हैं। ये हमें उत्तम कार्यों के लिए प्रेरणा देते हैं।
छात्र – श्रीमान! तो हम सब अवश्य ही सुभाषितानि पढ़ते हैं।
1. पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥
पदच्छेदः – पृथिव्यां त्रीणि रत्नानि जलम् अन्नम् सुभाषितं मूढैः पाषाण- – खण्डेषु रत्न – संज्ञा विधीयते ।
अन्वयः – पृथिव्यां जलम् अननं सुभाषितम् (इति) त्रीणि रत्नानि (सन्ति) । मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ।
भावार्थ: – पृथिव्यां त्रीणि रत्नानि सन्ति । तानि रत्नानि जलम् अन्नं सुभाषितं च भवन्ति । किन्तु मूर्खजाः तु पाषाणखण्डान् रत्नानि इति वदन्ति ।
सरलार्थ –
इस पृथ्वी पर तीन रत्न हैं- जल, अन्न और मीठे वचन ( सुन्दर वचन ) । मूर्ख लोग तो पत्थर के टुकड़ों को ही रत्न की संज्ञा देते हैं। अर्थात् इस पृथ्वी पर मुख्य तीन रत्न होते हैं – जल, अन्न और सुभाषितम् । विद्वान या ऋषिगण इनको ही पृथ्वी के असली रत्न मानते हैं। लेकिन मूर्ख लोग पत्थर के टुकड़े अर्थात् – सोना, चांदी, हीरे, जवाहरात, मोती, मणि आदि को रत्नों की संज्ञा प्रदान करते हैं। इन रत्नों को कोई भी चुरा सकता है। सच्चे रत्न हमेशा आपके पास ही रहते हैं।
शब्दार्थ
पृथिव्यां = पृथ्वी पर, त्रीणि = तीन रत्नानि = रत्न, मूढैः = मूर्खों द्वारा, पाषाणखण्डेषु = पत्थर के टुकड़ों को, विधीयते = मानते हैं।
2. अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥
पदच्छेदः – अयं निजः परः वा इति गणना लघुचेतसाम् उदारचरितानां तु वसुधा एव कुटुम्बकम्।
अन्वयः – अयं निजः परः वा इति गणना लघुचेतसां (जनानां भवति ) । उदारचरितानां (जनानां ) तु वसुधा एव कुटुम्बकम् (भवति) ।
भावार्थ: – एषः स्वजनः अस्ति, एषः च परः जनः अस्ति इति एतादृशं चिन्तनं तु सङ्कुचितभावयुक्तानां जनानां भवति । येषाम् उदारस्वभावः अस्ति तेषां कृते तु सम्पूर्णा पृथ्वी एव परिवारः भवति ।
सरलार्थ
यह मेरा है यह पराया है इस प्रकार का चिन्तन संकुचित बुद्धि के लोगों का होता है विशाल और कुशाग्र बुद्धि के लोग तो सम्पूर्ण विश्व को ही अपना परिवार मानते हैं। यही भारतीय संस्कृति की पहचान का द्योतक है।
शब्दार्थ
अयं = यह, निजः = अपना, परो = दूसरा या दूसरे का, वेति = जो जानता हो, गणना = गिनना, लघुचेतसाम् = छोटी सोच या संकुचित बुद्धि वाले, उदारचरितानां = उदार चरित वाले, तु = तो, वसुधैव = धरती ही, कुटुम्बकम्
= परिवार।
3. उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥
पदच्छेदः -उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।
अन्वयः – कार्याणि उद्यमेन हि सिद्ध्यन्ति मनोरथैः न ( सिद्ध्यन्ति ) | ( यथा ) मृगाः (स्वयं) सुप्तस्य सिंहस्य मुखे न प्रविशन्ति ।
भावार्थ: – वयं यानि कार्याणि कुर्मः तानि केवलम् इच्छया न सिद्ध्यन्ति । कार्यस्य सिद्ध्यर्थं परिश्रमः तु आवश्यक : एव । सिंहः यद्यपि शक्तिमान् भवति तथापि आहारस्य कृते सः अपि परिश्रमं करोति । सुप्तस्य सिंहस्य मुखे मृगाः स्वयम् एव न प्रविशन्ति ।
सरलार्थ –
कार्य करने से ही कार्य सम्पन्न होते हैं मन में सोचने मात्र से नहीं होता जैसे यदि सोये हुए शेर को भूख लगी है तो स्वयं हिरन चलकर उसके मुख में प्रवेश नहीं करेगा अपनी भूख को शान्त करने के लिए हिरन अन्य पशु को मारकर उसे खाकर अपनी भूख शान्त करनी पड़ती है। तात्पर्य यह है कि जीवन यापन के लिए कार्य करना आवश्यक है।
शब्दार्थ
उद्यमेन = कार्य से, सिद्धयन्ति = सिद्ध होते हैं, मनोरथैः = मन सोचना, सुप्तस्य = सोये हुए के, सिंहस्य = शेर के, प्रविशन्ति = प्रवेश करता है या घुसता है, मुखे = मुख में, मृगाः = हिरण |
4. अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ॥
पदच्छेदः – अभिवादनशीलस्य नित्यं वृद्धोपसेविनः चत्वारि तस्य वर्धन्ते आयुः विद्या यशः बलम् ।
अन्वयः – तस्य नित्यम् अभिवादनशीलस्य वृद्धोपसेविनः आयुः विद्या यशाः बलम् (च इति) चत्वारि वर्धन्ते ।
भावार्थ: – यः जनः सर्वदा वृद्धानां ज्येष्ठानां च सेवां सम्मानं च करोति, तथा च यः तान् सविनयं प्रणमति, तस्य जनस्य आयुः विद्या यशः बलं च वर्धन्ते ।
सरलार्थ
अभिवादन (प्रणाम, नमस्कार ) करने से बड़े बुजुर्गों (वृद्धों) की सेवा करता है उस व्यक्ति चार वस्तुएं – आयु (उम्र), विद्या, यश (प्रसिद्धि) और बल (शक्ति) प्रतिदिन बढ़ती रहती है।
शब्दार्थ
अभिवादनशीलस्य = प्रणाम करने वाले व्यक्ति की, नित्यं = प्रतिदिन, वृद्धोपसेविनः = बड़ों (वृद्धों) की सेवा करने से, तस्य = उसकी, चत्वारि = चार, वर्धन्ते = बढ़ती है, आयु = उम्र, विद्या = विद्या, यशो = यश (प्रसिद्धि), बलम् = शक्ति ( ताकत)
5. उद्यमः साहसं धैर्य बुद्धिः शक्तिः पराक्रमः ।
षडेते यत्र वर्तन्ते तत्र देवः सहायकृत् ॥
पदच्छेदः – उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः षठङ् एते यत्र वर्तन्ते तत्र देवः सहायकृत्।
अन्वयः – यत्र उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः च एते षड् वर्तन्ते तत्र देवः सहायकृत् (भवति) ।
भावार्थ: – यः जनः परिश्रमं करोति, साहसं करोति, धैर्यं धरति, बुद्धेः प्रयोगं करोति, बलशाली वर्तते, पराक्रमी च वर्तते, तस्य कार्ये परमेश्वरः अपि सहायतां करोति ।
सरलार्थ
जहां परिश्रम (मेहनत), साहस ( हिम्मत), धैर्य, बुद्धि, शक्ति ( ताकत) और पराक्रम । ये छ: वस्तुएं वर्तमान रहती है वहां उस व्यक्ति की देवता (भाग्य) भी सहायता करते हैं।
शब्दार्थ
उद्यमः = परिश्रम (मेहनत ), षड = छ:, वर्तन्ते = वर्तमान है, तत्र = वहां, देवः = देवता, सहायकृत् सहायता करते हैं, यत्र = जहां।
6. विद्या ददाति विनयं विनयाद्याति पात्रताम् ।
पात्रत्वाद्धनमाप्नोति धनाद्धर्मं ततः सुखम् ॥
पदच्छेदः – विद्या ददाति विनयं विनयात् याति पात्रतां पात्रत्वात् धनम् आप्नोति धनात् धर्मम् ततः सुखम् ।
अन्वयः – विद्या विनयं ददाति, (मनुष्यः ) विनयात् पात्रतां याति पात्रत्वात् धनम् आप्नोति धनात् धर्मं ततः सुखम् (च आप्नोति ) ।
भावार्थः – विद्या विनयं ददाति, विनयकारणेन जनः योग्यतां प्राप्नोति, योग्यः जनः सरतलया धनम् अर्जयति, धनेन धर्मम् आचरति, धर्मस्य आचरणेन जनः सुखं प्राप्नोति, अतः विद्या अवश्यमेव सुखं ददाति ।
सरलार्थ
विद्या हमें विनय देती है विनय से योग्यता आती है योग्यता से (व्यक्ति) धन आता है धन से धर्म आता है और धर्म से ही सुख प्राप्त होता है। इसलिए विद्या अवश्य ही ग्रहण करनी चाहिए।
शब्दार्थ
ददाति = देती है, याति = प्राप्त होता है, पात्रता = योग्यता, आप्नोति = प्राप्त करता है, तत् = तत्पश्चात्।
7. अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते ।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ॥
पदच्छेदः – अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते जननी जन्मभूमिः च स्वर्गात् अपि गरीयसी ।
अन्वयः – हे लक्ष्मण ! स्वर्णमयी अपि लङका मे (मह्यं ) न रोचते । यतो हि जननी जन्मभूमिः च स्वर्गात् अपि गरीयसी ( भवति ।
भावार्थः – श्रीरामः लक्ष्मणं कथयति यत् हे लक्ष्मण ! यद्यपि लङ्का स्वर्णमयी अस्ति तथापि लङकायां निवासः न मह्यं रोचते, यतः जननी जन्मभूमिः च इति द्वयं स्वर्गात् अपि श्रेष्ठ अस्ति । अत: मातृभूमौ निवासः उचितः ।
सरलार्थ
भगवान श्री राम लक्ष्मण को सम्बोधित करते हुए कहते हैं कि सोने से बनी यह लंका मुझे अच्छी नहीं लगती है क्योंकि जननी (माता) और जन्मभूमि स्वर्ग से भी बढ़कर है।
शब्दार्थ
अपि = भी, स्वर्णमयी = सोने से बनी हुई, मे = मुझे, रोचते = रुचिकर (अच्छी लगती है, स्वगदिपि = स्वर्ग से भी, गरीयसी = बढ़कर, जननी = मां (माता)।
8. पुस्तकस्था तु या विद्या परहस्तगतं धनम् ।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥
पदच्छेदः – पुस्तकस्था तु या विद्या परहस्तगतं धनम् कार्यकाले समुत्पन्ने न सा विद्या न तद् धनम् ।
अन्वयः – पुस्तकस्था तु या विद्या ( अस्ति ), परहस्तगतं (च यद्) धनम् (अस्ति), (तद् उभयम् अपि) कार्यकाले समुत्पन्ने (सति) न सा विद्या, न (च) तद् धनम् (स्वस्य उपयोगाय भवति ) ।
भावार्थ: – कस्यचित् समीपे अनेकानि पुस्तकानि सन्ति किन्तु यदि तानि न कदापि पठितानि तर्हि पुस्तके लिखितं ज्ञानं समागते अवसरे सहायकं न भवति, अपितु बुद्धिस्था विद्या एव कार्यं साधयति । एवमेव अन्येभ्यः प्रदत्तं धनम् अपि समागते अवसरे सहायकं न भवति, स्वहस्ते यत् धनं भवति तदेव धनं कार्यं साधयति इति ।
सरलार्थ
पुस्तक में लिखा ज्ञान और पराये हाथ में गया हुआ धन समय पड़ने पर न तो वह ज्ञान और न ही वह धन उपयोग के लिए होता है। अर्थात् कण्ठाग्र ज्ञान तथा स्वयं के पास रखा हुआ धन समय पड़ने पर हमेशा उपयोगी सिद्ध होता है।
शब्दार्थ
पुस्तकस्था पुस्तक में स्थित, या = जो, परहस्त = पराए हाथ में, गतम् = गया हुआ, कार्यकाले = काम के समय, समुत्पन्ने = आने पर।